For faster navigation, this Iframe is preloading the Wikiwand page for योगः.

योगः


योगविद्या भारतवर्षस्य अमूल्यनिधिः । पुराकालादेव अविच्छित्ररुपेण गुरुपरम्परापूर्वकं प्रचलिताऽऽसीत् गुरुपरम्परेयम् । वस्तुत ऋषिमुनियोगिनामध्यवसायजनितं साधनालब्धं अन्तर्जगतो महत्त्वपूर्णमन्तर्विज्ञान भवति तथा । अनेन योगसमाधिना ऋषयो मन्त्रान् द्रष्टुं समर्था आसन् श्रीमद्भगवद्गीतायां योगस्य द्विविधत्वं वर्णितं श्रीकृष्णेन । यथा –ज्ञानयोगः, कर्मयोगश्च । तदुक्तम्

लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् । (गीता-३/३)

परम्परनिरपेक्षं मोक्षसाधनत्वेन कर्मज्ञानयोगरुपं निष्ठाद्वयमुक्तम् । एकस्यैव प्रकारभेदमात्रम् । अधिकारिभेदात् योगद्वयमुक्तम् । शुध्दान्तः करणानां ज्ञानभूमिकामारुढानां ज्ञानपरिपाकार्थं ज्ञानयोग उपदिष्टः । सांख्यभूमिकामनारुढानां तु अन्तः करणशुध्दिद्वारा तदारोहणार्थं कर्मयोगः उक्तः । त्रिशिखाब्राह्मणोपनिषदि कर्मयोगस्य ज्ञानयोगस्य च लक्षण्मुक्तम् । यथा –

कर्म कर्त्तव्यमित्येव विहितेष्वेव कर्मसु ।
बन्धनं मनसो नित्यं कर्मयोगः स उच्यते ॥
यत्तु चित्तस्य सततमर्थे श्रेयसि बन्धनम् ।
ज्ञानयोगः स विज्ञेयः सर्वसिध्दिकरः शिवः ॥

वस्तुतः ज्ञाननिष्ठैः सन्न्यासिभिः यत् मौक्षाख्यं स्थानं साक्षादवाप्यते, कर्मयोगिभिरपि तदेव स्थानमवाप्यते । तदुक्तं गीतायाम् –

यत् सांख्यैः प्राप्यते स्थानं, तद् योगैरपि गम्यते । (गीता- ५/५) ज्ञानकर्मयोगौ एकफलौ सन्तौ पृथक् स्वतन्त्राविति अज्ञा एव प्रवदन्ति । कर्मयोगं सम्यगनुतिष्ठन् शुध्दचित्तः सन् ज्ञानद्वारा यदुभयोः फलं कैवल्यं तत् प्राप्नोति । अतः अनयोः भेदत्वं ज्ञानिनः न स्वीकुवर्न्ति ।
सांख्यायोगौ पृथग्वालाः प्रवदन्ति न पण्डिताः । (गी. -५/४)

अग्रे गत्वा द्वादशाध्याये भक्तियोगोऽपि वर्णितः भगवद्गीतायां श्रीकृष्णेन । श्रीमद्भागवतेऽपि ज्ञानकर्मभक्तिभेदेन त्रिविधो योग उपदिष्टः । तदुक्तं भागत्रते

योगस्त्रयो मया प्रोक्ता नृणां श्रेयो विधित्सया ।
ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित् ॥ (११/२०/६)

योगस्याङ्गानि

[सम्पादयतु]

योगदर्शनानुसारेण योगस्य अष्टौ अङ्गानि सन्ति । तदुक्तं योगदर्शने यम्- नियम- आसन- प्राणायाम-प्रत्याहार –धारण् –ध्यान – समाधयोऽष्टाङ्गानि –(२/२) इति । एतेषां वहिरङ्गान्तरङ्गभेदेन द्विविधत्वं कल्प्यते । एषु यम- नियम – आसन –प्राणायाम –प्रत्याहरादीनि पञ्चाङ्गानि वहिरङ्गानि सन्ति । धारणा –ध्यान –समाधीति त्रीणि अन्तरङ्गाणि भवन्ति । यतो हि एतेषामन्तः करणेन साकमेव सम्बन्धो विद्यते । अतः एतेषामन्तरङ्गत्वम् । महर्षिणा पतञ्जलिना त्रयाणां कृते संयमः इत्युच्यते । तद्यथा – त्रयमेकत्र संयमः (३/४) । अष्टाङ्गयोगद्वारा प्रमाण- विपर्यय- विकल्प निद्रा – स्मृत्यादिपञ्चप्रवृत्तीनां निरोधं कृत्वा योगसमाधौ प्रविशति योगी ।

  1. यमः
  2. नियमः
  3. आसनम्
  4. प्राणायामः
  5. प्रत्याहारः
  6. धारणा
  7. ध्यानम्
  8. समाधिः

योगस्याधिकारी

[सम्पादयतु]

कर्मफलमनपेक्षमाणः सन् अवश्यं कार्यतया विहितं कर्म यः करोति स एव योगी भवति । इन्द्रियभोगेषु तत्साधनेषु च कर्मसु यदा आसक्तिं न करोति, सर्वान् भोगविषयान् परित्यजति तदा स योगारुढं उच्यते । स एकान्ते स्थितः सन् सङ्गशून्यो भूत्वा मनः वशीकृत्य आशां परिग्रहञ्च परित्यज्य सततमात्मानं समाहितां कुर्यात् । तत्रासनमुपविश्य एकाग्रं विक्षेपरहितं मनः कृत्वा योगमथ्यसेत् । यस्य आहारः विहारश्च नियमितः, सर्वेषु कर्मसु यस्य चेष्टा नियमिता, यस्य शयनः जागरणञ्च नियमितं तस्य दुःखनिवर्त्तको योगो सिध्दयति । तदुक्तं भगवद्गीतायाम् –

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य योगो भवति दुः खहा ॥ (गीता – ६/१७)

योगफलम्

[सम्पादयतु]

योगात् परं वलं नास्ति । योगात् परो बन्धुः नास्ति । भगवतः शिवस्य योगमार्गादुत्तममार्गो न विद्यते । तदुक्तं सिद्धसिद्धान्तपद्धतौ –

योगमार्गात्परो मार्गो नास्ति नास्ति श्रुतौ स्मृतौ ।
शास्त्रेष्वेन्येषु सर्वेषु शिवेन कथितः पुरा ॥ (५/२१)

श्रीमद्भगवद्गीतायामपि श्रीकृष्णेन उक्तं यत् –

तपश्विभ्योऽधिको योगी ज्ञानिभ्योऽपि ततोऽधिकः ।
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ (६/४६)

तपस्वि –ज्ञानि –कर्मिभ्यो योगी श्रेष्ठः । मोक्षप्राप्तिर्भवति योगस्य प्रधानं लक्ष्यम् । योगसाधनद्वारा शतजन्मार्जितं पापं विनश्यति । तदुक्तमुत्तरगीतायाम्

मुहूर्त्तमपि योगश्चेन्नासाग्रे मनसा सह ।
सर्वं तरति पाप्मानं तस्य जन्मशतार्जितम् ॥(२/१०)

योगो भवति मोक्षप्राप्तेः सरलो राजमार्गः । योगस्य ध्यानादिद्वारा परमात्मनः प्राप्तिः भवति । आसनमुद्राद्वारा शरीरं रोगविहीनं भवति । मनः शुध्द निर्मलं च भवति । योगमार्गे नानाविधानां विभूतीनां लाभो भवति । अणिमा- लघिमा –महिमा –गरिमा –प्राप्ति-प्राकाम्य –वशित्वं –ईशित्वादीनामष्टसिद्धिनां प्राप्तिर्भवति ।

योगभेदाः

[सम्पादयतु]

योगचतुष्टयस्य वर्णनं योगशास्त्रे विद्यते । यथा –(क) मन्त्रयोगः,(ख) हठयोगः, (ग) लययोगः, (घ) राजयोगश्च । योगशिक्षोपनिषदि उक्तम् –

मन्त्रो लयो हठो राजयोगान्ता भूमिकाः क्रमात् ।
एक एव चतुर्धायं महायोगोऽभिधीयते ॥
  1. मन्त्रयोगः
  2. हठयोगः
  3. लययोगः
  4. राजयोगः/अष्टाङ्गयोगः

परन्तु अन्ये अपि योगभेदाः प्राप्यन्ते। यथा -

  1. साङ्ख्ययोगः
  2. भक्तियोगः
  3. कर्मयोगः

उपसंहारः – समीक्षा

[सम्पादयतु]

इदन्न दर्शनम् । अणिमाद्यष्टसिद्धयः न हि विज्ञानेन प्रमाणीकृताः । तास्तु इन्द्रजालादिप्राचीनपद्धतीनामवशेषा इति नवीनाः विचारवादिनः आक्षिपन्ति । परन्तु चित्तस्यान्तरालमभ्यस्य तं रहस्यं ज्ञापयितुं कृतः प्रयत्नः वैज्ञानिकः सन्, प्रज्ञायाः गभीरतायाः अपारं शक्तिसामर्थ्यं राजयोगः दर्शयति । आत्मशोधाय मुक्तिसाधनाय च सरलान् पथः मनोवैज्ञानिकरीत्या अनेन निरूपितम् । अमुमनुसृत्य यैर्यशः अवाप्तः तेऽस्य नैजतायाः प्रमाणम् । अष्टाङ्गयोगः अद्यापि महत्त्वमावहन् बहूनां समस्यानां निवारणे यशस्वी अस्ति । जैनबौद्धादिसर्वदर्शनानि अमुम् औपयुञ्जन्त इत्यतः राजयोग इत्याख्यामलभत । अद्यापि स्वास्थ्यक्षेत्रेष्वस्य प्रयोगः दृश्यते ।

इतरसम्प्रदायेषु योगाचरणम्

[सम्पादयतु]

बौद्धमतम् – प्राचीनेन बौद्धदर्शनेन ध्यानस्थितयः मूर्तिरूपेण शिल्पिताः । योगस्य प्राचीनतमं चिन्तनं बुद्धस्य धर्मप्रवचनेषु सन्दृश्यते । बुद्धेन कृतः नवीनं बोधः ध्यानस्य तादात्म्यताम् अवधानपूर्वकम् आचरणेन सह संयुक्तिः । बुद्धस्य बोधनासु प्राचीनब्राह्मणग्रन्थेषु च दृष्टे योगे तत्सम्बन्धि चिन्तने महान् भेदः लक्षितः । ध्यानस्थितिर्नान्तिमा, बुद्धस्तु ध्यानस्य अन्तिमावस्थापि न् मुञ्चति । सम्पूर्णप्रमाणेन संवेदनाराहित्यस्य स्थाने न्यूनस्तरस्य मनसः क्रियाशीलता अपेक्षते । मुक्तेः संवेदनया सह अवधानपूर्विका जागृतिः भवेत् । बुद्धः प्राचीनयोगाङ्गीकृतमृत्योरानन्तरीं मुक्तिं नाङ्गीकरोति । ब्राह्मणयोगिनः मते मोक्षस्तु जीवने अद्वैतध्यानावस्थितौ प्राप्ते मृत्युनि जायमानः साक्षात्कार एव । वस्तुतः प्राचीनब्राह्मणरूपकेषु योगमभिलक्ष्य मृत्यौ लभ्यमाना मुक्तिः बुद्धेन नवीकृता अन्यव्याख्याद्वारा । तेनोल्लिखिता आकरा जीवन्मुक्तसाधूद्दिष्टाः ।

योगाचारो बौद्धधर्मः

[सम्पादयतु]

योगाचाराभिधा सृतिः चतुर्थशतकात् पञ्चमशतकावधौ भारते विकसितयोः तत्त्वज्ञानमनश्शास्त्रयोः अङ्गभूता शाखा । बोधिसत्त्वेन क्रान्तमार्गप्राप्युन्मुखाचरणरूपयोगेन युतः इत्यतः योगाचार इत्याख्यां प्रापत् । योगाचारपन्थाः ज्ञानोदयप्राप्तिवर्त्मा भूत्वा योगं बोधयति ।

छान् (सियोन्\झेन्) बौद्धपन्थाः

[सम्पादयतु]

झेन् (इयमाख्या चीनीभाषास्थितछान् शब्दमूला, संस्कृतभाषायाः ध्यान इति शब्दस्यापभ्रंशः) इत्ययं महायानबौद्धपथः अङ्गः । महायानशाखा च योगसामीप्येन प्रसिद्धा । पश्चिमे, झेन् इत्यस्याः परिकल्पनायाः बहुधा योगेन सह समन्वयः कृतः । ध्यानस्य इमे द्वे अपि शाखे सहजतया साम्यं भजतः । इयं सङ्गतिः, ध्यानसम्बद्धा झेन् इति बौद्धशाखायाः मूलं योगस्याचरणेषु वर्तत इत्यतः अवधानहारी । योगस्य केचन परिगणिता अंशाः बौद्धपथे तत्रापि झेन् शाखायै महत्त्वभूता भवन्ति ।

भारतीय-टिबेट्देशीयश्च बौद्धपन्थाः

[सम्पादयतु]

टैबेटिकबौद्धमताय योगः प्रधानोंऽशः । निङ्ग्मा इत्याख्यसम्प्रदाये ध्यानस्य आचरणं वर्धमानगहनतया युत-नवयानैः अथवा वाहनैः विभज्यते । चरमषट्कं योगयानाभिधया प्रथितम् । यथा- क्रियायोगः, उपयोगः, योगयानं, महायोगः, अनुयोगः, अत्त्युच्चस्तरस्याचरणम् अतियोगश्च । सर्मा इत्याख्यसम्प्रदाये महायोगातियोगयोः विकल्पेन अनुत्तरयोगवर्गेण सह क्रियायोग-उपयोगाख्ययोगाश्च विद्यन्ते । अन्येषु तन्त्रयोगस्य आचरणेषु श्वासहृदययोः लयेन सह क्रियमाणा १०८ शारीरिकभङ्गयोऽपि अन्तर्गताः । निङ्ग्मा इत्याख्यसम्प्रदायेन आचर्यमाणा यन्त्रयोगाख्या पद्धतिः श्वासस्य प्रक्रियया ध्यानगततादात्म्यतया, पालके केन्द्रीक्रियमाणनिर्दिष्टक्रियासहितकलापैश्च संयुता वर्तते । टैबेटिकार्वाचीनयोगिनां शारीरिकभङ्गयः लुखाङ्गनगरस्थ दलायिलामाख्यजनस्य निदाघसमयदेवालयस्य भित्तिषु चित्रिताः । चाङ्ग् महोदयेन रचितः टिबेटियन् योगसम्बन्धी ग्रन्थः व्यक्तेः शरीरे उत्पद्यमाना उष्णता चान्दलिः “साकल्येन टिबेट्देशीययोगस्य मूलाधार” इति प्रमाणीकरोति । तन्त्रशास्त्रस्य सैद्धान्तिकपरिणामान् सम्बद्ध्य प्राणमनोरूपसुव्यक्तध्रुवयोः समन्वयेन टिबेट्योगः संयुत इति चाङ्ग् ब्रवीति ।

जैनदर्शनम्

[सम्पादयतु]

द्वितीयशतकस्य सम्बद्धजैनग्रन्थस्य तत्त्वार्थसूत्रस्यानुसारं योगः मनसः श्वासस्य दैहिकानां सर्वासां क्रियाणां सङ्ग्रहः । उमास्वतीत्याख्या योगम् अस्रव अथवा कर्मफलेन सह मुक्तिप्राप्तिमार्गसहकारिषु अन्यतमसम्यक्चरित्रस्यापि निमित्तमिति मनुते । स्वनियमसारग्रन्थे आचार्यकुन्द्कुन्दः योगभक्तिं मुक्तिपथि विद्यमाना श्रद्धा इति, सैव भक्तेः उन्नतावस्था इति प्रतिजानीते । आचार्यहरिभद्रहेमचन्द्रौ तपश्चर्यायाः पञ्चप्रमुखसङ्कल्पान् गृहस्थाश्रमस्य् द्वादशलघुसङ्कल्पान् च योगाङ्ग इत्यामनन्ति । एतस्मात् प्रो. राबर्ट् जे झैडेन्बास् सदृशाः भारतमधिजिगीषवः जैनमतं पूर्णरूपेण धर्मवत् वर्धितं योगस्य चिन्तनायाः व्यवस्थेति परिकल्पनापत्तिरस्ति । डा. हेन्रिच् झिम्मर् नाम्नस्तु योगव्यवस्थायाः मूलम् आर्याणामपेक्षया प्राचीनं सत् तया वेदां प्रमाणरूपेण नाङ्गीकृता इत्यतः तस्याः जैनमतवत् असाम्प्रदायिकसिद्धान्तेषु परिगणना दृश्यत इति विवदिषति । जैनशिल्पशास्त्रं जैनतीर्थङ्करान् पद्मासने कार्योत्सर्गयोगभङ्गिषु ध्यायतः चित्रयति । महावीरश्च मूलबन्धासनावस्थितौ आसन्न एव कैवल्यज्ञानं ज्ञानोदयञ्चालभत इति श्रूयते । इदञ्च आदौ आचाराङ्गसूत्रे तदुत्तरं कल्पसूत्रे च लिखितं दृश्यते ।

पतञ्जलेः योगसूत्रस्थपञ्चयमाः अथवा निर्बन्धा जैनमतस्थपञ्चप्रधानसङ्कल्पैस्सह गूढसम्बन्धयुताः सन्तः जैनमतेन प्रभाविता इव लक्ष्यन्ते । योगसिद्धान्तजैनमतयोः मिथः प्रभावानुमोदकः लेखकः विवियन् वर्तिङ्ग्टन् “योगः जैनमताय स्वार्ण्यमङ्गीकरोति, जैनमतोऽपि योगस्याचरणं जीवनस्याङ्गं कृत्वा तं प्रत्यर्पयतीति उल्लिखति । सिन्धूपत्यकायाः चिह्नानि शिल्पशास्त्राणि च जैनमतसम्बद्धयोगसम्प्रदायादपि पूर्वसम्प्रदायस्य स्थितौ अङ्गीकार्यसाक्षीः प्रयच्छन्ति । इतोऽपि निर्दिष्टतया, तत्त्वज्ञाः पुरातत्त्वशास्त्रज्ञाश्च मुद्रिकायां चित्रितानां ध्यानस्थितीनाम् अनेकतीर्थङ्कराणाञ्च अर्थात् वृषभनाथस्य ‘कार्योत्सर्ग’स्थितिः महावीरस्य ‘मूलबन्धासन’स्थितिः, तैः सह पार्श्वनाथप्रतिमासदृशं, स्थितैः सर्पैः आवृतं ध्यानावस्थितविग्रहं चित्रयन्ति याः मुद्रिकाः, तासां मध्ये विद्यमानविपरीतसमानतां दृष्टवन्तः । एते न केवलं सिन्धूनागरिकताजैनमतयोः आन्तरीं सम्पर्कमुपवर्णयन्ति, तेन सह योगस्यानेकाचरणेभ्यः जैनमतस्य उपायनमपि संसूचयन्ति ।

जैननियमाः ग्रन्थस्थानाम् आकराश्च

[सम्पादयतु]

जैनानां प्राचीनशास्त्रीयग्रन्थे आचाराङ्गसूत्रे, नियमसारतत्त्वार्थसूत्रसदृशेषु ग्रन्थेषु योगः अनभिज्ञानां तपस्विनाञ्च अन्वययोग्या जीवनशैलिरिति सूचना अभिलक्ष्यते । योगविषये जैनानां परिकल्पनम् इतोऽपि विस्तरेण कैश्चित् ग्रन्थैर्विवृतः । ते च –

  • पूज्यपादः(५ शतकं CE)
  • इष्टोपदेशः
  • आचार्यहरिभद्रसूरिः (८ शतकं CE)
  • योगबिन्दुः
  • योगदृष्टिसमुच्चयः
  • योगसाधकः
  • योगविमिशिका
  • आचार्यजोयिन्दुः (८ शतकं CE)
  • योगसारः
  • आचार्यहेमचन्द्रः (११ शतकं CE)
  • योगशास्त्रम्
  • आचार्यः अमितागतिः (११ शतकं CE)
  • योगसारप्रभृत

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
{{bottomLinkPreText}} {{bottomLinkText}}
योगः
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?