For faster navigation, this Iframe is preloading the Wikiwand page for इन्द्रः.

इन्द्रः

इन्द्रः
देवनागरी इन्द्र or इंद्र
तमिळलिपिः இந்திரன்
हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

इन्द्रः भारतियसनातनविश्वासानुगुणं देवतानाम् अधिपतिः अस्ति। शक्रः इति इन्द्रस्य नामान्तरमपि वर्तते। सः युद्धस्य वर्षायाः च अधिदेवता अस्ति । वैदिककाले इन्द्रः सर्वोच्चः देवः आसीत् कालान्तरेण पौराणिककथासु अस्य स्तर स्थानं किञ्चित् अवनतम् ।

ऋग्वेदे इन्द्रः

[सम्पादयतु]

ॠग्वेदस्य २५०सूक्तेषु इन्द्रस्य वर्णनं कृतम् । अपि च ५०सूक्तेषु अन्यदेवताभिः इन्द्रस्य वर्णनं कृतम् । एव ऋग्वेदस्य सतुर्थांशेषु इन्द्रदेवस्य वर्णनं दृश्यते । अतः एवं वक्तुं शक्यते यत् इन्द्रः वैदिकयुगस्य सर्वप्रियः देवः । इन्द्रशब्दस्य व्युत्पत्तिः अर्थः च अस्पष्टः अस्ति । बहूनां विदुषाम् अपिप्रायः अस्ति इन्द्रः झंझावातस्य अधिदेवता । मेघेषु गर्जनं विद्युत् च इन्द्रस्य कृपा एव । किन्तु हेलब्रैण्ट् इत्यस्य मतानुगुण इन्द्रः सूर्यदेवता अस्ति । वैदिकभारतीयाः इन्द्रः प्रबला भौबिकशक्तिः इति भावयन्ति यः सैनिकविजयस्य साम्रज्यवादिविचारस्य च प्रतीकः भवति । प्रकृतेः न कोपि अङ्गः तादृशः शक्तिशाली अस्ति यथा विद्युत्प्रयारः भवति । इन्द्रम् अग्निदेवस्य यमलसोदरः इत्यपि सम्बोधयन्ति येन विद्युदीयाग्निः यज्ञवेदीयाग्निः च प्रकटितः भवति ।

महेन्द्रमहिमा

[सम्पादयतु]

वैदिकानां मतम् अस्ति यत् वृत्रः अनावृष्टेः असुरः शुष्कमेघानां प्रतीकः च । इन्द्रः स्वायुधेन वज्रेण वृत्ररूपिणं राक्षस्यं हत्वा जलं मुक्तं करोति । तदा पृथिव्यां वर्षधाराः पतन्ति । ओल्डेनवर्ग्,हिलब्रैण्ट् च व्रत्रासुरवधस्य अन्यकथाम् अवदताम् । एतयोः मतानुगुणं पर्वतानां जलस्य मुक्तिः इन्द्रेण कृता । सूर्यरूपिणः इन्द्रस्य वर्णनं कृत्वा हिलब्रैण्ट् एवम् अवदत् वृत्रः शीतस्य हिमस्य वा प्रतीकः अस्ति यस्य मुक्तिः केवलं सूर्यः करोति । द्वावपि विचारौ इन्द्रस्य रूपद्वयं प्रकटयतः यस्य प्रदर्शनं क्षेत्रे झञ्झावातस्य पर्वते तपतः सूर्यस्यरूपेण भवति । इन्द्रः प्रभूतं सोमपानं करोति । इन्द्रस्य आयुधं वज्रः यस्य विद्युत्पहारस्य एव नामान्तरम् अस्ति । अपि च इन्द्रः ऋग्वेदः रात्रेः अन्धकारस्य नाशकः प्रकाशजनकः अपि कथयति । ऋग्वेदस्य तृतीये मण्डले उल्लिखितं यत् विश्वामित्रस्य प्रार्थानानुसारम् इन्द्रः विपाशशतद्रुनद्योः जलं शोषितवान् येन भरस्य सेना अनायासेन पारङ्गता ।

इन्द्रस्य सामर्थ्यम्

[सम्पादयतु]

पूर्वजाः इन्द्रः युद्धकुशलः इति कारणेण प्रथिव्यां दानवैः सह युद्धावसरे इन्द्रमेव सेनापतिं कुर्वन्ति स्म । इन्द्रस्य पराक्रमस्य वर्णनं कर्तुं शब्दानां शक्तिः अपर्याप्ता भवति । एषः शक्तीनां प्रभुरस्ति । अस्य १००शक्तयः सन्ति । ४०अधिकाः अस्य शक्तिसूचकनामानि सन्ति । ४०अधिकानां युद्धानां विजेता इन्द्रः इति वदन्ति । भक्तेभ्यः मित्रेभ्यः च इन्द्रः तादृशीं शक्तिं ददाति ये तस्मै सोमरसम् अर्पयन्ति ।

इन्द्रः वरुणः च

[सम्पादयतु]

ऋग्वेदस्य नवसूकेषु इन्द्रवरुणयोः वर्णनम् अस्ति । द्वावपि एकसूत्रेण सोमरसं पिवतः, व्रत्रे विजयं साधयतः, जलस्य मूलं खनतः, सूर्यस्य नलनं नियमयतः । युद्धे साहाय्यं, विजयप्रदानम्, धनदानम्, उन्नतिप्रदानम्, दुष्टानापुपै शक्तिशालिवज्रस्य प्रहरणम्, तज्जुरहितमायाबन्धनम् इत्यैद्षु कार्येषु अभावपि समानौ स्तः । किन्तु सृष्टिविषयकगुणेषु षड्भेदाः सन्ति ।

  • वरुणः राजा अस्ति ।
  • असुरत्वस्य सर्वोत्कृष्टाधिकारी अस्य आज्ञाः देवगणः पालयति ।
  • इन्द्रः युद्धप्रेमी, वैरधूलि प्रसारयति ।
  • इन्द्रः वज्रेण वृत्रवधम् अकरोत् । किन्तु वरुणः साधुः भूत्वा सन्धेः रक्षणं करोति ।
  • वरुणः शान्तिदेवता अस्ति । इन्द्रः युद्धस्य देवः अस्ति । मरुता सह सम्माननस्य अन्वेषणेरतः भवति ।
  • इन्द्रः शत्रुतावशेण वृत्रस्य वधमकरोत् । किन्तु वरुणः वृत्राणां रक्षणं करोति ।

पौराणिकमतम्

[सम्पादयतु]

पौराणिकदेवमण्डले इन्द्रस्य तत् स्थानं नास्ति यत् वैदिकमण्डलेषु उक्तम् । पौराणिकदेवमण्डलेषु ब्रह्माविष्णुमहेश्वराणां महत्वमस्ति । इन्द्रः देवाधिराजः इति मानितः । एषः देवलोकस्य राजधान्याम् अमरावत्यां वसति । सुधर्मा अस्य राजसभा । सहस्रमन्त्रिणः अस्य मन्त्रिमण्डले सन्ति । शची अथवा इन्द्राणी अस्य पत्नी, ऐरावतः (गजः) अस्य वाहनम्, आयुधं वज्रः अथवा अशनि । कोऽपि मानवः तमः कृत्वा इन्द्रपदं प्राप्तुमिच्छति तदा अस्य इन्दपदं सङ्कटे पतति । स्वस्य सिंहासनस्य रक्षणार्थं इन्द्रः तपोभङ्गं कर्तुम् अप्सराः प्रेषयति । पुराणेषु अस्मिन् विषये नैकाः कथा सन्ति । पौराणिकः इन्द्रः शक्तिमान्, समृद्धः विलासी राजा इव चित्रितः ।

कदाचित् अनावृष्टेः कारणेण घोरक्षामः अगतः । ऋषिगणः तपस्यानिरतः असित् । तान् निश्चिन्तान् ऋषीन् दृष्ट्वा तत्र इन्द्रः प्रकटः अपृच्छत् । क्षामेऽस्मिन् अपि भवन्तः कथं जीविताः इति । ऋषयः अवदन् वृष्टिमात्रं मनुष्यजीवनस्य साधनं न । प्रकृतिः सर्वस्मिन् ऋतौ मनुष्यजीवनस्य आनुकूल्यं प्रकल्पयति । उदाहरणार्थं मरुभुवि अपि किमपि खाद्यं लभ्यते एव । तथापि अनावृष्टौ कष्टम् अवश्यं भवति । इति उक्ता ऋषिगणः पुनः तपसिमग्नः अभवत् । प्रजापतिः अवदत्.. पापरहितं जराशून्यं, मृत्युशोकादिविकाररहितम् आत्मानं यः ज्ञानोति सः सम्पूर्णं लोकं सर्वकामनाः च प्राप्नोति । प्रजापतेः उक्तिं श्रुत्वा देवताः असुराः च तं आत्मानं ज्ञातुम् उत्सुकाः अभवन् । अतः देवराजः इन्द्रः दैत्यराजः विरोचनः च ईर्ष्याभावेन हस्ते समिदः गृहीत्वा प्रजापतेः समक्षम् अगच्छताम् । द्वावपि २१वर्षाणि ब्रह्मचर्यव्रतम् अपालयताम् । पश्चात् प्रजापतिः तयोः आगमस्य कारणम् अपृच्छत् । तयोः जिज्ञासां मत्वा सजलपात्रे दृष्टुम् अवदत् । आत्मा तत्रैव अस्ति इति । द्वावपि जले स्वबिम्बम् एव दृष्ट्वा सन्तुष्टौ ततः निर्गतौ । पश्चात् प्रजापतिः अचिन्तयत् । देवः वा भवतु दानवः वा भवतु आत्मसाक्षात्कारेण विना तेषां पराभवः एव भवति । विरोचनः सन्तुष्ठभावेन असुरपुरं गत्वा एवम् अवदत् देहः एव पूजनीयः अस्ति । अस्य परिचर्यां कृत्वा एव मनुष्यः लोकद्वयं प्राप्नोति इति । देवतानां समीपगमनात् पूर्वम् इन्द्रः अचिन्तयत् जलपात्रे आभूषणसहितं रूपं दृष्टम् । सुन्दरशरीरस्य सुन्दरं रूपं, अन्धस्य अन्धरूपं यदि दृश्यते तर्हि आत्मा अजरः अमरः च कथम् अभवत् । इति शङ्कया सः पुनः प्रजापतेः निकटम् अगच्छत् । प्रजापतिः पुनः २१वर्षाणि तत्रैव तं वासयित्वा पश्चात् अवदत् यः स्वप्ने पूजितः विचरितः अस्ति सः एव आत्मा अमृतः अभयः च ब्रह्म भवति । ससंश्यः इन्द्रः पुनः २१वर्षाणि प्रजापतेः निकटं ब्रह्मचर्यं समाचर्य, पुनः पञ्चवर्षाणि अनुवर्त्य आहत्य १०१वर्षाणि ब्रह्मचर्यव्रतं प्रजापतेः साहचर्यं च कृत्वा प्रजापतिना आत्मस्वरूपं ज्ञातवान् । यथा..

  • अयम् आत्मा अविद्याकृतदेहेन मनो इन्द्रिययुक्तः च भवति । सर्वात्मभावस्य प्राप्तेः पश्चात् अयम् आकाशसमानं विशुद्धः भवति । आत्मज्ञानं प्राप्य मनुष्यः स्वकर्माणि कुर्वन् स्वायूंषि समाप्य ब्रह्मलोकं गच्छति । पुनः नायाति ।

रामायणे इन्द्रः

[सम्पादयतु]

देवानां राज्ञः इन्द्रस्य मेषवृषणः इत्यपि कथयन्ति । रामरावणयोः युद्धं दृष्ट्वा किन्नराः एवम् अवदन् । एतत् युद्धं समानं न यतः रावणस्य महती सेना श्रीरामः पदातिः। एतत् श्रुत्वा इन्द्रः कवचधनुर्बाणैः युक्तं स्वरथं रामार्थं प्रेषितवान् । विनीतभावेन इन्द्रसारथिः मातलिः रथादिवस्तूनि स्वीकर्तुं रामचन्द्रं न्यवेदयत् । युद्धस्य परिसमाप्तेः पश्चात् श्रीरामः तानि सर्वाणि अपनेतुम् आदिशत् । इन्द्रः दशरथस्य मित्रम् इति रामायणे वर्णितः ।

दुर्वासस्य शापः

[सम्पादयतु]

कदाचित् इन्द्रः सुरापानेन उन्मत्तः एकान्ते रम्भया सह खेलन् आसीत् । तदा अकस्मात् दूर्वासमुनिः स्वशिष्यैः सह आगतः । इन्द्रः अतिथिसत्कारं कृतवान् । दूर्वासः आशीर्वादं कुर्वन् पारिजातपुष्पम् इन्द्राय अयच्छत् । तत् पुष्पं विष्णुना दत्तम् । इन्द्रः ऐश्वर्यमदेन तत् पुष्पं स्ववाहनस्य गजस्य मस्तके स्थापितवान् । पुष्पस्य प्रभावेण गजः अलौकिकगरिमायुक्तः वनम् अगच्छत् । इन्द्रः तं गजं नियन्त्रयितुम् असमर्थः अभवत् । दूर्वासः श्रीहीनः भवतु इति तम् अशपत् । तेन अमरावती अपि अत्यन्तं श्रिया हीना अभवत् । इन्द्रः प्रथमं बृहस्पतेः पश्चात् ब्रह्मणः साहाय्यम् अयाचत । समस्तदेवताः विष्णोः निकटम् आगताः । लक्ष्मीः सागरपुत्री भवतु इति आदेशः दत्तः । अतः लक्ष्मी सागरे अगच्छत् । पश्चात् विष्णुः स्वपत्न्याः प्राप्तये सागरमथनं कर्तुं देवान् आदिशत् । समुद्रमथनेन अनेकानि रत्नानि आगतानि । लक्ष्मीः अपि ततः आगता नारायणाय वरमालां समर्प्य प्रसन्नाभवत् । सहस्रारः इति नामकस्य राज्ञः पत्नी मानससुन्दरी गर्भवती खिन्नाभवत् । राजा कारणं पृष्टवान् । इन्द्रस्य वैभवं दृष्टुम् उत्कटेच्छा अस्ति इति उक्तवती । सत्वरं राजा ताम् इन्द्रस्य ऋद्धिवैभवं दर्शितवान् । फालरूपेण अस्य गर्भात् यस्य बालकस्य जन्म अभवत् तस्य इन्द्रः इत्येव नाम कृतम् । लङ्कायाः अधिपतिः माली इन्द्रस्य वैभवं श्रुत्वा स्वभ्रात्रा सुमालिना सह अमरावती आक्रान्तवान् । युद्धे अनेकसैनिकैः सह माली अपि मारितः । सुमाली प्रधावन् पाताललङ्कां प्रविष्टवान् ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
{{bottomLinkPreText}} {{bottomLinkText}}
इन्द्रः
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?