For faster navigation, this Iframe is preloading the Wikiwand page for जैनतीर्थानि.

जैनतीर्थानि

जैनधर्मः
जैनध्वजः
जैनधर्मस्य प्रतीकम्
धर्मावलम्बीनां संख्या
प्रायः ५० लक्षजनाः
प्रवर्तकः
आदिनाथः
विस्तारः
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः
शिल्पकृतयः
जैनागमः
भाषा(ः)
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी

जैनतीर्थानि ( /ˈɛɪnətrθɑːnɪ/) (हिन्दी: जैन तीर्थ, आङ्ग्ल: Jain Tirthas) जैनधर्मस्य पवित्राणि यात्रास्थलानि, पूजास्थलानि, वीक्षणीयस्थलानि वा भवन्ति । निखिलभारते जैनतीर्थानि सन्ति । तत्र जैनधर्मानुयायिनः यात्रायै गच्छन्ति । जैनेतराः अपि दर्शनार्थं गच्छन्ति । बहुत्र जैनतीर्थङ्कराणां मन्दिराणि, पादचिह्नानि, स्मारकाणि च भवन्ति । चतुर्विंशतितीर्थङ्कराणां यत्र यत्र जन्म, निर्वाणं च अभवत्, तानि सर्वाणि स्थानानि तीर्थस्थलानि सन्ति । यत्र तीर्थङ्कराः, जैनाचार्याः च यत्र साधनां कुर्वन्ति स्म, तानि स्थलानि अपि तीर्थानि कथ्यन्ते |

पूर्वभारते, पश्चिमभारते, उत्तरभारते, दक्षिणभारते, मध्यभारते च जैनधर्मस्य प्रभावः वर्तते । भारतस्य प्रत्येकस्मिन् राज्ये जैनधर्मस्य अनुयायिनः निवसन्ति । अतः तेन कारणेन तत्र जैनतीर्थानि अपि स्थितानि सन्ति । अनेन प्रकारेण सम्पूर्णे भारते जैनधर्मस्य पवित्रतीर्थस्थलानि सन्ति । भारतस्य विभिन्ननगरेभ्यः, विदेशस्य विभिन्ननगरेभ्यः च जनाः जैनतीर्थानि दर्शनार्थं, भ्रमणार्थं च गच्छन्ति ।

अयोध्या-नगरी भारतस्य प्राचीनतमासु नगरीषु अन्यतमा वर्तते । जैनसाहित्येषु, बौद्धसाहित्येषु, संस्कृतसाहित्येषु च अस्याः नगर्याः वर्णनं प्राप्यते । अयोध्यानगर्यां सप्तकुलकराणां, चतुर्दशतीर्थङ्करेषु ऋषभदेवेत्यादीनां च जन्म अभवत् । अतः इयं नगरी जैनतीर्थं कथ्यते । आचार्यजिनप्रभसूरिणा “कल्पप्रदीपः” इति ग्रन्थे अयोध्यानगर्याः वर्णनं कृतम् अस्ति । अयोध्यानगर्याः विभिन्ननामानि प्राप्यन्ते । यथा - अवज्झा, अउज्झा, विनीता, कुशल. इक्ष्वाकुभूमि, रामापुरी च । यदा ऋषभदेवस्य राज्याभिषेकः अभवत्, तदा शक्रेण विनीतपुरुषः इति नाम्ना सः सम्बोधितः आसीत् । तावदेव अस्याः नाम विनीता अभवत् । इयं नगरी सरयू-नद्याः तटे स्थिता अस्ति ।

जैनमतानुसारम् अयोध्या-नगरी आदितीर्थम्, आदिनगरं च अस्ति । अयोध्यायाः नामानि बहूनि सन्ति । “आवश्यकनिर्युक्तिः” नामके ग्रन्थे विभिन्ननाम्नां कारणानि प्रदत्तानि सन्ति । यथा – “अयोध्यानगर्याः निवासिनां स्वभावः विनम्रः आसीत् । अतः विनीता इति नाम अभवत्” । तथैव “तस्याः नगर्याः जनाः स्वकार्येषु निपुणाः कुशलाः आसन् । अतः कुशला इत्यपि नाम प्रसिद्धम् अस्ति” । इयं भूमिः इक्ष्वाकुवंशीयानां राज्ञां राजधानी आसीत् । अतः इक्ष्वाकुभूमिः इति अपि कथ्यते । यदा बुद्धस्य, महावीरस्य च कालः आसीत्, तदा “साकेत” इति नाम्ना अपि ख्याता आसीत् । योद्धुम् अशक्या इति अयोध्या ।

“रघुवंशीयः दशरथः, रामः, भरतः च अयोध्यानगर्याः राजानः आसन्” इति जिनप्रभुसूरिणा उक्तम् । तेन अयोध्यानगर्याः भौगोलिकस्थितेः, विस्तारस्य च विषये यस्याः खगोलशास्त्रीयमान्यतायाः उल्लेखः कृतः, सा अपि जैनपरम्पराधारिता अस्ति । साम्प्रतम् अयोध्यानगर्यां बहवः श्वेताम्बरदिगम्बराः जिनालयाः सन्ति । ते जिनालयाः अर्वाचीनाः सन्ति [][]

अहिच्छत्रा

[सम्पादयतु]

अहिच्छत्रा भारतस्य प्राचीनतमासु नगरीषु अन्यतमा अस्ति । बौद्धजैनब्राह्मणशास्त्रेषु अस्याः वर्णनं प्राप्यते । साम्प्रतं तत्र उत्खननेन तस्याः नगर्याः अवशेषाः अपि प्राप्यन्ते । तैः अवशेषैः तस्याः नगर्याः प्राचीनस्थितिः ज्ञायते । अहिच्छत्रा-नगरी जैनधर्मस्य प्रसिद्धतीर्थम् अस्ति । “ज्ञातृधर्मकथा”, “आवश्यकनिर्युक्ति” इत्येत्योः ग्रन्थयोः अस्याः नगर्याः उल्लेखः प्राप्यते । जिनप्रभसूरि इत्याख्येन अपि जैनतीर्थत्वेन अस्याः नगर्याः वर्णनं कृतम् अस्ति ।

जम्बूद्वीपस्य भारतस्य कुरुजाङ्गल-जनपदि शङ्खावती नामिका प्राचीना नगरी आसीत् । एकदा भगवान् पार्श्वनाथः छद्मावस्थायां विचरन् आसीत् । सः शङ्खावती-नगरं प्राप्तवान् । अनन्तरं नगरस्य बहिः एव ध्यानावस्थः अभवत् । तस्मिन् समये कमठ-इत्याख्यः ततः गच्छन् आसीत् । कमठेन भगवान् पार्श्वनाथः दृष्टः । तदा कमठः पूर्वजन्मनः वैरं स्मृतवान् । अनन्तरं सः पार्श्वनाथाय कष्टम् अददात् । स्वस्यतपस्यायाः प्रकोपेण कमठः वृष्टिं चकार । घोरवृष्ट्या तन्नगरं जलमग्नं जातम् । तदा भगवतः शरीरम् अपि अवसीदत् आसीत् । तदा धरणेन्द्रेण स्वस्य फणाभिः भगवतः उपरि छत्रं निर्मितम् आसीत् । यतः भगवता अपि धरणेन्द्रस्य रक्षणं कृतम् आसीत् । अनेन प्रकारेण धरणेन्द्रेण भगवतः रक्षणं कृतम् आसीत् । अतः तस्याः नगर्याः नाम अहिच्छत्रा अभवत् । तस्यां नगर्यां हिरण्यगर्भः, चण्डिकाभवनम्, ब्रह्मकुण्डः, हरिहरः च लौकिकानि तीर्थानि सन्ति । भगवतः कृष्णस्य जन्मभूमिः अपि अस्ति इयं नगरी ।

तत्र उत्खननेन जैनप्रतिमाः अपि प्राप्ताः । तासु बह्वीषु प्रतिमासु कुषाणकालीनाभिलेखाः अपि प्राप्यन्ते । अनेन स्पष्टं भवति यत् – “अहिच्छत्रा-नगरी कुषाणकाले काचन प्रसिद्धा नगरी आसीत्” इति । जैनपरम्परानुसारं कृष्णः नवमः वासुदेवः अस्ति । ब्राह्मणीयपरम्परानुसारं कृष्णः विष्णोः अवतारः मन्यते । द्वयोः धर्मयोः कृष्णस्य जन्मस्थानं मथुरा एव स्वीक्रियते । किन्तु जिनप्रभ इत्याख्येन कृष्णस्य जन्मस्थलम् अहिच्छत्रा प्रदर्शितम् अस्ति । बरेली-मण्डलस्य रामनगरेण सह अहिच्छत्रा-नगरी सम्बध्यते । तत्र द्वयोः सम्प्रदाययोः पृथक्-पृथक् जिनालयौ स्तः []

काम्पिल्यपुरम्

[सम्पादयतु]

काल्पिल्यपुरम् उत्तरप्रदेश-राज्ये फरुखाबाद-मण्डले कायमगञ्ज-रेलस्थानकात् १० किलोमीटरमिते दूरे अस्ति । अस्य अपरः नाम कम्पिलातीर्थम् अपि अस्ति । काम्पिल्यपुरं पाञ्चालजनपदस्य राजधानी आसीत् । सा भारतस्य प्राचीना नगरी अपि आसीत् । ग्रन्थेषु तस्याः नगर्याः वर्णनं प्राप्यते । महाभारते वर्णनं प्राप्यते यत् – “काम्पिल्यपुरं दक्षिणपाञ्चालस्य राजधानी अस्ति” इति । चतुर्विंशतितीर्थङ्करेषु त्रयोदशस्य तीर्थङ्करस्य विमलनाथस्य जन्म अभवत् । अतः इदं नगरं जैनतीर्थस्वरूपेण प्रसिद्धम् अभवत् । जिनप्रभसूरिणा अस्य तीर्थस्य विषये वर्णनं कृतम् अस्ति ।

जम्बूद्वीपस्य दक्षिणभारतस्य पूर्वदिशि पाञ्चालजनपदि गङ्गायां घोषे काम्पिल्यपुरम् अस्ति । भगवतः विमलनाथस्य पञ्चकल्याणकाः (च्यवन, जन्म, राज्याभिषेकः, दीक्षा, केवलज्ञानम्) तस्मिन् नगरे एव अभवत् । दशम चक्रवर्ती हरिषेणः, द्वादश चक्रवर्ती ब्रह्मदत्तश्च तत्रैव जनीं लेभाते । गाङ्गलिकुमारेण मातृपितृभ्यां सह गणधरगौतमात् दीक्षा प्राप्ता । तस्मिन् नगरे एव पाण्डवैः सह द्रुपदराज्ञः पुत्र्याः द्रौपद्याः विवाहः अभवत् । अस्याः नगर्याः राजा धर्मरुचिः धर्मनिष्ठः आसीत् । यदा काशीराज्ञा सह धर्मरुचेः युद्धम् अभवत्, तदा धर्मरुचिः पुण्यप्रतापेन स्वस्य सेनाम् आकाशमार्गेण नीतवान् आसीत् । इदं नगरं महातीर्थम् अस्ति ।

यः श्रमणः मूलसिद्धान्तानां प्रामाणिकतायां शङ्कां करोति, यः भिन्नप्रकारेण तस्य अर्थं प्रतिपादयति, सः श्रमणः “निह्नव” इति कथ्यते । तादृशानां सप्तजिह्नवानां सम्बन्धः काम्पिल्यपुरेण सह अस्ति । ते – जामालिः, तिस्यगुप्तः, आसाढः, असिमित्रम्, गङ्गः, रोहगुप्तः गोष्ठामिहिलः च । वर्तमाने काम्पिल्यपुरे उत्खननेन गुप्तयुगतः मध्ययुगं यावत् अनेकाः पुरावशेषाः प्राप्ताः । ते अवशेषाः ब्राह्मणीयबौद्धजैनपरम्पराभिः सह सम्बद्धा सन्ति । तत्र जिनालयेषु तीर्थङ्कराणां प्रतिमाः प्रतिष्ठिताः सन्ति । ताः प्रतिमाः कलादृष्ट्या महत्वपूर्णाः सन्ति । अतः प्राप्तपुरावशेषाः लखनऊ-नगरस्य राजकीयसङ्ग्रहालये संरक्षिताः सन्ति [][]

कौशाम्बीनगरी

[सम्पादयतु]

इलाहाबाद-नगरात् ६४ किलोमीटरमिते दूरे कोईस-इनाम, कोइस-खीराज इत्येतौ द्वौ ग्रामौ स्तः । तौ एव कौशाम्बी-नगरी आसीत् । पुरा कौशाम्बी-नगरी वत्स-जनपदः राजधानी अस्ति । चतुर्विंशतितीर्थङ्करेषु षष्ठ तीर्थङ्करस्य पद्मप्रभोः च्यवनं, जन्म, दीक्षा, केवलज्ञानं च एते चत्वारः कल्याणकाः कौशाम्बीनगर्याम् एव अभवन् । इयं नगरी यमुनानद्याः तटे स्थिता अस्ति । भगवतः महावीरस्य काले कौशाम्बीनगर्याः राजा शतानिकः आसीत् । भगवान् महावीरः एकया कौशाम्बीनगरीं गतवान् । भगवान् महावीरः तत्र प्रवचनं कुर्वन् आसीत् । भगवतः समवसरणं तत्रैव आसीत् । राजा शतानिकः महावीरस्य भक्तः आसीत् । यदा राजा शतानिकः अतिसाररोगेण दिवङ्गतः, तदा तस्य पत्न्या मृगावत्या स्वस्याः पुत्राय उदयनाय राज्यस्य दायित्वं दत्त्वा महावीरात् दीक्षा सम्प्राप्ता । अनन्तरं साध्वीमृगावतिः कौशाम्बी-नगर्याम् एव केवलज्ञानं प्राप्तवती ।

आर्यसुहस्तिसूरीश्वरजी, आर्यमहागिरिसूरिश्वरजी इत्यादयः आचार्याः अपि दर्शनार्थं कौशाम्बीतीर्थं गतवन्तः । भगवता महावीरेण एकः निश्चयः कृतः आसीत् यत् – अहं तस्याः हस्ताभ्याम् एव भक्ष्यामि, “यः राजकुमारी स्यात् किन्तु सा दासीत्वं प्राप्नुयात्” इत्यादयः सङ्कल्पाः आसन् । अतः भगवान् सङ्कल्पं पूर्णीकर्तुं विचरन् आसन् । सर्वे भक्ताः चिन्ताग्रस्ताः आसन् यत् – “महावीरः भोजनं न स्वीकरोति” इति । पञ्चमासेभ्यः अनन्तरं भगवान् सतीचन्दनबालायाः गृहे भिक्षार्थं गतवान् । सतीचन्दनबाला कस्मै अपि. याचकाय भोजनं दानं कर्तुम् इच्छति स्म । महावीरस्य सङ्कल्पानुसारं किन्तु सङ्कल्पानुसारेण सा रुदन्ती नासीत् । अतः महावीरः ततः गच्छन् आसीत् । तस्मिन् समये सतीचन्दनबाला रुदितवती । अनन्तरं भगवतः अभिग्रहः पूर्णः अभवत् ।

भगवतः अभिग्रहे पूर्णे सति इन्द्रादयः देवाः रत्नानां पुष्पाणां च वर्षां चक्रुः । सतीचन्दनबाला शिरसि देवमुकुटं धृतवती । अनन्तरं बहुभिः आभूषणैः सतीचन्दनबाला सज्जा अभवत् । सतीचन्दनबालया पावापुरी-ग्रामे भगवतः महावीरात् दीक्षा प्राप्ता । सा भगवतः महावीरस्य श्रमणसङ्घस्य प्रथमा शिष्या आसीत् । इयं नगरी भारवर्षस्य प्राचीनतमासु नगरीषु अन्यतमा अस्ति” इति । तत्र भगवतः पद्मप्रभोः मन्दिरम् अस्ति । तस्मिन् मन्दिरे भगवतः पद्मप्रभोः त्रिंशत् (३०) सेन्टीमीटरमितम् उन्नतां श्वेतमूर्तिः अस्ति ।

ब्राह्मणपरम्परानुसारं हस्तिनापुरस्य नाशान्ते पौरववंशीयैः राजभिः कौशाम्बी-नगरी राजधानीत्वेन स्वीकृता आसीत् । बुद्धमहावीरौ अपि तत्र गतवन्तौ । जिनप्रभसूरिणा कल्पप्रदीपनामके ग्रन्थे अस्याः नगर्याः वर्णनं कृतम् अस्ति । अस्यां नगर्यां बहूनि मन्दिराणि सन्ति । तेषु मन्दिरेषु नैकाः जिनप्रतिमाः प्रतिष्ठिताः सन्ति । तत्र चन्दनबालायाः अपि सेवां कर्तुम् एका प्रतिमा वर्तते । जैनमतानुसारं भगवतः पद्मप्रभोः विषये जैनग्रन्थेषु विस्तृतं वर्णनं प्राप्यते । भगवतः महावीरस्य प्रथमः अन्नाहारः अस्यां नगर्याम् एव अभवत् []

साम्प्रतम् इलाहाबाद-नगरस्य दक्षिण-पश्चिमदिशि कोसम-नामकं स्थलं वर्तते । तत् स्थलम् एव कौशाम्बी-नगरीरूपेण प्रसिद्धम् अस्ति । कोसम-स्थले, समीपस्थेषु क्षेत्रेषु च जिनप्रतिमाः, मानस्तम्भाः, आयागपट्ट इत्यादयः प्राप्ताः । ते स्थानीयपुरातत्त्वसङ्ग्रहालये संरक्षिताः सन्ति । कोसम-स्थलस्य एकस्मिन् गृहे अपि जैनपुरावशेषाः प्राप्ताः । अस्यां नगर्याम् अपि जिनप्रतिमानां पुरावशेषाः प्राप्ताः । ते अवशेषाः अष्टमशताब्दीतः द्वादशशताब्दीपर्यन्तकालीनाः सन्ति । चतुर्दशशताब्दी जिनप्रभसूरिणः कालः वर्तते । तस्मिन्काले अपि इयं नगरी जैनतीर्थत्वेन प्रसिद्धा आसीत् । किन्तु तदनन्तरं मुस्लिमशासकैः अस्याः नगर्याः नाशः कृतः [][]

चन्द्रावती

[सम्पादयतु]

चन्द्रावती-नगरी वाराणसीनगरीतः उत्तरपूर्वदिशि २० मील् दूरे गङ्गानद्याः पश्चिमीतटे स्थिता अस्ति । भारतीयपुरातत्वविभागेन इयं नगरी प्राचीना उद्घोषिता । चतुर्विंशतितीर्थङ्करेषु अष्टम तीर्थङ्करः चन्द्रप्रभुः चन्द्रावती नगर्यां जनिं लेभे । भगवतः चन्द्रप्रभोः च्यवनं, जन्म, दीक्षा, केवलज्ञानम् एते चत्वारः कल्याणकाः चन्द्रावतीनगर्याम् एव अभवन् । जैनधर्मस्य द्वयोः सम्प्रदाययोः ग्रन्थेषु चन्द्रप्रभोः कल्याणकानाम् उल्लेखः प्राप्यते । तथापि तेषु ग्रन्थेषु अस्याः नगर्याः भौगोलिकावस्थितेः किमपि प्रमाणं न प्राप्यते । आचार्यजिनप्रभसूरिणा अस्याः नगर्याः भौगोलिकावस्थितेः चर्चा स्वस्य ग्रन्थे कृता अस्ति । इयं नगरी वाराणसी-नगरीतः सार्धद्वियोजनदूरे स्थिता अस्ति ।

श्वेताम्बरपरम्परायाः तीर्थमालाः मध्ययुगे लिखिताः आसन् । तासु जिनप्रभसुरिणः मान्यतानाम् अनुसरणं क्रियते । यद्यपि दिगम्बरपरम्परायाः ग्रन्थेषु अस्याः नगर्याः कुत्रापि उल्लेखः न प्राप्यते । अतः स्पष्टं भवति यद् अस्यां नगर्यां दिगम्बरपरम्परायाः कोऽपि जिनालयः नासीत् । अस्यां नगर्यां श्वेताम्बरदिगम्बरसम्प्रदाययोः एकैकः जिनालयः अस्ति । दिगम्बरसम्प्रदायस्य जिनालयस्य निर्माणं वि. सं १८९२ तमे वर्षे अभवत् । अनन्तरं श्वेताम्बरसम्प्रदायस्य जिनालस्य निर्माणम् अभवत् ।

वि. सं १९१२ तमे वर्षे गङ्गानद्यां जलविप्लवः अभवत् । तेन जलविप्लवेन नगर्याः स्थितिः जर्जरा अभवत् । भग्नावशेषेषु एका पाषाणपेटिका सम्प्राप्ता । तया पेटिकया ताम्रपत्रद्वयं प्राप्तम् । प्रथमं ताम्रपत्रं वि. सं. ११५० तमस्य वर्षस्य, अपरं वि. स. ११५६ तमस्य वर्षस्य च अस्ति । तयोः द्वितीयताम्रपत्रे भूमिदानस्य विस्तृतं वर्णनम् अस्ति यत् – “चन्द्रदेवेन चन्द्रमाधवाय चन्द्रावतीनगर्यां स्थिताः देवालयाः अदीयन्त” । अनेन स्पष्टं भवति यत् – “विक्रमवर्षस्य द्वादश्यां शताब्द्यां चन्द्रावती-नगर्यां चन्द्रमाधवस्य एकः प्रसिद्धः देवालयः आसीत् । ई. स. १९१२ तमे वर्षे भारतीयपुरातत्त्वविभागेन ताम्रपत्रयोः सर्वेक्षणं कृतम् आसीत् । तदा “दयाराम साहनी” इत्याख्यस्य सर्वेक्षणस्य दायित्वम् आसीत् । तेन कृतस्य सर्वेक्षणस्य अनन्तरम् उक्तं यत् – “साम्प्रतं चन्द्रावतीनगर्याः यः जिनालयः अस्ति, सः पुरा “चन्द्रमाधो का मन्दिर” इति नाम्ना प्रसिद्धः आसीत् । मन्दिरस्य उत्तरीयभित्तौ वि, सं. १७५६ तमवर्षस्य शिलालेखः अस्ति । मन्दिरे वि. सं. १५६४ तमस्य वर्षस्य भगवतः शान्तिनाथस्य प्रतिमा अस्ति” । किन्तु वर्तमानकाले तत्र वि. सं. १७५६ तमवर्षस्य शिलालेखः नास्ति । भगवतः शान्तिनाथस्य प्रतिमा अपि नास्ति । सा प्रतिमा वाराणस्यां भेलूपुरे दिगम्बरजैनमन्दिरे स्थानान्तरिता ।

चन्द्रावतीनगर्याः भौगोलिकस्थितिविषये सर्वप्रथमं कल्पप्रदीपग्रन्थे उल्लेखः प्राप्तः । अस्याः नगर्याः प्राचीनतायाः विषये किमपि वक्तुं न शक्यते । यतः उचितप्रमाणानि न प्राप्तानि । किन्तु ताम्रपत्रैः स्पष्टं भवति यत् – दशम्याम् एकादश्यां वा शताब्द्याम् इयं नगरी प्रसिद्धा आसीत् []

प्रयागतीर्थम्

[सम्पादयतु]

उत्तरप्रदेशस्य इलाहाबाद-नगरस्य अपरं नाम प्रयागतीर्थम् अस्ति । इदं नगरम् आग्रा-नगरात् ४३३ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं नगरं हिन्दुजनानां प्रसिद्धतीर्थस्थलं वर्तते । प्राचीनग्रन्थेषु तत्र नदीद्वयस्य (गङ्गा, यमुना च) सङ्गमः मन्यते । किन्तु उत्तरकालीनग्रन्थेषु तत्र नदीत्रयस्य (गङ्गा, यमुना, सरस्वती च) सङ्गमः प्रकल्प्यते । अतः त्रिवेणीसङ्गमः कथ्यते । कालिदासेन अपि रघुवंशमहाकाव्ये त्रिवेणीसङ्गमस्य वर्णनं कृतम् अस्ति । द्वादशवर्षेषु एकं वारं तत्र कुम्भोत्सवः आचर्यते । तत्र नदीषु स्नानस्य महत्त्वं विद्यते । जनाः त्रिवेणीसङ्गमे अस्थिविसर्जनार्थं प्रयागतीर्थं (इलाहाबाद) गच्छन्ति । रामायणे, महाभारते चापि अस्य तीर्थस्य उल्लेखः प्राप्यते । महाभारतकाले मयनामकेन शिल्पिना पाण्डवान् नाशयितुं लाक्षाग्रहस्य निर्माणम् तत्रैव कृतम् आसीत् ।

बौद्धसाहित्येषु अपि अस्याः नगर्याः उल्लेखः अस्ति । किन्तु तत्र प्रयागतीर्थस्य बृहन्नगरत्वेन उल्लेखः न दृश्यते । जैनधर्मस्य ग्रन्थेषु अपि अस्य तीर्थस्य वर्णनं प्राप्यते । श्वेताम्बरदिगम्बरसम्प्रदायानां ग्रन्थेषु “प्रयाग” इति नाम प्राप्यते । अकबर इत्याख्यस्य मुगलशासकस्य समये अस्याः नगर्याः नाम “अल्हाबाद” इति अभवत् ।

दिगम्बरपरम्परायाः ग्रन्थेषु अपि अस्याः नगर्याः नाम “प्रयाग” एव अस्ति । ग्रन्थेषु एका कथा प्राप्यते यत् – “ऋषभदेवेन यदा केवलज्ञानं प्राप्तं, तदा तेन प्रयागे एव जनाः बोधिताः । अनन्तरं जनैः ऋषभदेवस्य पूजनं कृतम् । अतः इदं स्थलं “प्रयागतीर्थम्” इति प्रसिद्धम् । आचार्यरविषेण स्वस्य पद्मपुराणनामके ग्रन्थे उक्तम् अस्ति यत् – “भगवता ऋषभदेवेन तत्र उत्कृष्टत्यागाः कृताः । अतः तस्य नाम “प्रयाग” इति । यद्यपि जिनप्रभसूरिणा रचितेषु ग्रन्थेषु “प्रयागे ऋषभदेवस्य, शीतलनाथस्य च जिनालयाः सन्ति” इति वर्णनं दृश्यते । किन्तु साम्प्रतं तत्र प्राचीनः, मध्यकालीनः वा कोऽपि जिनालयः नास्ति । जिनालयानाम् अवशेषाः अपि न प्राप्ताः । तथापि इलाहाबाद-नगरस्य समीपस्थेभ्यः स्थलेभ्यः जिनप्रतिमाः प्राप्ताः । साम्प्रतं प्रयागतीर्थे श्वेताम्बरदिगम्बरयोः भिन्न-भिन्न जिनालयाः सन्ति ।

त्रिवेणीसङ्गमस्य समीपे एकः दुर्गः वर्तते । तस्मिन् दुर्गे वटवृक्षः अस्ति । तस्य वटवृक्षस्य अधः भगवता ऋषभदेवेन केवलज्ञानं प्राप्तम् । तत्र भगवतः ऋषभदेवस्य मन्दिरम् अपि वर्तते । मन्दिरे भगवतः षष्ठी (६०) से.मी. मितं श्वेतवर्णीया पद्मासनस्था प्रतिमा अस्ति । दुर्गे एकः स्तम्भः अपि वर्तते । तस्य स्तम्भस्य निर्माणं सम्प्रतिमहाराजेन कारितम् आसीत् । तस्मिन् स्तम्भे शिलालेखः अपि अस्ति । इदं तीर्थं पवित्रतमेषु स्थलेषु अन्यतमत्वेन गण्यते [१०][११]

उत्तरप्रदेशराज्यस्य मथुरामण्डलस्य केन्द्रमस्ति मथुरा । मथुरातः देहली-महानगरं १४५ किलोमीटरमिते, आग्रा-नगरं ५४ किलोमीटरमिते च दूरे स्थितम् अस्ति । पुरा मथुरा नगरी शूरसेनजनपदः राजधानी आसीत् । मथुरा भारतस्य प्राचीननगरीषु अन्यतमा वर्तते । रामायणे, महाभारते, बौद्धसाहित्ये, जैनसाहित्ये च मथुरानगर्याः नामोल्लेखः प्राप्यते । रामायणानुसारं शत्रुघ्नेन मधुवने लवण-नामकः राक्षसः हतः । अनन्तरं शत्रुघ्नेन तत्र वने नगर्याः निर्माणं कृतम् आसीत् । शूरसेन-देशस्य राजधानीत्वेन मथुरा-नगरी आसीत् इति महाभारते उल्लेखः प्राप्यते । अस्यां नगर्यां कंसस्य कारागारः आसीत् । तस्मिन् कारागारे भगवान् कृष्णः जनिं लेभे ।

बौद्धमतानुसारं मथुरा-नगर्याः राज्ञः अवन्तिपुत्रस्य काले भगवान् बुद्धः मथुरा-नगरीं गतवान् आसीत् । जैनपरम्परासु अपि एतस्याः नगर्याः विषये बह्व्यः कथाः सन्ति । आचार्यजिनप्रभसूरिणा कल्पप्रदीप-नामके ग्रन्थे अस्याः नगर्याः जैनतीर्थत्वेन उल्लेखः कृतः अस्ति । तेन मथुरायां स्थितानां स्तूपानां, प्रमुखस्थानानां च सुन्दरं वर्णनं कृतम् आसीत् ।

एकदा भगवतः सुपार्श्वनाथस्य काले धर्मघोषः, धर्मरुचिः इत्याख्यौ द्वौ मुनी आस्ताम् । तौ वर्षावासं कर्तुं मथुरानगरीं समागतौ । तौ मथुरानगर्याः भूतरमण-नामके उद्याने निवसन्तौ आस्ताम् । कुबेरा-नामिका उद्यानस्य स्वामिनी आसीत् । सा तयोः साधनायाः प्रभाविता जाता । अतः तया श्रमणधर्मः अङ्गीकृतः । अनन्तरं तयोः मुनयोः आज्ञानुसारं कुबेरया एकस्य रत्नमयस्तूपस्य रचना कृता । तस्मिन् स्तूपे सुपार्श्वनाथस्य प्रतिमा स्थापिता । स्तूपस्य निर्माणानन्तरं बौद्धाः स्तूपे स्वस्याधिकारं स्थापयितुम् ऐच्छन् । किन्तु ते निष्फलाः अभवन् ।

एकदा तत्रत्यः राजा लोभवशात् रत्नमयस्तूपस्य रत्नानि प्राप्तुम् ऐच्छत् । तदा देव्या राजा हतः । जनाः भीताः सन्तः देव्याः क्षमाम् अयाचन् । तदा देव्या जिनप्रतिमायाः पूजनं कर्तुम् आदेशः प्रदत्तः । समयान्तरे जनानां मनसि लोभः समुद्भूतः । अतः देव्या स्तूपः इष्टिकाभिः आच्छादितः । वप्पभट्टिसूरि इत्याख्येन अस्य स्तूपस्य जीर्णोद्धारः कृतः । वि. सं. ८२६ तमे वर्षे तेन महावीरस्य प्रतिमा स्थापिता । साम्प्रतमपि तत्र बह्व्यः जिनप्रतिमाः सन्ति । तासां प्रतिमानां रक्षणं देवाः कुर्वन्ति ।

यदा त्रयोदशवर्षात्मकः दुष्कालः आसीत्, तदा स्कन्दिलाचार्येण आगमानां पठनं कृतम् । जितशत्रोः पुत्रः कालवेशिकः मुनिः, राजर्षिशङ्खः, साद्वी कुबेरा, आर्यमङ्गु, मिथ्यादष्टिपुरोहितः, इन्द्रदत्तः, आर्यरक्षितः, वसहपुष्यमित्रम्, घृतपुष्यमित्रम्, दुर्बलिकपुष्यमित्रम्, सुरेन्द्रदत्तः इत्यादयः अनया नगर्या सह सम्बद्धाः सन्ति ।

मथुरा-नगर्यां पञ्चस्थलानि सन्ति । तानि - अर्कस्थलं, वीरस्थलं, पद्मस्थलं, कुशस्थलं, महास्थलं च ।

तत्र द्वादश वनानि सन्ति । तानि – लोहवनं, मधुवनं, विल्ववनं, तालवनं, कुमुदवनं, वृन्दावनं, भण्डीरवनं, खदिरवनं, कामिकवनं, कोलवनं, बहुलावनं, महावनञ्च ।

तत्र पञ्च लौकिकतीर्थानि सन्ति । तानि – विश्रान्तिकतीर्थम् , असितकुण्डतीर्थं, वैकुण्ठतीर्थं, कलिञ्जरतीर्थं, चक्रतीर्थञ्च ।

मथुरायाः जैनस्तूपस्य उल्लेखः प्राचीनजैनसाहित्येषु प्राप्यते । बृहत्कल्पसूत्रभाष्यम्, बृहत्कथाकोषः, यशस्तिलकचम्पू च । तेषु बृहत्कल्पसूत्रभाष्ये लिखितमस्ति यत् – “मथुरानगर्याः जनाः स्वगृहे जिनप्रतिमानां पूजां कुर्वन्ति स्म । जिनप्रभसूरिणा अपि बृहत्कल्पसूत्रे एतदेव उक्तम् अस्ति । स्तूपस्य स्वामित्वविषये सर्वेषु विवादाः अभवन् । किन्तु तेषु विवादेषु अपि जैनाः एव विजयिनः अभवन् । मथुरा-नगर्यां यत् उत्खननम् अभवत्, तस्य फलस्वरूपतया एकः स्तूपः, मन्दिरद्वयस्य अवशेषाः च प्राप्ताः । तेषु अवशेषेषु मूर्तयः, सिंहासनानि, आयागपट्टाः च प्राप्ताः [१२][१३]

प्राप्तपुरावशेषैः ज्ञायते यत् – ई. स. द्वितीय शताब्दीतः एकादश शताब्दीपर्यन्तं मथुरा-नगरी जैनधर्मस्य बृहत्केन्द्रम् आसीत् । मूर्तीषु, सिंहासनेषु, आयागपट्टेषु च लेखाः प्राप्ताः । तेषु लेखेषु कनिष्कः, हुविष्कः, वासुदेवः इत्यादीनां राज्ञां नामोल्लेखः प्राप्यते । अनेन स्पष्टं भवति यत् – “ते लेखाः प्रारम्भिककालसम्बद्धाः सन्ति” । सामाजिकेतिहासदृष्ट्या तेषां लेखानाम् अत्यधिकं महत्त्वं वर्तते । तेषु लेखेषु, गणिका, नर्तकी, लोहकारः, गन्धिकः, सुवर्णकारः इत्यादीनां जनानां नामानि प्राप्यन्ते । अनेन स्पष्टं भवति यत् – “जैनसङ्घे द्विसहस्रात् वर्षेभ्यः प्राक् अपि सर्वव्यवसायानां जनाः धर्मपरायणाः आसन् ।

रत्नवाहपुरम्

[सम्पादयतु]

रत्नवाहपुर-नगर्याः अद्यतनं नाम रोनाही अस्ति । इदं स्थलम् अयोध्यातः २४ किलोमीटरमिते दूरे स्थितम् अस्ति । तस्य समीपस्थं रेलस्थानकं ‘सोहावल’ अस्ति । सोहावल-रेलस्थानकात् इदं स्थलं २ किलोमीटरमिते अस्ति । चतुर्विंशतितीर्थङ्करेषु पञ्चदश भगवतः धर्मनाथस्य च्यवनं, जन्म, दीक्षा, केवलज्ञानं च एते चत्वारः कल्याणकाः रत्नवाहपुरे अभवन् । पुरा कोशलजनपदान्तर्गता इयं नगरी आसीत् । अतः इदं स्थलं जैनतीर्थत्वेन विख्यातम् अभवत् ।

इयं नगरी जम्बूद्वीपस्य भारतवर्षस्य कोशलजनपदे घाघरा-नद्याः तटे स्थिता आसीत् । इक्ष्वाकुवंशीयः भानुः तत्रत्यः राजा आसीत् । राज्ञः भानोः पुत्रत्वेन धर्मनाथः जनिं लेभे । तस्य मातुः नाम सुव्रता आसीत् । धर्मनाथस्य दीक्षा, केवलज्ञानं च रत्नवाहपुरनगर्याम् एव अभवत् । अनन्तरं सम्मेदशिखरे भगवतः धर्मनाथस्य निर्वाणम् अभवत् । श्वेताम्बरसम्प्रदायस्य आचार्यजयसागरेण उक्तं यत् – “अस्यां नगर्यां जिनालयद्वयम् आसीत् । जिनालययोः एका चरणपादुका, तिस्रः जिनप्रतिमाः च आसन् । सप्तदशशताब्द्याम् इयं नगरी तीर्थत्वेन प्रसिद्धा अस्ति । साम्प्रतं रत्नवाहपुरनगर्यां दिगम्बरश्वेताम्बरसम्प्रदाययोः प्रत्येकस्य द्वौ जिनालयौ स्तः । ते जिनालयाः, प्रतिमाः च वर्तमानकालिकाः न सन्ति [१४]

वाराणसी-नगरी भारतस्य उत्तरप्रदेशराज्ये गङ्गायां घोषे स्थिता अस्ति । पुरा इयं नगरी काशी इति नाम्ना ज्ञायते स्म । साम्प्रतमपि काशी इति नाम प्रचलति । अस्यां नगर्यां वरणा, असि इत्येतयोः नद्योः सङ्गमः अस्ति अतः वाराणसी इति नाम अभवत् । भारतस्य विश्वविद्यालयेषु बनारसहिन्दुविश्वविद्यालयः प्रसिद्धः अस्ति । तस्मिन् विश्वविद्यालये सर्वदर्शनानां प्राध्यापकाः सन्ति । जैनसाहित्यस्य अध्ययनाय अपि सौकर्यम् अस्ति । साम्प्रतम् अपि संस्कृतभाषायाः विद्वांसः वाराणसी-नगर्यां सन्ति । “गङ्गायां मृतदेहस्य विसर्जनेन श्रेष्ठगतिः लभ्यते” इति हिन्दुधर्मस्य मान्यता वर्तते । ब्राह्मणबौद्धजैनग्रन्थेषु अस्याः नगर्याः उल्लेखः प्राप्यते । इयं नगरी प्राचीनतमासु नगरीषु अन्यतमा वर्तते ।

जैनमतानुसारं चतुर्विंशतितीर्थङ्करेषु सप्तमतीर्थङ्करस्य सुपार्श्वनाथस्य, त्रयोविंशतितमस्य तीर्थङ्करस्य पार्श्वनाथस्य च जन्म वाराणसीनगर्याम् अभवत् । अतः इयं नगरी जैनतीर्थत्वेन अपि ज्ञायते । जिनप्रभसूरिणा अपि कल्पप्रदीपे अस्याः नगर्याः नामोल्लेखः कृतः । तेन अस्याः नगर्याः समसामयिकस्थितेः अपि वर्णनं कृतम् । दक्षिणार्द्धभरतक्षेत्रस्य मध्यखण्डे काशी जनपदे स्थिता अस्ति इयं नगरी । वरुणा, असि इत्येते नद्यौ गङ्गायां सम्मिलतः ।

अयोध्यानगर्याः राजा हरिशचन्द्रः स्वस्य राज्यस्य दानं कृत्वा वाराणसीनगरीं पत्नीपुत्राभ्यां सह विक्रयार्थं गतवान् । ये जनाः पापिनः सन्ति, ते अपि मृत्योः अनन्तरं मोक्षं प्राप्नुवन्ति । अस्यां नगर्यां ब्राह्मणाः, परिव्राजकाः, जटाधारिणः,योगिनः इत्यादयः सर्वे निवसन्ति । ते रसविद्यायाः, धातुविद्यायाः, खननविद्यायाः, व्याकरणशास्त्रस्य, वेदस्य मन्त्रशास्त्रस्य, तर्कशास्त्रस्य, निमित्तशास्त्रस्य, नाट्यशास्त्रस्य, अलङ्कारशास्त्रस्य, ज्योतिषशास्त्रस्य च ज्ञातारः भवन्ति । अस्याः नगर्याः भागचतुष्टम् आसीत् । यथा –

  1. प्रथमः - देववाराणसी – अत्र भगवतः विश्वनाथस्य मन्दिरम् अस्ति । विश्वनाथः द्वादशज्योतिर्लिङ्गेषु अन्यतमः वर्तते । तस्मिन् मन्दिरे चतुर्विंशतितीर्थङ्करैः युक्तः एकः पाषाणपट्टः अपि स्थापितः अस्ति ।
  2. द्वितीयः – राजधानीवाराणसी – अत्र यवनाः निवसन्ति ।
  3. तृतीयः – मदनवाराणसी ।
  4. चतुर्थः – विजयवाराणसी ।

वाराणसीनगर्यां लौकिकतीर्थानि अपि सन्ति । दण्डखाततडागस्य समीपे भगवतः पार्श्वनाथस्य जन्म अभवत् । ततः धर्मेक्षास्तूपः, बौद्धमन्दिरं च समीपे अस्ति । सार्धद्वययोजनदूरे चन्द्रपुरी-तीर्थम् अस्ति । तत्स्थलं भगवतः चन्द्रप्रभोः जन्मस्थलं वर्तते ।

काशी-नगर्याः माहात्म्यम् अत्यधिकं वर्तते । यथा अस्याः नगर्याः भागचतुष्टयम् अस्ति । एतादृशी स्थितिः कुत्रापि न दृश्यते । वाराणसी-नगरे देववाराणस्यां भगवतः विश्वनाथस्य मन्दिरस्य निर्माणम् अष्टादशशताब्द्याम् अभवत् । जैनाचार्याः कथयन्ति यत् – “प्राचीनकाशीविश्वनाथमन्दिरे जिनप्रतिमा आसीत् । यद्यपि ब्राह्मणपरम्परायाः मन्दिरे जैनप्रतिमा कथं ? इति अस्वाभाविकम् अस्ति किन्तु असम्भवं नास्ति । राजधानीवाराणस्यां यवनाः निवसन्ति इति उल्लेखः दृश्यते । अतः वर्तमाने वाराणसी-नगर्याम् अलईपुरस्य समीपस्थं क्षेत्रं भवितुं शक्नोति । तत मुस्लिनजनानां जनसङ्ख्या अपि अधिका वर्तते । वाराणसीनगर्यां मदनपुरा क्षेत्रम् अस्ति । तत् क्षेत्रम् एव पुरा मदनवारानसी भवितुं शक्यते । अनन्तरं विजयवाराणसी वर्तमानसमये कदाचित् “छावनी” (कैण्टोनमेण्ट् क्षेत्रम् ) आसीत् । यतः प्राचीनकाले नगरस्य बहिः विजयस्कन्धावारः भवति स्म । सः छावनी अपि कथ्यते स्म । अतः अनुमीयते यत् – “वर्तमानकालस्य कैण्ट् क्षेत्रं विजयवाराणसी भवितुं शक्यते [१५][१६]

ग्रन्थेषु नगर्याः तडागानां विषये वर्णनं प्राप्यते । ग्रन्थेषु वर्णनम् अस्ति यत् – “दण्डखात-नामकस्य तडागस्य समीपं पार्श्वनाथस्य मन्दिरम् आसीत्” । किन्तु अद्यापि वाराणसी-नगर्यां बहवः तडागाः सन्ति । ग्रन्थे दण्डखात-तडागस्य समीपस्थस्य पार्श्वनाथमन्दिरस्य वर्णनं प्राप्यते, तत् मन्दिरम् इदानीं भेलूपुरक्षेत्रे स्थितम् अस्ति । यदा अस्य मन्दिरस्य जीर्णोद्धारः कृतः, तदा उत्खनने भगवतः पार्श्वनाथस्य प्राचीनप्रतिमा प्राप्ता । उत्खनने अन्याः प्रतिमाः कलाकृतयः च अपि लब्धाः । कर्मकाराणां प्रमादेन सा प्रतिमा खण्डिता जाता । स्थापत्यकलानाम् अध्येता प्रो. एम्. ए. ढाकी इत्याख्यः प्रतिमायाः संशोधनं कृतवान् । अनन्तरं तेन उक्तं यत् – “पार्श्वनाथस्य प्रतिमा पञ्चमशताब्द्याः, अन्याः कलाकृतयः नवम्याः एकादश्याः वा शताब्द्याः च सन्ति । यदा मन्दिरस्य निर्माणम् भवत् आसीत्, तदा उत्खनने बह्व्यः प्राचीनकलाकृतयः, अवशेषाः च सम्प्राप्ताः । किन्तु कलाकृतीनाम् अज्ञानेन व्यवस्थापकैः सर्वाः कलाकृतयः मन्दिरस्य आधारे अधोभागे वा उपनिहिताः । तथापि प्राप्तपुरावशेषाणाम् आधारेण निश्चीयते यत् – साम्प्रतं यत्र पार्श्वनाथमन्दिरम् अस्ति, पञ्चमशताब्द्याम् अपि तत्रैव पार्श्वनाथस्य मन्दिरम् अभविष्यत् । वाराणसी-नगर्यां साम्प्रतं विंशत्यधिकाः जिनालयाः सन्ति । किन्तु ते सर्वे अर्वाचीनाः सन्ति ।

श्रावस्तीनगरी

[सम्पादयतु]

श्रावस्तीनगरी अयोध्यातः १२० किलोमीटरमिते, लखनऊ तः २०० किलोमीटरमिते दूरे च स्थिता अस्ति । इयं नगरी प्रथमतीर्थङ्करस्य ऋषभदेवस्य कालस्य अस्ति । चतुर्विंशतितीर्थङ्करेषु तृतीयस्य सम्भवनाथस्य च्यवनं, जन्म, दीक्षा, केवलज्ञानम् इत्येते चत्वारः कल्याणकाः श्रावस्तीनगर्याम् अभवन् । भगवतः महावीरस्य काले तत्रत्यः राजा प्रसेनजीतः आसीत् । प्रसेनजीतस्य भगिन्याः विवाहः मगधराज्ञा श्रेणिकेन सह अभवत् । तस्मिन् समये इयं नगरी सम्पन्ना आसीत् । तदा कुणालनगरी, चन्द्रिकापुरी इति नाम्ना विख्याता आसीत् । पुरा श्रावस्ती-नगरी कुणाला-जनपदः राजधानी आसीत् । इयं नगरी भारतस्य प्राचीननगरीषु अन्यतमा वर्तते । ब्राह्मणबौद्धजैनग्रन्थेषु अस्याः नगर्याः वर्णनं प्राप्यते । बुद्धमहावीरौ तत्र विहारं कृतवन्तौ ।

अस्यां नगर्यां राज्ञा सम्प्रतिना, अन्यैः राजभिः च बहूनि मन्दिराणि निर्मापितानि आसन् । भगवान् महावीरः श्रावस्तीनगर्यां विचरणं कर्तु बहुवारं गतवान् आसीत् । स्वस्य दशमः चातुर्मासस्याचरणम् अपि तत्रैव कृतम् । श्रावस्तीनगर्यां भगवतः सम्भवनाथस्य मन्दिरम् अस्ति । तस्मिन् मन्दिरे भगवतः सम्भवनाथस्य ५१ इञ्च् प्रमाणाभूता प्रतिमा वर्तते । वि. स. २०४३ तमे वर्षे वैशाख-मासस्य शुक्लपक्षस्य षष्ठ्यां तिथौ तस्याः मूर्तेः प्रतिष्ठा अभवत् ।

जिनप्रभसूरिणा कल्पप्रदीपे अस्य तीर्थस्य उल्लेखं कृत्वा जैनपरम्परापरायां प्रचलितानां कथानां चर्चा कृता अस्ति यत् – “दक्षिणार्द्धभारतवर्षस्य कुणाला-जनपदि श्रावस्तीनामिका नगरी आसीत् । साम्प्रतं “महेठ” इति नाम्ना प्रसिद्धा अस्ति । महावीरस्य शिष्यः, महावीरस्य पुत्र्याः प्रियदर्शनायाः पतिः जामालिः च अस्यां नगर्यां स्थिते चैत्ये प्रथमः निह्नवः अभवत् । जामालिः महावीरस्य शिष्यः अपि आसीत्, महावीरस्य पुत्र्याः पतिः अपि आसीत्” ।

कौशाम्बी-नगर्याः राज्ञः कपिल-नामकः पुत्रः आसीत् । यदा जितशत्रोः मृत्युः अभवत्, तदा कपिलः जितशत्रोः मित्रस्य इन्द्रदत्तस्य पार्श्वे अध्येतुं गतवान् । इन्द्रदत्तः श्रावस्ती-नगर्यां निवसति स्म । कपिलः शालिभद्र-नामकस्य कस्यचित् सज्जनस्य गृहे निवसति स्म । यत्र सः निवसति स्म, तत्र तस्य सेवायै एका सेविका आसीत् । कपिलः तस्याम् आकृष्टः अभवत् । सः स्वर्णस्य याचनां कुर्वन् आसीत् । तस्मिन् समये एव तस्मै ज्ञानम् अभवत् । सः स्वयंबुद्धपदं प्राप्तवान् । अनन्तरं तेन ५०० तस्कराः अवबोधिताः । तदा सः सिद्धपदं प्रापत् ।

जैनमतानुसारं भगवान् सम्भवनाथः तृतीयः तीर्थङ्करः आसीत् । तस्य जन्मस्थानस्य, कल्याणकस्य च विषये जैनसाहित्येषु विस्तृतरूपेण वर्णनं प्राप्यते । जैनग्रन्थेषु श्रावस्तीनगर्याः तिन्दुक-उद्यानस्य, चैत्यस्य च उल्लेखः प्राप्यते । जिनप्रभसूरिणा कल्पप्रदीपे सम्भवनाथस्य जिनालयस्य नाशविषयिकी चर्चा कृता अस्ति । ‘अलाउद्दीन् खिलजी’ इत्याख्यस्य हब्बस् नामकेन सेनापतिना सम्भवनाथस्य जिनालयः नाशितः कृतः । इयं घटना समकालीना अस्ति अतः महत्त्वपूर्णा वर्तते ।

जिनप्रभसूरिणा श्रावस्ती-नगर्यां स्थितानां बौद्धस्मारकाणाम् अपि उल्लेखः कृतः । प्राचीनकाले इयं नगरी बौद्धधर्मस्य केन्द्रत्वेन स्थिता आसीत् । बौद्धधर्मस्य जेतवनविहारः प्रसिद्धः वर्तते । सः श्रावस्ती-नगर्याम् एव स्थितः अस्ति । जिनप्रभसूरिणा समुद्रवंशीयानां, बौद्धधर्मानुयायिनां च राज्ञाम् अपि उल्लेखः कृतः । ते स्थानीयाः शासकाः आसन् । जिनप्रभसूरेः काले अस्याः नगर्याः नाम “महेठ” इति आसीत् । साम्प्रतमपि अस्याः नगर्याः नाम “सहेठ-महेठ” इति ज्ञायते । श्रावस्तीनगरं गहडवाल-युगस्य इष्टिकाभिः निर्मितम् एकं मन्दिरम् अस्ति । इदानीं तु मन्दिरं ध्वस्तम् अभवत् । तत् शोभनाथस्य मन्दिरम् इति कथ्यते । शोभनाथः इति सम्भवनाथस्य एव अपभ्रंशनाम अस्ति । अस्य मन्दिरस्य उत्खनने अनेकाः तीर्थङ्करप्रतिमाः, स्तम्भाः, तोरणाः इत्यादयः लब्धाः । सर्वे अवशेषाः नवम्याः द्वादश्याः वा शताब्द्याः सन्ति । अनेन स्पष्टं भवति यत् – श्रावस्ती-नगरी द्वादशशताब्दीपर्यन्तं समृद्धनगरी आसीत् । किन्तु मुस्लिमशासनकाले अस्याः महत्त्वस्य ह्रासः अभवत् । अलाउद्दीन खिलजी इत्याख्येन अस्याः नगर्याः नाशः कृतः । साम्प्रतं भारतस्य उत्तरप्रदेशस्य गोण्डा-मण्डले राप्ती-नद्याः तटे श्रावस्ती-नगरी “सहेठ-महेठ” इति नाम्ना विद्यमाना अस्ति । तत्र दिगम्बरश्वेताम्बरसम्प्रदाययोः जिनालयाः सन्ति । किन्तु ते जिनालयाः अर्वाचीनाः सन्ति [१७][१८]

शौरीपुरम्

[सम्पादयतु]

शौरीपुरं जैनधर्मस्य तीर्थम् अस्ति । इदम् आग्रा-नगरात् ७५ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं तीर्थं कानपुर-आग्रारेलमार्गे स्थितात् शिकोहाबाद-रेलस्थानकात् १४ मीलमिते दूरे स्थितम् अस्ति । चतुर्विंशतितीर्थङ्करेषु द्वाविंशतितमस्य नेमिनाथस्य कल्याणकद्वयं तत्र अभवत् । शौरीपुरे भगवतः नेमिनाथस्य जिनालयः अस्ति । वि. सं. १६४० तमे वर्षे आचार्यहीरविजयसूरिणा तस्य जिनालयस्य जीर्णोद्धारः कृतः आसीत् । तस्मिन् जिनालये भगवतः नेमिनाथस्य ७५ सेण्टीमीटरमिता उन्नता प्रतिमा वर्तते । सा प्रतिमा पद्मासनस्था, श्यामवर्णीया च अस्ति ।

समुद्रविजयः, वसुदेवः इत्यादयः दशभ्रातरः आसन् । कुन्ती, माद्री च भगिन्यौ आस्ताम् । शौरीपुरे समुद्रविजयः, मथुरा-नगर्यां कंसः च शासकौ स्तः । समुद्रविजयस्य पुत्रः नेमिनाथः, वसुदेवस्य पुत्रौ कृष्णबलरामौ च आस्ताम् । कृष्णेन स्वस्य मातुलस्य कंसस्य हननं कृत्वा मथुरानगर्याः राज्यं स्वीकृतम् । किन्तु जरासन्धः सर्वं ज्ञात्वा क्रुद्धः जातः । यतः कंसस्य पत्नी जीवयशा जरासन्धस्य भगिनी आसीत् । जरासन्धेन त्रस्ताः यादवाः सौराष्ट्रक्षेत्रस्य द्वारिकानगरीं निवसितुं गतवन्तः ।

शौरीपुरस्य राज्ञः पत्न्याः शिवादेव्याः कुक्ष्याः नेमिनाथस्य जन्म अभवत् । प्राचीनकाले इयं विशालनगरी आसीत् । भगवान् महावीरः अपि शौरीपुरं गतवान् आसीत् । वि. सं. १६६२ तमे वर्षे शौरीपुरे सप्त जिनालयाः आसन् ।

आचार्यजिनप्रभसूरिणा कल्पप्रदीपे चतुरशीतिमहातीर्थसङ्ग्रहकल्पे शौरीपुरस्य उल्लेखः कृतः । तस्मिन् ग्रन्थे अपि नेमिनाथस्य जिनालयस्य वर्णनं वर्तते । प्राचीनकाले शौरीपुरं कुशावर्तजनपदः राजधानी आसीत् । जैनसाहित्येषु अपि अस्याः नगर्याः उल्लेखः प्राप्यते । मध्यकालीनैः श्वेताम्बरदिगम्बरग्रन्थकारैः अपि अस्याः नगर्याः उल्लेखः कृतः । समीपस्थेषु क्षेत्रेषु उत्खननेन मध्यकालीनाः जैनप्रतिमाः अपि लब्धाः । अनेन उच्यते यत् – “मध्ययुगे इदं स्थलं जैनतीर्थत्वेन प्रसिद्धम् आसीत् । शौरीपुरे श्वेताम्बरदिगम्बरयोः विभिन्नानि मन्दिराणि सन्ति । विं. सं. १७२४ तमे वर्षे भट्टारकविद्याभूषणेन दिगम्बरमन्दिरस्य प्रतिष्ठा कृता [१९][२०]

हस्तिनापुरम्

[सम्पादयतु]

भारतस्य उत्तरप्रदेशराज्यस्य मेरठ-मण्डले हस्तिनापुरं स्थितम् अस्ति । इदं मेरठ-नगरात् ३३ किलोमीटरमिते दूरे स्थितम् अस्ति । पुरा इयं नगरी कुरु-जनपदस्य राजधानी आसीत् । ब्राह्मणीयबौद्धजैनसाहित्येषु अस्याः नगर्याः विषये उल्लेखः दृश्यते । इयं प्राचीनभारतस्य नगरीषु अन्यतमा वर्तते । जैनमतानुसारं चतुर्विंशतितीर्थङ्करेषु षोडश तीर्थङ्करस्य शान्तिनाथस्य, सप्तदशतीर्थङ्करस्य कुन्थुनाथस्य, अष्टादशतीर्थङ्करस्य अरनाथस्य च अस्यां नगर्यां जन्म अभवत् । अतः इयं नगरी जैनतीर्थत्वेन प्रसिद्धा वर्तते । आचार्यजिनप्रभसूरिणा कल्पप्रदीपे हस्तिनापुरकल्पः, हस्तिनापुरतीर्थस्तवः इत्येतौ कल्पौ लिखितौ । तयोः कल्पयोः हस्तिनापुरविषयिणी चर्चा कृता अस्ति यत् – “ऋषभदेवस्य शतं पुत्राः आसन् । तेषु कुरुः अपि अन्यतमः आसीत् । कुरुणा एव कुरुक्षेत्रं स्थापितम् । कुरोः पुत्रः हस्ती आसीत् । हस्तिना हस्तिनापुर-नामकस्य नगरस्य स्थापना कृता आसीत् ।

शान्तिनाथस्य, कुन्थुनाथस्य, अरनाथस्य च इत्येतेषां च्यवनं, जन्म, दीक्षा, केवलज्ञानम् एते कल्याणकाः अस्यां नगर्याम् एव अभवन् । अस्यां नगर्यामेव विष्णुकुमारेण नमुचेः राज्यं पादत्रयेण मापितम् आसीत् । सनत्कुमारः, महापद्मः, सुभूमः, परशुरामः, कौरवाः, पाण्डवाः इत्यादयः महापुरुषाः अनया नगर्या सह सम्बद्धाः सन्ति । हस्तिनापुरे शान्तिनाथस्य, कुन्थुनाथस्य, अरनाथस्य, अम्बादेव्याः च चैत्यालयाः सन्ति । जैनसाहित्येषु ऋषभदेवस्य पुत्रस्य कुरोः उल्लेखः प्राप्यते । किन्तु कुरोः पुत्रस्य हस्तिनः चर्चा एव नास्ति । तथापि जिनप्रभसूरिणा कुरुहस्तिनोः पितापुत्रयोः सम्बन्धः प्रदर्शितः । कस्य ग्रन्थस्य आधारेण तेन सम्बन्धः प्रदर्शितः ? इति विषये साम्प्रतम् अपि मतभेदः अस्ति । यतः ब्राह्मणग्रन्थानुसारेण भरतदोषयन्ति इत्याख्यस्य पुत्रः हस्ती आसीत् । तस्य नाम्ना एव हस्तिनापुरम् इत्यभवत् ।

शान्तिनाथस्य, कुन्थुनाथस्य, अरनाथस्य च जन्मादयः कल्याणकविषयकं विवरणं जैनपरम्परानुसारम् अस्ति । द्वयोः सम्प्रदाययोः ग्रन्थेषु अस्य विस्तृतरूपेण उल्लेखः प्राप्यते । श्वेताम्बरजैनपरम्परायां सनत्कुमारस्य, महापद्मस्य, सुभूमस्य च गणना क्रमशः चतुर्थाष्टमनवमचक्रवर्तित्वेन क्रियते । परशुरामस्य कथा अपि आवश्यकचूर्णी-नामके ग्रन्थे, विशेषावश्यकभाष्ये च प्राप्यते । पाण्डवाः पाण्डुपुत्राः आसन् । ते हस्तिनापुरस्य राजानः आसन् । जैनपरम्परायाः ग्रन्थेषु पाण्डवविषयकं वर्णनम् अपि प्राप्यते ।

गङ्गदत्त, कार्तिकश्रेष्ठी इत्याख्ययोः विषये भगवतीसूत्रे विस्तृतरूपेण वर्णनं प्राप्यते । तस्मिन् ग्रन्थे “तौ हस्तिनापुरस्य निवासिनौ आस्ताम्” इति वर्णनं लभ्यते । ताभ्यां मुनिसुव्रतात् दीक्षा प्राप्ता । अनन्तरं तयोः मोक्षः अभवत् । यद्यपि साम्प्रतं हस्तिनापुरे जिनप्रभसूरिणः कालस्य कोऽपि जिनालयः नास्ति । तथापि उत्खनने ऋषभदेवस्य प्रतिमा लब्धा । अतः स्पष्टं भवति यत् चतुर्दशशताब्द्यां हस्तिनापुरं प्रसिद्धजैनतीर्थम् आसीत् । उत्तर-मध्यकालीनेषु ग्रन्थेषु जैनग्रन्थकारैः अपि अस्य तीर्थस्य उल्लेखः कृतः अस्ति । वर्तमाने काले अपि मेरठ-मण्डले इदं नगरं विद्यमानम् अस्ति । साम्प्रतं हस्तिनापुरे श्वेताम्बरदिगम्बरपरम्पराणां जिनालयाः सन्ति [२१][२२]

कुण्डग्रामः

[सम्पादयतु]

भारतस्य बिहार-राज्यस्य मुजफ्फरपुर-मण्डले स्थितोऽयं कुण्डग्रामः । अस्मिन् ग्रामे चतुर्विंशतितीर्थङ्करेषु चतुर्विंशतितमस्य तीर्थङ्करस्य भगवतः महावीरस्य जन्म अभवत् । महावीरस्य पिता सिद्धार्थः कुण्डपुरस्य राजा आसीत् । तस्य माता वैशाली-नगर्याः राज्ञः चेटकस्य भगिनी आसीत् । महावीरस्य काले अस्य ग्रामस्य भागद्वयम् आसीत् । प्रथमं क्षत्रियकुण्डपुरं, द्वितीयं ब्राह्मणकुण्डपुरं च । तयोः क्षत्रियकुण्डपुरे एव भगवतः महावीरस्य जन्म अभूत् । बहुत्र कुण्डपुरं कुण्डग्रामः इति नाम्ना अपि वर्णितम् अस्ति ।

कुण्डलग्रामस्य भौगोलिकस्थितिविषये जैनपरम्परायां भ्रान्तिः अस्ति । दिगम्बर-सम्प्रदायस्य ग्रन्थेषु भगवतः महावीरस्य जन्मस्थानं नालन्दा-नगर्याः समीपस्थः कुण्डलपुर-ग्रामः मन्यते । किन्तु श्वेताम्बर-सम्प्रदायस्य ग्रन्थेषु भगवतः जन्मस्थानं मुङ्गेर-मण्डलस्य क्षत्रियकुण्डग्रामः मन्यते । चतुर्दशशताब्द्यां वास्तविकः कुण्डग्रामः एव भगवतः जन्मभूमिः मन्यते स्म [२३][२४]

कोटिशिला

[सम्पादयतु]

साम्प्रते काले कोटिशिला-तीर्थस्य भौगोलिकस्थितिः निश्चिता नास्ति । दिगम्बरपरम्परानुसारं कोटिशिला-तीर्थं सिद्धक्षेत्रं वर्तते । कोटिशिलातीर्थे बहवः मुनयः अभवन् । जिनप्रभसूरिणा विविधतीर्थकल्पे वर्णितं यत् – “भरतक्षेत्रस्य मगधदेशे कोटिशिला-तीर्थं स्थितम् अस्ति । तत्तीर्थं साम्प्रतमपि देवदानवैः पूज्यते । अयं पर्वतः १ योजनोन्नतः, विस्तृतश्च अस्ति । नववासुदेवैः स्वशक्तिपरीक्षणाय अयं पर्वतः उत्तोलितः । प्रथमवासुदेवेन अयं पर्वतः छत्रम् इव उत्तोलितः । द्वितीयवासुदेवेन मस्तकपर्यन्तं, तृतीयवासुदेवेन ग्रीवापर्यन्तं, चतुर्थवासुदेवेन वक्षस्थलपर्यन्तं, पञ्चमवासुदेवेन उदरपर्यन्तं, षष्ठवासुदेवेन कटिपर्यन्तं, सप्तमवासुदेवेन जङ्घापर्यन्तम्, अष्टमवासुदेवेन जानुपर्यन्तं, नवमवासुदेवेन कृष्णेन एकाङ्गुलिपरिमितः च उत्तोलितः । यद्यपि अवसर्पिण्याः प्रभावेण मनुष्याणां बलस्य ह्रासः भवति । किन्तु सर्वेषां तीर्थङ्कराणां बलं सदैव समानम् एव भवति ।

शान्तिनाथस्य प्रथमः गणधरः चक्रायुधः अत्रैव मोक्षं प्रापत् । शान्तिनाथस्य, कुन्थुनाथस्य च काले कोट्याधिकाः मुनयः अत्र मोक्षं प्रापन् । अरनाथस्य, मल्लिनाथस्य, सुव्रतनाथस्य, नमिनाथस्य च काले अपि कोट्यधिकैः मुनिभिः मोक्षः प्राप्तः । अतः अस्य तीर्थस्य नाम कोटिशिला अभवत् । दिगम्बरसम्प्रदायस्य हरिवंशपुराण-नामके ग्रन्थे अपि कोटिशिला-तीर्थस्य वर्णनं प्राप्यते । अस्य तीर्थस्य भौगोलिकस्थितेः विषये प्राचीनकालादेव मतभेदाः सन्ति । “पउमचरिउ” इत्यस्मिन् ग्रन्थे कोटिशिलापर्वतः सिन्धुदेशे सम्मेतशिखरस्य समीपं प्रदर्शितः अस्ति । “पण्डित नाथुराम प्रेमी” ऋषिगिरिपर्वतेषु स्थितां कलाशिलाम् एव कालशिलारूपेण मन्यते [२५]

चम्पापुरी

[सम्पादयतु]

भारतस्य बिहार-राज्यस्य, भागलपुर-मण्डले गङ्गानद्याः तटे चम्पापुर-नगरं स्थितम् अस्ति । तन्नगरं चम्पापुरी अपि कथ्यते । पुरा इयं चम्पापुरीनगरी अङ्ग-जनपस्य राजधानी आसीत् । ब्राह्मणजैनबौद्धग्रन्थेषु अस्याः नगर्याः उल्लेखः लभ्यते । चीनीयात्रिभिः स्वयात्राणां वर्णने अस्याः नगर्याः उल्लेखः कृतः अस्ति । जैनमतानुसारं चतुर्विंशतितीर्थङ्करेषु द्वादशतीर्थङ्करस्य वासुपूज्यस्य चम्पापुरीनगर्यां जन्म अभवत् । भगवतः वासुपूज्यस्य जन्म इत्यादयः पञ्च कल्याणकाः चम्पानगर्याम् एव सम्पन्नाः । महावीरेण अपि चम्पानगर्यां वर्षावासत्रयम् अतिवाहितम् ।

जिनप्रभसूरिणा स्वस्य ग्रन्थे अस्याः नगर्याः उल्लेखः कृतः अस्ति यत् – “वासुपूज्यस्य पुत्रः मधवः आसीत् । सः चम्पानगर्याः राजा आसीत् । चम्पानगर्याः समीपे एकः सरोवरः अपि आसीत् । “भगवता महावीरेण चम्पानगर्यां वर्षावासः कृतः” इत्यस्य विषये कल्पसूत्रम्, आवश्यकनिर्युक्तिः, कल्पसूत्रवृत्तिः इत्यादिषु जैनग्रन्थेषु वर्णनं प्राप्यते । आचार्यशय्यम्भवसूरिणा चम्पानगर्यां दशवैकालिकसूत्र-ग्रन्थस्य रचना कृता । चम्पानगर्यां जिनदत्त-नामकः सज्जनः आसीत् । तस्य पुत्री सुभद्रा आसीत् । सुभद्रा सतीषु अन्यतमा आसीत् । जैनग्रन्थेषु सुभ्रदायाः विषये अपि वर्णनं प्राप्यते । राजा कर्णः, सुदर्शनः इत्यादयः जनाः चम्पानगर्याः सह सम्बद्धाः आसन् । श्वेताम्बरसम्प्रदायस्य ग्रन्थेषु तेषां वर्णनं प्राप्यते [२६][२७]

पाटलीपुत्रः

[सम्पादयतु]

भारतस्य बिहारराज्ये इयं नगरी अस्ति । पटना-नामिका नगरी बिहारराज्यस्य राजधानी पाटलिपुत्रः भारतस्य प्राचीनासु नगरीषु अन्यतमा अस्ति । अद्यत्वे इयं नगरी पटना इति नाम्ना प्रसिद्धा अस्ति । इयं नगरी शिशुनागः, नन्दः, मौर्यः, शुङ्गः इत्यादिनां राज्ञां राजधानी आसीत् । ब्राह्मणबौद्धजैनग्रन्थेषु अस्याः नगर्याः उल्लेखः प्राप्यते । जिनप्रभसूरिणा अपि अस्याः नगर्याः विषये स्वस्य ग्रन्थे लिखितम् अस्ति यत् – “पुरा श्रेणिक-नामकः कश्चन राजा आसीत् । कुणिकः (अजातशत्रुः) इत्याख्यः श्रेणिकस्य पुत्रः आसीत् । श्रेणिकस्य मृत्योः अनन्तरं कुणिकेन चम्पा-नगरीं स्वस्य राजधानीत्वेन उद्घोषिता । श्रेणिकस्य मृत्योः अनन्तरं तस्य पुत्रः उदायी-इत्याख्यः राज्यस्य सञ्चालनं कुर्वन् आसीत् । पितुः मृत्युशोकेन उदायी-इत्याख्येन गङ्गानद्याः तटे पाटलीपुत्र-नामकं नगरं स्थापितम् । तत्र तेन सुन्दराणि भवनानि, उद्यानानि च निर्मापितनि । तत्र एकः जिनालयः अपि निर्मापितः । तस्मिन् क्षेत्रे पाटली-नामकः वृक्षाः अधिकमात्रायाम् आसन् । अतः एव तस्य नाम पाटलिपुत्रम् इति कारितम् ।

मौर्यवंशस्य राजभिः अपि अस्यां नगर्यां शासनं कृतम् आसीत् । चाणक्यस्य साहाय्येन चन्द्रगुप्तः राजा अभवत् । अनन्तरं बिन्दुसारः, अशोकः, सम्प्रतिः इत्यादयः राजानः अभवन् । सम्प्रतिराज्ञा अनार्यदेशेषु अपि जैनधर्मस्य प्रचारः कृतः आसीत् । भद्रबाहुः, महागिरिः, सुहस्ती, वज्रस्वामी इत्यादिभिः आचार्यैः अस्यां नगर्यां विहारः कृतः । मूलदेवः प्रसिद्धः कलाविद् आसीत् । सः अपि अस्यां नगर्याम् एव निवसति स्म । अस्याः नगर्याः जनाः अष्टादशविद्यानां, स्मृतीनां, पुराणानां, मन्त्राणां, तन्त्राणां, रसविद्यानां, अञ्जनगुटिकानां, पादप्रलेपस्य स्त्रीपुरुषपशूनां लक्षणानां च ज्ञातारः आसन् । इयं नगरी गौडदेशे स्थिता अस्ति ।

जिनप्रभसूरिणा स्वस्य ग्रन्थे यः उल्लेखः कृतः, सः जैनग्रन्थेषु अपि प्राप्यते । इदं केन्द्रं महत्वपूर्णं वर्तते । अतः बहवः छात्राः विद्यार्जनाय तत्र गच्छन्ति । इयं नगरी प्राचीना आसीत् [२८][२९]

पावापुरी

[सम्पादयतु]
सञ्चिका:Pawapuri-wallpaper-02.jpg

पावापुरी-नगरी बिहार-राज्यस्य नालन्दा-मण्डले स्थिता अस्ति । इयं नगरी पटना-नगरात् ६० किलोमीटर्मितं दूरे स्थिता अस्ति । भगवान् महावीरः ऋजुवालिका-नद्याः तटे केवलज्ञानं प्राप्तवान् आसीत् । अनन्तरं महावीरः पावापुरी-नगरीं प्राप्तवान् । अनन्तरं चतुर्विधसङ्घस्य स्थापनां चकार । भगवान् पावापुर्यां प्रवचनं करोति स्म । बहवः राजानः भगवतः प्रवचनं श्रोतुं पावापुरीं गच्छन्ति स्म । अस्यां नगर्यां भगवतः महावीरस्य ३५ इन्चपरिमिता मूर्तिः अस्ति । तत्र प्राचीनतमः कूपः अपि अस्ति । तस्मिन् कूपे स्तुपः अस्ति । पुरा तस्य कूपस्य जलं घृतवत् स्निग्धम् आसीत् । तेन जलेन दीपान् प्रज्वालयितुं शक्यते स्म ।

भगवान् महावीरः सर्वत्र विचरणं करोति स्म । अन्ते यदा सः स्वस्य निर्वाणकालं ज्ञातवान् आसीत्, तावदेव सः अनशनं कर्तुं सज्जः अभवत् । अनशनान्ते भगवतः निर्वाणम् अभवत् । पुरा पावापुर्याः नाम अपापापुरी आसीत् । भगवतः निर्वाणानन्तरम् अस्याः नाम पावापुरी अभवत् । भगवतः निर्वाणस्थले जिनालयः अस्ति । तस्मिन् जिनालये भगवतः महावीरस्य प्रतिमा अस्ति ।

तस्यां नगर्यां सरोवरे जलमन्दिरं वर्तते । भगवतः नन्दीवर्धननामकः ज्येष्ठभ्राता आसीत् । नन्दीवर्धनेन भगवतः अन्तिमसंस्कारस्थले जलमन्दिरं निर्मापितम् । तस्मिन् मन्दिरे भगवतः महावीरस्य चरणपादुका स्थापिता । तन्मन्दिरम् एव जलमन्दिरम् इति विख्यातम् अस्ति । भगवतः चरणपादुकयोः उपरि छत्रम् अस्ति । आश्विन-मासस्य कृष्णपक्षस्य अमावस्यां तिथौ बहवः यात्रिकाः गच्छन्ति । तस्मिन् दिवसे यात्रायाः महत्वम् भवति । चतुर्विंशतितीर्थङ्करेषु चतुर्विंशतितमस्य महावीरस्य निर्वाणं पावापुरी-नगर्याम् एव अभवत् । अतः पावापुरी जैनधर्मस्य प्रसिद्धतीर्थम् अस्ति ।

जिनप्रभसूरिणा कल्पप्रदीपे ग्रन्थे पावापुरी-नगर्याः वर्णनं कृतम् अस्ति । कल्पप्रदीपे कल्पद्वयं लिखितमस्ति जिनप्रभसूरिणा । प्रथमः अपापापुरीकल्पः, अपरम् अपापाबृहत्कल्पः । अपापापुरीकल्पे महावीरस्य निर्वाणस्य उल्लेखः वर्तते । किन्तु अपापाबृहत्कल्पे सम्प्रति-आर्य-महावीराणां संवादस्य विवरणं प्राप्यते । तस्मिन् ग्रन्थे पावापुरी-नगर्याः भौगोलिकीस्थितेः अपि विचारः कृतः अस्ति । यतः साम्प्रतं पावापुरी-नगर्याः भौगोलिकीस्थितिविषये बहवः विवादाः सन्ति ।

साम्प्रतं दिगम्बरश्वेताम्बरसम्प्रदायाभ्यां पावापुरी नगरी महावीरस्य निर्वाणस्थलत्वेन स्वीकृता । तत्र सरोवरे एकः जिनालयः स्थितः अस्ति । किन्तु आगमेषु पावापुरीविषये यद्वर्णनं प्राप्यते, तेन अनुसारेण इयं नगरी मल्लानां राज्ये स्थिता भवेत् इति विचार्यते । प्राचीनग्रन्थानुसारं केचित् विदांसः उत्तरप्रदेश-राज्यस्य देवरिया-मण्डलस्य सठियांव-नामकं ग्रामं प्राचीना पावापुरी-नगरी इति मन्यन्ते । अनेन शङ्का भवति यत् यदि प्राचीन पावापुरी आसीत्, तदा नूतनायाः पावापुरीनगर्याः कल्पना कथम् अभवत् ? अस्याः शङ्कायाः निवारणं तु नाभवत् । किन्तु निश्चितमस्ति यत् चतुर्दश्यां शताब्द्यां वर्तमानपावापुरी-नगर्याः अस्तित्त्वम् आसीत् [३०][३१]

मिथिलापुरी

[सम्पादयतु]

भारतस्य बिहार-राज्यस्य दरभङ्गा-मण्डलस्य उत्तरदिशि नेपालदेशस्य सीमायां जनकपुर-नामकं नगरं स्थितम् अस्ति । जनकपुरम् एव मिथिला-नगर्याः अद्यतनं नाम वर्तते । पुरा मिथिला विदेह-जनपदस्य राजधानी आसीत् । प्राचीनतमासु नगरीषु अन्यतमा वर्तते इयं नगरी । रामायणे, महाभारते, बौद्धजैनग्रन्थेषु च अस्याः नगर्याः वर्णनं प्राप्यते । जैनमतानुसारम् अस्यां नगर्यां चतुर्विंशतितीर्थङ्करेषु एकोनविंशतितमस्य, एकविंशतितमस्य च तीर्थङ्करस्य मल्लिनाथनमिनाथयोः जन्म अभवत् । अतः एव इयं नगरी जैनतीर्थत्वेन प्रसिद्धा वर्तते । महावीरेण अपि मिथिला-नगर्यां विचरणं कृतम् आसीत् ।

मिथिला-नगर्यां कदलीफलस्य बहवः वृक्षाः प्राप्यन्ते । अस्यां नगर्याम् बहवः कूपाः, बह्व्यः वाप्यः च सन्ति । साम्प्रतम् इदं स्थलं “जगई” इति नाम्ना विख्यातमस्ति । तत्र मल्लिनाथनमिनाथयोः च्यवनं, जन्म., दीक्षा, केवलज्ञानं च एते चत्वारः कल्याणकाः अभवन् । भगवता महावीरेण मिथिला-नगर्यां वर्षावासः अपि कृतः आसीत् ।

सीतायाः जन्म अपि मिथिला-नगर्याम् एव अभवत् । सीतायाः जन्मस्थाने एकः वटवृक्षः, तस्याः विवाहस्थलं – साकल्लकुण्डः, पातललिङ्गं, कनकपुरम् इत्यादीनि तीर्थानि स्थितानि सन्ति । अस्यां नगर्यं मल्लिनाथस्य, नमिनाथस्य च पार्थक्येन जिनालयः अस्ति । मल्लिनाथस्य जिनालये वैरुट्यादेव्याः, कुबेरयक्षस्य च प्रतिमा अस्ति । नमिनाथस्य जिनालये गन्धारिदेव्यः भृकुटीयक्षस्य च प्रतिमा अस्ति ।

वर्तमानस्य बिहारप्रदेशस्य उत्तरभागः प्राचीनकाले विदेहजनपदे स्थितः आसीत् । गुप्तकालात् तस्य नाम तीरभुक्तिः इति प्रसिद्धम् आसीत् । तीरभुक्तिः अर्थात् “नदीनां तटे स्थितः प्रदेशः” इति । यतः तत्र तडागाः, नद्यः, कूपाः च बहवः सन्ति । अस्य नाम्नः अपभ्रंशकारणात् “तिरहुत” इति नाम अभवत् । साम्प्रतं तिरहुत इति नाम प्रसिद्धम् अस्ति । मल्लिनाथस्य, नमिनाथस्य च मातापितृविषयकं, जन्मादिकल्याणकविषयकं च वर्णनं जैनसाहित्येषु प्राप्यते । कल्पसूत्रानुसारं महावीरेण स्वस्य षड्वर्षावासाः मिथिलानगर्याम् एव अतिवाहिताः । जिनप्रभसूरिणा स्वस्य ग्रन्थे अपि महावीरस्य वर्षावासस्य उल्लेखः कृतः अस्ति किन्तु कति वारं वर्षावासः कृतः इति नोल्लिखितः । महावीरस्य अष्टम गणधरस्य अकम्पितस्य जन्म अपि मिथिलानगर्याम् एव अभवत् । तस्य उल्लेखः आवश्यकनिर्युक्तौ, विशेषावश्यकभाष्ये इत्यादिषु ग्रन्थेषु प्राप्यते ।

श्वेताम्बरसम्प्रदायस्य ग्रन्थेषु मिथिलानरेशस्य नमेः विस्तृतरूपेण वर्णनं प्राप्यते । जिनप्रभसूरिणा तेषां ग्रन्थानाम् आधारेण एव उल्लेखः कृतः अस्ति । ब्राह्मणीयग्रन्थानुसारं मिथिला-नगर्याः राजा जनकः आसीत् । यदा सः कृषिः कुर्वन् आसीत्, तदा भूम्याः सीता प्राप्ता । रामेण सह सीतायाः विवाहः अभवत् । अतः मिथिला-नगरी हिन्दुधर्मस्य अपि पवित्रतीर्थम् मन्यते । जिनप्रभसूरेः काले मल्लिनाथनमिनाथयोः भिन्नभिन्नचैत्यालयाः आसन् । किन्तु साम्प्रतं मिथिला-तीर्थं विच्छिन्नम् अभवत् [३२][३३]

राजगृही-तीर्थम्

[सम्पादयतु]

भारतस्य बिहार-राज्यस्य नालन्दा-मण्डले स्थिता इयं राजगृही-नगरी । इयं नगरी जैनधर्मस्य पवित्रतमेषु तीर्थेषु अन्यतमं वर्तते । अस्याः नगर्याः बहूनि नामानि प्राप्यन्ते यथा – गिरिव्रजः, वसुमतिः, ऋषभपुरं, कुशाग्रपुरं चेत्यादीनि । राजगृही-नगरी अतीव प्राचीना नगरी वर्तते । राजा सुमित्रः राजगृही-नगर्याः शासकः आसीत् । तस्य पत्नी पद्मावती आसीत् । पद्मावत्याः कुक्ष्याः एकस्य बालकस्य जन्म अभवत् । तस्य नाम सुव्रतनाथः इति अभवत् । मुनिसुव्रतः चतुर्विंशतितीर्थङ्करेषु विंशतितमः तीर्थङ्करः अस्ति । राजगृही-नगर्यां भगवतः सुव्रतनाथस्य कल्याणकचतुष्टयम् (च्यवनं, जन्म, दीक्षा, केवलज्ञानं च ) अभवत् ।

राजगृही-नगर्यां मुख्यजैनमन्दिरे भगवतः मुनिसुव्रतनाथस्य प्राचीनाः, नूतनाः च प्रतिमाः सन्ति । तस्य मन्दिरस्य पृष्ठे गौतमस्वामिनः प्राचीना प्रतिमा अपि विद्यते । तस्य पार्श्वे धर्मशाला भोजनशाला च वर्तते । तत्र दिगम्बर-सम्प्रदायस्य मन्दिराणि, धर्मशाला चापि अस्ति । राजगृहीतीर्थे पञ्चगिरयः सन्ति । ते – १ विपुलगिरिः, २ रत्नगिरिः, ३ उदयगिरिः, ४ सुवर्णगिरिः, ५ वैभारगिरिः च । इतः परम् अपि तत्र बहूनि वीक्षणीयस्थलानि सन्ति । यथा – अजातशत्रोः दुर्गः, अजातशत्रोः स्तूपः, आम्रवनं, वेणुवनं, त्रयोदश जलप्रपाताः, बुद्धमन्दिराणि च [३४]

वैभारगिरि

[सम्पादयतु]

भारतस्य बिहार-राज्यस्य नालन्दा-मण्डले इदं तीर्थस्थलं स्थितमस्ति । राजगृही-नगर्याः समीपे पञ्च पर्वताः सन्ति । ते – वैभारगिरिः, विपुलगिरिः, गृद्धकूतगिरिः, पाण्डवगिरिः, ऋषिगिरिः च । तेषु वैभारगिरिः, विपुलगिरिः च तीर्थस्थलत्वेन प्रसिद्धौ स्तः । जिनप्रभसूरिणा कल्पप्रदीपे वैभारगिरिकल्पस्य रचना कृता अस्ति । तस्मिन् कल्पे वैभारगिरिः, राजगृहस्य, नालन्दायाः वर्णनं कृतम् अस्ति । एतेषां स्थलानां विषये चर्चा अपि जिनप्रभसूरिणा कृता अस्ति यत् – “ वैभारपर्वते नानाप्रकारकाः ओषधयः, जलपाताः, शीतोष्णजलस्य कुण्डाः च सन्ति । सरस्वती-नद्यः उद्गमः अपि तत्रैव भवति ।

“शालिभद्र धन्ना” इत्याख्येन ऋषिणा अपि वैभारपर्वतस्य शिलासु कायोत्सर्गः कृतः आसीत् । तत्र बहवः जिनालयाः सन्ति । तेषु जिनालयेषु महावीरस्य प्रतिमा, अन्याः खण्डिताः प्रतिमाः च सन्ति । पर्वते बहूनि लौकिकतीर्थानि सन्ति । समीपे बौद्धविहाराः अपि सन्ति । तत्र बहूनां बौद्धभिक्षुकाणां निर्वाणम् अभवत् । पर्वते एका अन्धकारमयी गुहा अस्ति । तस्यां पर्वतगुहायां रोहिणादयः तस्कराः निवसन्ति स्म ।

पर्वतस्य समीपे राजगृह-नगरी अस्ति । तस्याः नगर्याः बहूनि प्राचीननामानि सन्ति । यथा – ऋषभपुरं, क्षितिप्रतिष्ठः, चणकपुरं, कुशाग्रपुरं च । नालन्दा-नगरं तस्याः नगर्याः समीपे एव अस्ति । नालन्दा- नगरे महावीरेण चतुर्दशवर्षावासाः अतिवाहिताः । तस्य एकादशगणधराणां निर्वाणम् अपि तस्मिन् नगरे एव अभवत् । अरासन्धः, श्रेणिकः, कुणिकादयः राजानः, हल्लः, विहल्लः, अभयकुमारः, नन्दिसेणादयः राजकुमाराः, जम्बूस्वामी, शय्यम्बवसूर्यादयः ऋषयः, पतिव्रताः स्त्रियः, शालिभद्रः इत्यादयः सर्वे अनेन नगरेण सह सम्बद्धाः सन्ति । नगरे कल्याणकाः स्तूपाः, मन्दिराणि च सन्ति । तत्रत्येषु जनेशु सार्धं जनाः जैनधर्मस्य, सार्धं जनाः बौद्धधर्मस्य च अनुयायिनः सन्ति । जिनप्रभसूरिणा स्वस्य ग्रन्थे वैभारपर्वतस्य यादृशं वर्णनं कृतम् अस्ति, तादृशं दृश्यं साम्प्रतमपि दृश्यते [३५][३६]

पुण्ड्रपर्वतः, कोटिभूमिः च

[सम्पादयतु]

पुण्ड्रपर्वतः पुण्डवर्धनः इति नाम्ना अपि ज्ञायते । कोटिभूमिः कोटिवर्षम् इति नाम्ना ज्ञायते । ते स्थाने प्राचीने स्तः । ते तीर्थस्थले प्राचीने काले बङ्गालराज्यस्य उत्तरभागे स्थिते आस्ताम् । महावीरस्य कालतः ह्वेनसाङ्ग-पर्यन्तं बङ्गाल-राज्ये जैनधर्मस्य व्यापकता आसीत् । किन्तु पालानां, सेनानां च शासनकाले बौद्धब्राह्मणीयधर्मौ एव प्रचलितौ आस्ताम् । तस्मिन् समये जैनधर्मस्य ह्रासः अभवत् । तस्मिन् समये जैनधर्मस्य अनुयायिनां सङ्ख्या न्यूना आसीत् । यतः तस्य कालस्य केचन जैनानुयायिनः पश्चिमभारतं गतवन्तः । तस्य स्थलस्य सामान्यैः कृषकैः, व्यापारिभिश्च स्वस्य सामर्थ्यानुसारं जिनालयानां जिनप्रतिमानां निर्माणं कारितम् । तेषां जिनालयानाम् अवशेषाः प्राप्ताः । किन्तु तथापि स्पष्टरूपेण कथयितुं न शक्यते यत् – ते स्थले जैनतीर्थे एव आस्ताम् । जनैः प्राचीनपरम्परायाः आधारेण ते स्थले तीर्थत्वेन मन्येते[३७]

कलिङ्गदेशः

[सम्पादयतु]

कलिङ्गक्षेत्रं भारतस्य उडीसा-राज्ये स्थितम् अस्ति । जैनप्रभसूरिणा कल्पप्रदीपे ग्रन्थे चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे कलिङ्गदेशस्य उल्लेखः कृतः अस्ति । “तत्र गोम्मटश्रीऋषभदेवस्य मन्दिरम् आसीत्” इति तस्मिन् कल्पे जिनप्रभसूरिणा उल्लिखितम् अस्ति । पुरा कलिङ्गदेशस्य राजधानी काञ्चनपुरम् आसीत् । जैनग्रन्थेषु कलिङ्गदेशस्य, काञ्चनपुरस्य च उल्लेखः वर्तते । किन्तु ऋषभदेवस्य मन्दिरविषयकं वर्णनं कल्पप्रदीपग्रन्थं विहाय केषुचिदपि जैनग्रन्थेषु न प्राप्यते [३८]

माहेन्द्रपर्वतः

[सम्पादयतु]

भारतवर्षस्य ओडिशा-राज्ये माहेन्द्रपर्वतशृङ्खला स्थिता अस्ति । वर्तमाने ओडिशा-राज्यस्य गञ्जाम-मण्डले स्थितः पर्वतः माहेन्द्रपर्वतः इति मन्यते । जैनसाहित्येषु अस्य पर्वतस्य उल्लेखः प्राप्यते । अयं पर्वतः जैनतीर्थम् अस्ति इति कुत्रापि न प्राप्यते । केवलं जिनप्रभसूरिणा एव स्वस्य कल्पप्रदीपनामकस्य ग्रन्थस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे माहेन्द्रपर्वतः तीर्थत्वेन वर्णितः अस्ति [३९]

अवन्तीदेशस्थः अभिनन्दनदेवकल्पः

[सम्पादयतु]

मालवा-प्रान्ते मङ्गलपुर-नगरी आसीत् । तस्याः नगर्याः समीपे अभिनन्दननाथस्य जिनालयः आसीत् । एकदा म्लेच्छैः सः जिनालयः नाशितः । तैः जिनालयस्य प्रतिमा नवखण्डेषु विभाजिता । तत्रत्यैः जनैः ते नवखण्डाः संरक्षिताः । समयान्तरे “वाइजा” इत्याख्यः कश्चन जैनश्रावकः व्यापारार्थं तत्र गतवान् आसीत् । तत्रत्यैः जनैः सा खण्डिता प्रतिमा वाइजा इत्याख्याय जैनश्रावकाय प्रदर्शिता । सः जैनश्रावकः प्रतिदिनं तस्याः प्रतिमायाः दर्शनानन्तरम् एव भोजनं करोति स्म । तेन श्रावकेण तस्याः प्रतिमायाः नवखण्डान् क्रोडीकृत्य चन्दनस्य लेपनं कृत्वा प्रतिमा पूर्ववत् सज्जीकृता । अनन्तरं सा प्रतिमा पिप्पलवृक्षस्याधः प्रस्थापिता । तत्रत्याः मठाधीशाः तस्याः प्रतिमायाः संरक्षणं कुर्वन्ति स्म । तस्याः प्रतिमायाः चमत्कारान् श्रुत्वा मालवाधीशः जयसिंहः जिनालयस्य पूजां चकार । जिनालयस्य व्ययार्थं जयसिंहेन भूमिः प्रदत्ता [४०]

ओङ्कारपर्वतः

[सम्पादयतु]

भारतस्य मध्यप्रदेश-राज्यस्य खण्डवा-मण्डले द्वादशज्योतिर्लिङ्गेषु अन्यतमम् ओङ्कारेश्वरज्योतिर्लिङ्गं स्थितम् अस्ति । सः ओङ्कारेश्वरः एव ओङ्कारपर्वतः मन्यते । यद्यपि ओङ्कारपर्वतस्य अन्यत्र कुत्रापि वर्णनं न प्राप्यते । किन्तु जिनप्रभसूरिणा कल्पप्रदीपे चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे ओङ्कारपर्वतस्य उल्लेखः कृतः अस्ति । ग्रन्थे पार्श्वनाथस्य जिनालयस्य अपि चर्चा प्राप्यते । जैनसाहित्येषु अस्य पर्वतस्य उल्लेखः एव न प्राप्यते । ततः जैनपुरावशेषाः अपि न प्राप्ताः । अतः निश्चितरूपेण इदं स्थलं जैनतीर्थत्वेन न गण्यते । ओङ्कारेश्वरज्योतिर्लिङ्गं नर्मदानद्यः तटे स्थितम् अस्ति । तत् स्थलं शैवानां तीर्थस्थलं वर्तते । तत्र शिवालयः वर्तते । नर्मदायाः अपरे तटे दिगम्बराणां सिद्धवरकूट-नामकं तीर्थम् अस्ति । तत्र वर्तमानकालीनाः जिनालयाः विद्यमानाः सन्ति [४१]

कुडुङ्गेश्वरनाभेयदेवकल्पः

[सम्पादयतु]

भारतवर्षस्य मध्यप्रदेशराज्यस्य उज्जैन-नगर्यां कुडुङ्गेश्वर-नामकः जिनालयः आसीत् । अवन्तिसुकमाल-इत्याख्यस्य पुत्रेण पितुः मरणस्थले श्वेताम्बरपरम्परानुसारम् अयं जिनालयः निर्मापितः आसीत् । किन्तु समयान्तरे तस्मिन् जिनालये हिन्दुजनाः स्वाधिकारं प्रस्थापितवन्तः । विक्रमादित्यस्य शासनकाले आचार्यसिद्धसेनदिवाकरः तत्र गतवान् । तेन स्वतपसा शिवलिङ्गात् तीर्थङ्करस्य उद्भाविता । अनन्तरं तस्मिन् जिनालये पुनः जैनानाम् अधिकारः अभवत् । कस्मिँश्चित् ग्रन्थे ऋषभदेवस्य प्रतिमा उद्भूता इति वर्णनम् अस्ति, कुत्रचित् पार्श्वनाथस्य प्रतिमायाः वर्णनं प्राप्यते च । किन्तु मूलकथायां पार्श्वनाथस्य प्रतिमायाः वर्णनम् अस्ति । तस्य नामान्तरेण “वामासूनु”, “वामेय” इत्यादीनि नामानि जिनप्रभसूरेः ग्रन्थे सन्ति । किन्तु तस्य ग्रन्थस्य प्रतिलिप्यां लेखकस्य त्रुटिवशात् “नाभिसूनु”, “नाभेय” इत्यादीनि नामानि परिवर्तितानि । अतः तस्य परिणामेन तीर्थकल्पेषु कुत्रचित् “कुडुङ्गेश्वरनाभेयदेवकल्पः”, कुत्रचित् “श्रीकुडुङ्गेश्वरपार्श्व” चेति नामोल्लेखः प्राप्यते ।

चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे ऋषभदेवस्य तीर्थस्थानानां नामावल्यां कुडुङ्गेश्वर, उज्जैन इत्येतयोः नामोल्लेखः एव न प्राप्यते । किन्तु पार्श्वनाथस्य तीर्थस्थानानां नामावल्यां “महाकालान्तरपातालचक्रवर्ती” इति अस्ति । अतः स्पष्टं भवति यत् – शिवलिङ्गात् पार्श्वनाथस्य प्रतिमा समुद्भूता [४२]

भारतस्य मध्यप्रदेश-राज्यस्य गुना-मण्डले बेटवा-नद्याः तटे स्थितमस्ति चन्देरी-नगरम् । पुरा चन्देरी-नगरं चेदि-जनपदस्य राजधानी आसीत् । बौद्धजैनसाहित्येषु अस्य उल्लेखः दृश्यते । महाभारतपुराणेषु अपि अस्य वर्णनं प्राप्यते । पुरा चेदिजनपदं वत्सजनपदस्य दक्षिण-पश्चिमदिशि (नैर्ऋत्यकोणे) स्थितः आसीत् । अस्य पूर्वदिशि काशी-नगरी, दक्षिणदिशि विन्ध्यपर्वतः, पश्चिमदिशि अवन्ती-नगरी, उत्तरपश्चिमदिशि (वायव्यकोणे) शूरसेनजनपदं च स्थितः आसीत् । पूर्वमध्ययुगे तत्र “कल्चुरि” इत्याख्यानां शासनम् आसीत् । अतः चेदिकुलम् अपि कथ्यते । राजनीतेः कारणात् चन्देरी-नगरे कदाचित् चन्देलशासकानां, कदाचित् कल्चुरीशासकानां च शासनम् आसीत् । ग्रीक-भाषीयैः इतिहासकारैः अस्य नगरस्य नाम चन्द्रावती, सन्द्रावती वा उल्लिखितम् । तस्य नगरस्य उत्खनने चन्देलनरेशस्य कीर्तिवर्मणः कालस्य एकः शिलालेखः प्राप्यते । अतः ज्ञायते यत् – चन्देलनरेशेन तत्र दुर्गः निर्मापितः । अतः तस्य दुर्गस्य नाम कीर्तिदुर्गः अभवत् ।

अस्य नगरस्य चन्द्रपुर इति नाम अपि प्राप्यते । “अलबिरूनी”, “इब्नबतूता” इत्येताभ्याम् अपि अस्य नगरस्य चर्चा कृता । “पृथ्वीराजरासो”, “आइन-ए-अकबरो” इत्येतयोः अपि नामोल्लेखः प्राप्यते । चन्देरी-नगरे, चन्देरि-नगरस्य समीपस्थेषु क्षेत्रेषु च मध्यकालीनानाम् अनेकासां प्रतिमानां, मन्दिराणां च अवशेषाः प्राप्ताः । तेषु अवशेषेषु जैनमन्दिराणां, तीर्थङ्कराणां च प्रतिमाः सन्ति । वि. सं १४५७ तमे वर्षे “चन्देरीपट्ट” इति स्थलस्य स्थापना जाता । चन्देरी-नगरात् ८ मीलमिते दूरे अटेर्-नदी अस्ति । तस्य दक्षिणतटे “बूढीचन्देरी” “प्राचीनचन्देरी” वा स्थितम् अस्ति । साम्प्रतं तत्स्थलं जीर्णम् अभवत् । तत्र दशमशताब्द्याः, द्वादशशताब्द्याः च मन्दिराणां, भवनानाम् अवशेषाः सन्ति ।

चन्देरी-नगरस्य समीपे “गुरिल का पहाड”, “खण्डारपहाडी” इत्येतौ पर्वतौ स्तः । ततः अपि जैनमन्दिराणां, प्रतिमानाम् अवशेषाः च प्राप्ताः । चन्देरी-नगरे जैनधर्मस्य त्रीणि मन्दिराणि सन्ति । तेषु मन्दिरद्वयं दिगम्बरसम्प्रदायस्य, एकं मन्दिरं श्वेताम्बरसम्प्रदायस्य च अस्ति । ते जिनालयाः अर्वाचीनाः सन्ति । दिगम्बरजिनालयस्य प्रतिमासु लेखाः अपि प्राप्यन्ते । बूढीचन्देरी-ग्रामे अपि एकादशशताब्द्याः, द्वादशशताब्द्याः च मन्दिराणां, भवनानाम् अवशेषाः प्राप्यन्ते ।

चन्देरी-नगरात् ६ किलोमीटरमिते दूरे सिद्धपुरा-नामकः ग्रामः अस्ति । तस्मिन् ग्रामे गुरिलागिरि-नामकः लघुपर्वतः वर्तते । तस्मिन् लघुपर्वते शान्तिनाथस्य मन्दिरम् अस्ति । तस्य मन्दिरस्य निर्माणं द्वादशशताब्द्यां “पाडाशाह” इत्याख्येन जैनश्रावकेन कृतम् आसीत् । समयान्तरे तत्र बहूनि मन्दिराणि निर्मापितानि । किन्तु साम्प्रतं तेषु मन्दिरेषु द्वे मन्दिरे स्तः । तयो मन्दिरयोः एकस्मिन् मन्दिरे भगवतः शान्तिनाथस्य प्रतिमा अस्ति । अन्यस्मिन् मन्दिरे तीर्थङ्कराणां प्रतिमाः सन्ति । द्वे मन्दिरे दिगम्बर-सम्प्रदायस्य स्तः । यद्यपि चन्देरी दिगम्बर-सम्प्रदायस्य प्रमुखं केन्द्रम् आसीत्, किन्तु दिगम्बर-श्वेताम्बरसम्प्रदाययोः ग्रन्थेषु चन्देरी-नगरस्य जैनतीर्थत्वेन उल्लेखः एव न प्राप्यते । केवलं जिनप्रभसूरेः ग्रन्थे एव तीर्थत्वेन उल्लिखितम् अस्ति इदं चन्देरी-नगरम् [४३]

ढींपुरी

[सम्पादयतु]

प्राचीनकाले भारतवर्षे विमलयशो नामा राजा आसीत् । तस्य पुष्पचूल, पुष्पचूला इत्याख्यम् अपत्यद्वयम् आसीत् । तयोः पुष्पचूलः उद्दण्डः आसीत् । अतः जनाः तं वङ्कचूलः इति अकथयन् । एकदा अयोग्याचरणात् पुष्पचूलः राज्यात् निष्कासितः । पुष्पचूला अपि पुष्पचूलेन सह निर्गता । मार्गे बहूनि कष्टानि अभवन् । भील-जातीयैः तयोः रक्षणं कृतम् । अनन्तरं भीलजनाः तौ स्वस्य “पल्ली” इत्याख्यं निवासस्थानं नीतवन्तः । भीलजनैः वङ्कचूलाय पल्लीपतिपदं प्रदत्तम् । सा पल्ली सिंहपल्ली इति नाम्ना ज्ञायते स्म । साम्प्रतं “सिंहपल्ली” “ढींपुरी” इति नाम्ना प्रसिद्धा अस्ति । तस्यां नगर्यां वङ्कचूलेन चर्मण्वती-नद्याः तटे महावीरस्य जिनालयः स्थापितः । तस्मिन् मन्दिरे भगवतः पार्श्वनाथस्य प्रतिमा वर्तते । अतः अयं जिनालयः “चेल्लण पार्श्वनाथः” इति नाम्ना प्रसिद्धा अभवत् । तस्मिन् जिनालये ऋषभदेवस्य नेमिनाथस्य चापि प्रतिमे स्तः । प्रतिवर्षं पौष-मासस्य दशम्यां तिथौ तत्र उत्सवः आचर्यते । यद्यपि अस्य तीर्थस्य उल्लेखः केषुचिदेव जैनग्रन्थेषु प्राप्यते । समयान्तरे इदं तीर्थं विच्छिन्नम् अभवत् [४४]

दशपुरम्

[सम्पादयतु]

भारतदेशस्य मध्यप्रदेश-राज्ये शिवना-नद्याः तटे मन्दसौर-नगरं स्थितम् अस्ति । तन्नगरम् एव पुरा दशपुरम् इति नाम्ना ज्ञायते स्म । जिनप्रभसूरिणा चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे अस्य नगरस्य वर्णनं कृतम् अस्ति । तस्मिन् नगरे पार्श्वनाथस्य मन्दिरस्य चर्चा कृता अस्ति । तेन पाटलिपुत्रकल्पे अपि दशपुर-नगरस्य उल्लेखः प्राप्यते । दशपुर-नगरं भारतस्य प्रमुखप्राचीनतमेषु नगरेषु अन्यतमं वर्तते । सांस्कृतिकराजनैतिकदृष्ट्या अस्य नगरस्य महत्त्वं वर्तते स्म । पुरा इदं नगरम् औलिकरराज्ञां राजधानी आसीत् ।

संस्कृतजगति कालिदासः महाकविः अस्ति । कालिदासेन, वाराहमिहिरेण च अपि अस्य नगरस्योल्लेखः कृतः अस्ति । मार्कण्डेयपुराणे, स्कन्दपुराणे च अस्य नगरस्य चर्चा वर्तते । किन्तु बौद्धग्रन्थेषु अस्य कुत्रापि उल्लेखः न दृश्यते । जैनसाहित्येषु अस्य नगरस्य सौन्दर्यस्य, व्युत्पत्तेः च विस्तृतरूपेण वर्णनं प्राप्यते । जैनधर्मानुसारं जैनग्रन्थेषु अस्य नगरस्य अर्थविषयिणी कथा अस्ति यत् –

“महावीरस्य काले सिन्धु-सौवीरदेशस्य उदायन-नामकः राजा आसीत् । तस्य पार्श्वे महावीरस्य चन्दनकाष्ठस्य प्रतिमा आसीत् । सा प्रतिमा “जीवन्तस्वामी” इति नाम्ना विख्याता आसीत् । उदायनस्य पत्नी प्रतिदिनं तस्याः प्रतिमायाः पूजनं करोति स्म । पत्न्याः मृत्योः अनन्तरम् उदायनेन स्वस्य देवदत्ता-नामिकायै दास्यै सा प्रतिमा पूजां कर्तुं प्रदत्ता । समयान्तरे उज्जैन-नगर्याः राज्ञा चण्डप्रद्योतेन तस्याः दास्याः अपहरणं कृतम् । दासी सा प्रतिमां सहैव नीतवती । यदा उदायन-राजा अपहरणस्य सन्देशं प्राप्तवान्, तदा सः चण्डप्रद्योतम् अन्वगच्छत् । उदायनस्य चण्दप्रद्योतेन सह युद्धम् अभवत् । तस्मिन् युद्धे चण्डप्रद्योतः पराजितः जातः । उदायनेन चण्डप्रद्योतः बन्दीकृतः । समयान्तरे उदायनेन चण्डप्रद्योतः मुक्तः कृतः । उदायनेन चण्डप्रद्योताय जीवन्तस्वामिनः प्रतिमा प्रदत्ता । अनन्तरं सः पुनः स्वदेशं गच्छन् आसीत् । तेन सह दश राजानः अपि आसन् । मार्गे वर्षर्तुः आरब्धाः । अतः तैः वने एव वर्षावासः कृतः । ते दश राजानः आसन् । तत्रैव सर्वैः नगरं निर्मापितम् । अतः तस्य नगरस्य नाम दशपुरम् अभवत् । जीवन्तस्वामिनः प्रतिमा जिनालये स्थापिता ।

वीरनिर्वाणस्य ५२२ वर्षाण्यनन्तरम् आर्यरक्षितसूरिणः अस्मिन् नगरे जन्म अभवत् । तस्य पिता सोमदेवः, माता च रुद्रसोमा आसीत् । आर्यरक्षितसूरिणा तोसलीपुत्रात् दीक्षा सम्प्राप्ता । वैरस्वामिनः नवपूर्वाणाम् अध्ययनं कृतं तेन । तस्य परिवारजनैः जैनधर्मस्यैव दीक्षा अङ्गीकृता । दशपुर-नगरे एव तस्य मृत्युः अभवत् । गोष्ठामिहिल-इत्याख्यः आर्यरक्षितसूरिणः शिष्यः आसीत् । सः अस्य नगरस्य सप्तमः निह्नवः अभवत् ।

मध्ययुगे इदं नगरं जैनधर्मस्य केन्द्रम् आसीत् । यतः मन्दसौर-नगरे, मन्दसौर-नगरस्य समीपस्थेषु कोथली, कोहला, घुसइ, चैनपुर, निमथूर, कुक्कुडेश्वर, केथुली, मचलपुर, वैखेडा, पूरागिलाना, सन्धारा इत्यादिषु स्थानेषु च मध्यकालीनानां जैनप्रतिमानां, मन्दिराणां च भग्नावशेषाः प्राप्ताः । अतः स्पष्टं भवति यत् – “मध्ययुगस्य प्रारम्भे एव अस्मिन् नगरे जैनधर्मः विद्यमानः आसीत् [४५]

विदिशा-नगरी भारतस्य मध्यप्रदेश-राज्ये स्थिता अस्ति । पुरा इयं दशार्णजनपदस्य राजधानी आसीत् । इयं नगरी भारतदेशस्य प्रमुखनगरीषु अन्यतमा अस्ति । बौद्धजैनब्राह्मणीयग्रन्थेषु अस्याः नगर्याः विषये वर्णनं प्राप्यते । मौर्यकाले, गुप्तकाले च इयं नगरी प्रसिद्धा आसीत् । किन्तु पूर्वमध्यकाले विदिशा-नगर्याः अस्तित्त्वं नासीत् । पूर्वमध्यकाले “भाइलस्वामिगढ” इत्येतस्य नगरस्य अस्तित्त्वम् आसीत् । मन्यते यत् – “तस्मिन् नगरे एकं सूर्यमन्दिरम् आसीत् । सूर्यस्य प्रतिमायाः नाम भाइलस्वामी आसीत्” इति ।

एकादशशताब्द्याम् अलबिरूनी इत्याख्येन, द्वादशशताब्द्यां च हेमचन्द्राचार्येण च अस्याः नगर्याः उल्लेखः कृतः अस्ति । जिनप्रभसूरिणा अपि कल्पप्रदीपे चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे अस्याः नगर्याः वर्णनं कृतमस्ति । उज्जैन-नगर्याः राज्ञा चण्डप्रद्योतेन विदिशा-नगर्याः नाम भाइलस्वामिन् इति कृतम् आसीत् । तत्र तेन एकः जिनालयः अपि निर्मापितः । उदायनेन प्राप्तां जीवन्तस्वामिनः प्रतिमां चण्डप्रद्योतः तस्मिन् जिनालये स्थापितवान् । आर्यमहागिरिः, सुहस्तिः च तस्याः प्रतिमायाः दर्शनार्थं गतवन्तौ आस्ताम् । अतः अनेन स्पष्टं भवति यत् – जैनधर्मः प्राचीनकालादेव अनेन तीर्थेन सह सम्बद्धः अस्ति ।

विदिशा-नगर्याः समीपे दुर्जनपुर-ग्रामः वर्तते । ततः राजा रामगुप्तस्य शासनकालस्य अभिलेखयुक्ताः तिस्रः जिनप्रतिमाः प्राप्ताः । तैः अभिलेखैः गुप्तकालस्य जैनधर्मस्य स्थितिः ज्ञातुं शक्यते । विदिशा-नगर्याः समीपे उदयगिरि-पर्वते विंशति गुहाः अपि सन्ति । तासु गुहासु प्रथमा, विंशतितमा च गुहा जैनसम्बद्धा अस्ति । पूर्वमध्ययुगे, मध्ययुगे च तस्मिन् क्षेत्रे जिनालयानां, जिनप्रतिमानां च निर्माणम् अभवत् । तेषां जिनालयानां, प्रतिमानां च अवशेषाः विदिशा-नगर्यां, विदिशा-नगर्याः समीपस्थेषु स्थलेषु च प्राप्यन्ते । यथा – उदयगिरिः, ग्यारसपुरं, बडोह, उदयपुरं, वरनगरं च [४६]

अर्बुदगिरि

[सम्पादयतु]

भारतस्य राजस्थान-राज्यस्य सिरोही-मण्डले स्थितोऽयम् अर्बुदपर्वतः । साम्प्रतम् अयं पर्वतः “आबुपर्वत”, “माउण्ट् आबु” वा इति नाम्ना प्रसिद्धः अस्ति । अर्बुदगिरिः जैनधर्मस्य प्रसिद्धतीर्थम् अस्ति । जैनसाहित्येषु अस्य तीर्थस्य विस्तृतरूपेण वर्णनं प्राप्यते । तत्र विमलवसही, लूणवसही इति नामकौ द्वौ जिनालयौ स्तः । तौ जिनालयौ कलायै विश्वविख्यातौ स्तः । जिनप्रभसूरिणा कल्पप्रदीपे ग्रन्थे अस्य तीर्थस्य उल्लेखः कृतः अस्ति । पूर्वकाले श्रीरत्नमालनगरी आसीत् । तस्याः नगर्याः राजा श्रीपुञ्जः आसीत् । श्रीमाता नामिका तस्य एका पुत्री आसीत् । सा वानरमुखी आसीत् । श्रीमात्रा स्वस्याः पूर्वजन्मनः वृत्तान्तः श्रीपुञ्जाय श्रावितः । सर्वं ज्ञात्वा श्रीपुञ्जः स्वस्य पुत्रीम् अर्बुदपर्वतं प्रेषितवान् । अर्बुदपर्वते कस्मिँश्चित् कुण्डे सा स्वस्याः मुखं न्यमज्जयत् । तेन तस्याः मुखं स्त्रीवत् अभवत् । सा तत्रैव साधनां, तपश्चर्यां कुर्वती आसीत् । एकद ततः कश्चन योगिपुरुषः गच्छन् आसीत् । सः योगिपुरुषः तां दृष्टवान् । सः तया आकृष्टः जातः । सः तया सह विवाहं कर्तुम् ऐच्छत् । किन्तु श्रीमात्रा छलेन सः योगिपुरुषः हतः । सा आजीवनं ब्रह्मचर्यस्य पालनं कृतवती । अनन्तरं सा स्वर्गं प्राप्तवती । राज्ञा श्रीपुञ्जेन श्रीमातुः एकं मन्दिरं निर्मापितम् ।

लौकिकग्रन्थेषु अर्बुदगिरि इति नामविषयिणी सामान्या कथा अपि अस्ति यत् – “अयं पर्वतः हिमालयस्य पुत्रः आसीत् । तस्य नाम नन्दिवर्धनः आसीत् । समयान्तरे अर्बुद-नामकः सर्पः तत्र अनुष्ठानं कर्तुम् आगतः । अतः तस्य पर्वतस्य नाम अर्बुदगिरिः इति अभवत् । अस्य पर्वतस्य नामकरणविषयकं वर्णनं महाभारते, पुराणेष च प्राप्यते । तस्मिन् पर्वते बहवः सुन्दराः वृक्षाः सन्ति । तेषु वृक्षेषु बह्व्यः ओषधयः अपि सन्ति । तत्र वसिष्ठाश्रमः, मन्दाकिनी, अचलेश्वरः, गोमुखयक्षः इत्यादीनि लौकिकतीर्थानि सन्ति ।

वि. सं. १०८८ तमे वर्षे मन्त्रीश्वरेण विमलेन “विमलवसही” इत्याख्यः जिनालयः निर्मापितः । तथैव वि. सं. १२८८ तमे वर्षे तेजपालेन “लूणवसही” इत्याख्यः जिनालयः निर्मापितः । किन्तु मुस्लिमशासकैः तौ जिनालयौ नाशितौ कृतौ । समयान्तरे वि. सं १३७८ तमे वर्षे महणसिंहस्य पुत्रेण लल्ल-इत्याख्येन, “विमलसही”-जिनालयः, चण्डसिंहस्य पुत्रेण पेथड-इत्याख्येन “लूणवसही”-जिनालयः च पुनर्निर्मापितः । चालुक्यवंशीयः राजा कुमारपालः तस्य पर्वतस्य शिखरे भगवतः महवीरस्य एकं चैत्यं निर्मापितवान् आसीत् ।

अर्बुदपर्वते श्रीमातुः मन्दिरमेकं स्थितम् अस्ति । तत्रत्यैः जनैः श्रीमाता देवी मन्यते स्म । भगवतः रामस्य गुरोः वसिष्ठस्य आश्रमः अपि अर्बुदपर्वते स्थितः अस्ति । सः आश्रमः वसिष्ठाश्रमः कथ्यते । वि. सं. १३९४ तमे वर्षे वसिष्ठाश्रमस्य निर्माणं कारितम् । अर्बुदपर्वते गोमुखकुण्डः वर्तते । तत्र पाषाणनिर्मितायाः गवेः मुखात् जलधारां निरन्तरं निपतति । जिनप्रभसूरिणा अपि कल्पप्रदीपे ग्रन्थे “गोमुखयक्ष” इति तीर्थस्य वर्णनं कृतम् अस्ति । तत्तीर्थम् एव साम्प्रतं “गोमुखकुण्डः” इति नाम्ना विख्यातम् अस्ति । तत्र अचलेश्वरः, मन्दाकिनी इत्यादीनि तीर्थानि सन्ति । अचलगढ-स्थलस्य आधारे अचलेश्वरमहादेवस्य प्राचीनमन्दिरम् अस्ति । ब्राह्मणीयग्रन्थानुसारम् अचलेश्वरमहादेवः अधिष्ठातृदेवः मन्यते ।

पुरा अर्बुदतीर्थे परमारवंशजानां, चाहमानवंशजानां शासनम् आसीत् । चाहमानवंशजैः अचलेश्वरमहादेवः कुलदेवत्वेन मन्यते स्म । इदं मन्दिरं प्राचीनम् अस्ति । किन्तु अस्य मन्दिरस्य बहुवारं जीर्णोद्धारः अभवत् । अचलेश्वरमहादेवमन्दिरस्य समीपं मन्दाकिनी-नामकः कुण्डः अस्ति । सः कुण्डः ९०० पादपरिमितः दीर्घः, २४० पादपरिमितः विस्तृतः च अस्ति [४७]

उपकेशपुरम्

[सम्पादयतु]

भारतस्य राजस्थान-राज्यस्य जोधपुर-मण्डले ओसिया-नामकः ग्रामः स्थितः अस्ति । ओसिया-ग्रामस्य पुरातनं नाम उपकेशपुरम् आसीत् । अस्य ग्रामस्य अपराणि नामानि अपि सन्ति । यथा – उवएस, ऊकेश इति । अयं ग्रामः जोधपुर-नगरात् उत्तर-पश्चिमदिशि ५२ किलोमीटरमिते दूरे स्थितम् अस्ति । चाहमानशासनकाले इदं नगरं प्रसिद्धम् आसीत् । अष्टम्यां शताब्द्यां प्रतिहारनरेशस्य वत्सराजस्य शासनकाले उपकेशपुरे भगवतः महावीरस्य जिनालयस्य निर्माणम् अभवत् । वत्सराजस्य मृत्योः अनन्तरम् आभीर-शासकैः अस्मिन् ग्रामे शासनं कृतम् आसीत् । प्रतिहारचाहमानयोः युगे उपकेशपुरं ब्राह्मणीयधर्मस्य, जैनधर्मस्य च प्रसिद्धं केन्द्रम् आसीत् । मध्ययुगे अपि अस्य नगरस्य महत्त्वम् अधिकम् आसीत् । साम्प्रतं तस्मिन् नगरे षोडशाधिकानि मन्दिराणि विद्यमानानि सन्ति । तेषां मन्दिराणां कला दर्शनीया अस्ति । तानि मन्दिराणि कलादृष्ट्या महत्त्वपूर्णानि सन्ति ।

उपकेशपुरे स्थितेषु जैनमन्दिरेषु भगवतः महावीरस्य मन्दिरं सर्वोत्कृष्टं वर्तते । महावीरस्य जिनालये बहवः अभिलेखाः प्राप्तः । तैः अभिलेखैः ज्ञायते यत् – “वत्सराजस्य काले एव तस्य निर्माणम् अभवत् । पुनश्च एकादशशताब्द्याम् अस्य मन्दिरस्य जीर्णोद्धारः अभवत्” इति । तत्र सचियादेव्याः मन्दिरम् अष्टमशताब्द्यां, पीपलादेव्याः मन्दिरं दशमशताब्द्यां च निर्मापितम् आसीत् । सचियादेव्याः मन्दिरे बहवः अभिलेखाः विद्यमानाः सन्ति । जैनधर्मे ओसवाल-ज्ञातिः वर्तते । “ओसवालज्ञातिजनानाम् उत्पत्तिं नवमशताब्द्याम् उपकेशपुरे अभवत्” इति मन्यते । तत्पूर्वम् अस्याः ज्ञातेः उल्लेखः न दृश्यते । श्वेताम्बरसम्प्रदायस्य बह्व्यः शाखाः सन्ति । तेषु “उपकेशगच्छ” अपि अन्यतमा शाखा वर्तते । अस्याः शाखाः स्थापना उपकेशपुरे एव अभवत् । उपकेशगच्छ इत्यस्याः शाखायाः बहूनि नामानि प्राप्यन्ते । यथा – उएस, ओसवाल, कडवा इति । इयं शाखा भगवतः पार्श्वनाथस्य परम्परया सह सम्बद्धा अस्ति ।

यदा मुस्लिमशासकैः आक्रमणं कृतम् आसीत्, तदा अस्य ग्रामस्य जिनालयाः क्षतिग्रस्ताः अभवन् । तथापि जनैः मन्दिराणां जीर्णोद्धारः, नूतनप्रतिमानां निर्माणं च कारितम् । तानि मन्दिराणि स्थापत्यकलादृष्ट्या महत्त्वपूर्णानि सन्ति [४८]

करहेटक

[सम्पादयतु]

भारतस्य राजस्थान-राज्यस्य चित्तौडगढ-नगरात् ५० किलोमीटरमिते दूरे भूपालसागर-ग्रामे स्थितम् अस्ति करेडा-तीर्थम् । वर्तमानकाले करहेटक-स्थलं करेडा इति नाम्ना प्रसिद्धमस्ति । साम्प्रतं तत्र भगवतः पार्श्वनाथस्य जिनालयः वर्तते । सः जिनालयः “बावन जिनालय” इति नाम्ना प्रसिद्धः अस्ति । इदं स्थलं जैनतीर्थस्थलं वर्तते । तस्मात् जिनालयात् एकः शिलालेखः प्राप्तः । सः शिलालेखः वि. सं. १०३६ तमस्य वर्षस्य अस्ति । वि. सं. १३२६ तमस्य वर्षस्य एकः शिलालेखः अपि ततः प्राप्तः । तस्मिन् शिलालेखे “करहेडा” इति नामोल्लिखितम् अस्ति । अपि च जिनालये स्थितायं प्रतिमायां वि. सं. १६५६ तमस्य वर्षस्य लेखः उत्कीर्णः अस्ति । तेन लेखेन तस्य जिनालयस्य जीर्णोद्धारविषयकं चर्चा अस्ति । तस्य जिनालयस्य उपरिभागः यवनप्रार्थनागृहम् (मस्जिद्) इव निर्मापितः आसीत् । यतः “मुस्लिमशासकानाम् आक्रमणात् तस्य जिनालयस्य संरक्षणं भवेत्” इति । आचार्यजिनप्रभसूरिणा अपि कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे करहेटक-तीर्थस्य उल्लेखः कृतः अस्ति । इदं राजस्थान-राज्यस्य प्रसिद्धतीर्थेषु अन्यतमं वर्तते [४९]

नन्दिवर्धनः

[सम्पादयतु]

वर्तमानकाले नन्दिवर्धन-स्थलं नान्दिया इति नाम्ना प्रसिद्धम् अस्ति । भारतस्य राजस्थान-राज्यस्य सिरोही-मण्डले स्थितमिदं तीर्थम् । इदं तीर्थं सिरोही-नगरात् २४ किलोमीटरमिते दूरे स्थितम् अस्ति । सिरोहीरोड-रेल्वेस्थानकात् १० किलोमीटरमिते दूरे स्थितमस्ति इदं तीर्थम् । अस्य तीर्थस्य बहूनि नामानि प्रचलितानि सन्ति । यथा – नन्दिग्रामः, नन्दिपुरं, नान्दिया च । तत्रत्यानां जनानां मतानुसारम् अस्य तीर्थस्य नामकरणविषयकं वर्णनं प्राप्यते यत् – “नन्दिवर्धन-इत्याख्यः भगवतः महावीरस्य ज्येष्ठभ्राता आसीत् । नन्दिवर्धनेन अस्य ग्रामस्य स्थापना कृता आसीत् । अतः तस्य ग्रामस्य नाम नन्दिवर्धनः इति कृतम् । ग्रामात् बहिः भगवतः महावीरस्य प्राचीनः जिनालयः अपि विद्यामानः अस्ति । तस्मिन्जिनालये सप्तसप्ततिः जिनप्रतिमाः सन्ति । साम्प्रतं मुम्बई-नगरस्थेन श्वेताम्बरजैनसङ्घेन अस्य जिनालयस्य जीर्णोद्धारः कारितः । आचार्यजिनप्रभसूरिणा अपि कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे नन्दिवर्धन-तीर्थस्य उल्लेखः कृतः अस्ति [५०]

नागहृद

[सम्पादयतु]

भारतस्य मध्यप्रदेश-राज्ये नागदा-नगरम् अस्ति । तन्नगरम् एव प्राचीनकाले “नागहृद” इति नाम्ना विख्यातम् आसीत् । अस्य नगरस्य प्राचीनानि नामानि अपि विद्यन्ते । यथा – नागद्रहः, नागदाहः, नागहृद इति । इदं नगरं नागैः सह सम्बद्धम् अस्ति । नागादित्यः इत्याख्यः गुहिलवंशीयः शासकः आसीत् । “तेन एव अस्य नगरस्य स्थापना कृता” इति मन्यते । नागदा-नगरं गुहिलवंशजानां राजधानी आसीत् । इदं नगरं जैनवैष्णवशैवानां प्रसिद्धतीर्थम् अस्ति । जिनप्रभसूरिणा अपि कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे नागदा-तीर्थस्य उल्लेखः कृतः अस्ति ।

साम्प्रतं नागदा-नगरे प्राचीनजिनालयद्वयम् अस्ति । प्रथमः जिनालयः “अलाउ पार्श्वनाथ” इति नाम्ना विख्यातः अस्ति । देहली-साम्राज्यस्य इल्तुतमिश-इत्याखेन शासकेन अस्य जिनालयस्य नाशः कृतः आसीत् । अनन्तरं पुनः तस्य जीर्णोद्धारः अभवत् । अस्य जिनालयस्य स्थापत्यकलादृष्ट्या मन्यते यत् – “अयं जिनालयः एकादशशताब्द्यां निर्मापितः आसीत् । द्वितीये जिनालये भगवतः शान्तिनाथस्य प्रतिमा अस्ति । सः जिनालयः “अद्भुतजी” इति नाम्ना अपि ज्ञायते । शान्तिनाथस्य प्रतिमा ९ पादपरिमिता उन्नता अस्ति । तस्मिन् नगरे अन्ये अपि लघवः जिनालयाः सन्ति [५१]

भारतवर्षस्य राजस्थान-राज्यस्य जोधपुर-मण्डले नाणक-तीर्थं स्थितम् अस्ति । तत् तीर्थं “नाना” इत्यपि कथ्यते । नाणा इति नाम पुरातनं वर्तते । जिनप्रभसूरिणा अपि कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे नाणा-तीर्थस्य उल्लेखः कृतः अस्ति । दशमशताब्दीतः पञ्चदशशताब्दीपर्यन्तम् इदं नगरं विकासशीलम् आसीत् । तस्मिन् नगरे जीवन्तस्वामिनः प्रतिमा अस्ति । अतः तेनैव कारणेन इदं नगरं जैनधर्मस्य केन्द्रत्वेन स्थितम् आसीत् । तत्रस्थितात् भगवतः महावीरस्य जिनालयात् दशमशताब्द्याः एकः लेखः प्राप्तः । तस्य लेखस्याधारेण अनुमीयते यत् – “तस्य जिनालयस्य निर्माणं दशमशताब्द्याम् अभवत्” इति । अन्ये अपि बहवः लेखाः उत्कीर्णाः सन्ति । किन्तु केषुचित् लेखेषु लेखनकालं न निर्दिष्टम् ।

नाणा-नगरात् एव श्वेताम्बरसम्प्रदायस्य नाणकीयगच्छ-ज्ञातेः स्थापना अभवत् । नाणकीयगच्छ-ज्ञातेः अपराणि बहूनि नामानि सन्ति । यथा – नाणगच्छ, नाणागच्छ, नाणावालगच्छ, ज्ञानकीयगच्छ इत्यादयः । आचार्यशान्तिसूरिः अस्याः ज्ञातेः पुरातनाचार्यः मन्यते । ततः परं सिद्धसेनसूरिः, धनेश्वरसूरिः, महेन्द्रसूरिः च ज्ञातिनायकः आसीत् [५२]

पल्ली(पाली)

[सम्पादयतु]

भारतस्य राजस्थान-राज्ये पाली-नगरम् अस्ति । जोधपुर-नगरात् दक्षिण-पश्चिमदिशि ७२ किलोमीटरमिते दूरे स्थितमस्ति इदं नगरम् । पूर्वमध्ययुगे राजनैतिकधार्मिकदृष्ट्या इदं नगरं महत्त्वपूर्णम् आसीत् । पालीवालब्राह्मणानां, पालीवालवणिजां च उत्पत्तिः अस्मिन्नगरे एव अभवत् । अभिलेखेषु अस्य नगरस्य बहूनि नामानि प्राप्यन्ते । यथा – पाल्लिका, पल्लिका, पल्ली च । स्थापत्यकलादृष्ट्या अपि पाली-नगरस्य अत्यधिकं महत्त्वम् अस्ति । पश्चिमभारतस्य “महागूर्जर”, “महामारु” इत्येताभ्यां स्थापत्यशैलिभ्यां पाली-नगरस्य मन्दिराणां निर्माणम् अभवत् । नौलखा-मन्दिरं तयोः स्थापत्यशैल्योः उत्तमम् उदाहरणम् अस्ति ।

नौलखा-मन्दिरे भगवतः पार्श्वनाथस्य प्रतिमा वर्तते । तस्मात् मन्दिरात् वि. सं. ११४४ तमवर्षतः १२०१ तमवर्षपर्यन्तस्य बहवः लेखाः सम्प्राप्ताः । तैः लेखैः अनुमीयते यत् – सः जिनालयः जैनतीर्थम् आसीत् । वि. सं.१६८६ तमे वर्षे अस्य मन्दिरस्य जीर्णोद्धारः अभवत् [५३]

फलवर्द्धिका

[सम्पादयतु]

फलवर्द्धिकादेवी-मन्दिरं जैनानुयायिनां प्रसिद्धतीर्थं वर्तते । इदं मन्दिरं फलवर्द्धि-ग्रामे स्थितम् अस्ति । वर्तमानकाले अयं ग्रामः फलौधी इति नाम्ना प्रसिद्धः अस्ति । फलवर्द्धिकादेव्याः मन्दिरेण एव अस्य ग्रामस्य नाम फलवर्द्धिः अभवत् । जिनप्रभसूरिणा स्वस्य ग्रन्थे अस्य तीर्थस्य उल्लेखः कृतः अस्ति । अपि च तस्मिन् ग्रामे पार्श्वनाथस्य मन्दिरम् अपि स्थितम् अस्ति ।

जिनप्रभसूरिणा कल्पप्रदीपग्रन्थे वर्णितम् अस्ति यत् – “सपादलक्षदेशे मेडता-नामिका नगरी अस्ति । तस्य समीपे फलवर्द्धि-नामकः ग्रामः वर्तते । तस्मिन् ग्रामे फलवर्द्धिकादेव्याः मन्दिरम् अस्ति । पूर्वम् अयं ग्रामः समृद्धः आसीत् । किन्तु समयान्तरे अस्य स्थितिः क्षीणा अभवत् । समयान्तरे वणिजः तत्र निवसितुं गताः । तेषु वणिक्षु द्वौ जैनश्रावकौ आस्ताम् । तौ – धांधल, शिवङ्करः च । धांधल इत्याख्यः श्रीमालवंशीयः, शिवङ्करः ओसवालवंशीयश्चासीत् । तौ स्वनादेशात् भगवतःपार्श्वनाथस्य प्रतिमां प्राप्तवन्तौ । वि. सं. ११८१ तमे वर्षे ताभ्याम् एकस्मिन् जिनालये सा प्रतिमा प्रस्थापिता । समयान्तरे “सुलतान सहाबुद्दीन गोरी” इत्याख्येन शासकेन जिनालये आक्रमणं कृतम् । किन्तु जिनालयस्य अधिष्ठातृदेवेन म्लेच्छाः रोगैः पीडिताः । तेन कारणेन “सुलतान सहाबुद्दीन गोरी” इत्याख्येन निश्चितं यत् - “तत्र कदापि आक्रमणं न करिष्यामि” इति । आक्रमणे अधिष्ठितदेवस्य प्रतिमा खण्डिता जाता । अतः जनैः अपरां प्रतिमां स्थापयितुं विचारितम् । किन्तु जनाः असमर्थाः अभवन् । साम्प्रतम् अपि सा प्रतिमा खण्डितरूपेण एव सम्पूज्यते” ।

वर्तमानकाले फलौधी-ग्रामे भगवतः पार्श्वनाथस्य मन्दिरमस्ति । “तदेवप्राचीनमन्दिरं भवेत्” इति मन्यते । यतः तस्मात् जिनालयात् द्वौ प्राचीनाभिलेखौ प्राप्तौ । तेषु एकः अभिलेखः वि. सं. १२२१ तमस्य वर्षस्य आसीत् । द्वितीये अभिलेखे कालनिर्देशः एव नास्ति [५४]

मुण्डस्थलम्

[सम्पादयतु]

भारतस्य राजस्थान-राज्यस्य सिरोहीमण्डले मुङ्गथला-नामकः ग्रामः स्थितोऽस्ति । सः एव ग्रामः पुरा मुण्डस्थलम् इति नाम्ना प्रसिद्धः आसीत् । तस्मिन् ग्रामे एकः शिवालयः स्थितः अस्ति । सः शिवालयः वि. सं. ८९५ तमस्य वर्षस्य अस्ति । अतः अनुमीयते यत् –“नवमशताब्द्याम् अस्य ग्रामस्य अस्तित्त्वम् आसीत् । जिनप्रभसूरिणा कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे अपि मुण्डस्थलस्य उल्लेखः कृतः अस्ति । तस्मिन् ग्रामे भगवतः महावीरस्य प्राचीनमन्दिरम् अस्ति । अतः एव मन्दिराणां प्राचीनतायाः कारणेन अयं ग्रामः प्रसिद्धः वर्तते । पूर्वमध्ययुगे एव अयं ग्रामः जैनतीर्थत्वेन प्रसिद्धः अभवत् । महावीरस्य जिनालयस्य निर्माणविषयकः उल्लेखः कुत्रापि न प्राप्यते ।

शुद्धदन्ती

[सम्पादयतु]

शुद्धदन्ती-नगरी वर्तमाने काले “सोजत” इति नाम्ना ज्ञायते । भारतस्य राजस्थान-राज्यस्य पाली-मण्डले इदं नगरं स्थितम् अस्ति । अस्मिन् नगरे दश जिनालयाः सन्ति । जिनप्रभसूरिणा कल्पप्रदीपे ग्रन्थे शुद्धदन्तीनगर्याः अपि वर्णनं कृतम् अस्ति । तस्मिन् नगरे भगवतः पार्श्वनाथस्य मन्दिरं विद्यते । पुर्वकाले अयोध्यानगर्याः राजा दशरथः आसीत् । तस्य श्रीपद्मनामकः पुत्रः आसीत् । सः अष्टमबलदेवः आसीत् । श्रीपद्मेन स्वस्य प्रकोष्ठे भगवतः पार्श्वनाथस्य रत्नमयी प्रतिमा प्रस्थापिता । किन्तु अधिष्ठायकदेवेन सा प्रतिमा शुद्धदन्ती-नगर्यां भूमौ स्थापिता । अधिष्ठायकदेवेन सा प्रतिमा पाषाणमयी कृता । समयान्तरे आचार्यविमलसूरिणा सा प्रतिमा स्वप्ने दृष्टा । स्वप्ने तस्याः प्रतिमायाः परिवर्तितं स्थलं दृष्टम् । अनन्तरम् आचार्यः तां प्रतिमां प्राप्य एकस्मिन् नूतनजिनालये स्थापितवान् ।

समयान्तरे तुर्कदेशीयैः तस्मिन् ग्रामे आक्रमणं कृतम् । तैः पार्श्वनाथस्य प्रतिमायाः शिरः पृथक्कृतम् । किन्तु एकस्मिन् अजापालकेन यदा प्रतिमायाः शिरः पुनः शरीरे स्थापितम्, तदा सः शिरः पुनः संयुक्तम् । साम्प्रतमपि सा एव प्रतिमा सम्पूज्यते । सिद्धसेनसूरिणा रचिते सकलतीर्थस्तोत्रे अस्य स्थलस्य प्राचीनतायाः विषये वर्णनम् अस्ति यत् – एकादशशताब्द्याम् इदं स्थलं तीर्थत्वेन पूज्यते स्म । हेमहंससूरिणा अपि स्वस्य ग्रन्थे अस्य स्थलस्य उल्लेखः कृतः अस्ति ।

शुद्धदन्ती-नगर्यां दश जिनालयाः सन्ति । ते जिनालयाः सप्तदशशताब्दीतः नवदशशताब्दीपर्यन्तं निर्मिताः आसन् । अतः स्पष्टम् अस्ति यत् इदं तीर्थम् एकादशशताब्दीतः एव जैनतीर्थत्वेन प्रतिष्ठितम् अस्ति [५५]

सत्यपुरम्

[सम्पादयतु]

सत्यपुरस्य आधुनिकं नाम सांचोर इति अस्ति । इदं तीर्थस्थलं भारतस्य राजस्थानराज्यस्य जालौर-मण्डले लूणी-नद्याः तटे स्थितम् अस्ति । जोधपुरनगरात् २१२ किलोमीटरमिते दूरे स्थितमस्ति इदं तीर्थम् । तत्र पञ्च जिनालयाः स्थिताः सन्ति । किन्तु ते जिनालयाः आधुनिकाः सन्ति । तस्य तीर्थस्य प्राचीनजिनालयः प्रायशः नष्टः जातः ।

सत्यपुरं जैनानुयायिनां प्रसिद्धतीर्थम् अस्ति । जिनप्रभसूरिणा कल्पप्रदीपे अस्य तीर्थस्य उल्लेखः कृतः अस्ति यत् – “नाहडराय इत्याख्यः कश्चन राजपुत्रः आसीत् । जैनाचार्यजज्जिगसूरिणः प्रेरणया नाहडराय इत्याख्येन जिनालयस्य निर्माणं कारितम् । तस्मिन् जिनालये महावीरस्य पित्तलधातोः प्रतिमा प्रस्थापिता । समयान्तरे जज्जिगसूरिणा सा प्रतिमा नूतनजिनालये स्थापिता । वि. सं. १०८१ तमे वर्षे गजनीपतिः हम्मीर इत्याख्यः सत्यपुरं प्राप्तवान् । सः इमं जिनालयं नाशयितुं प्रयासान् चकार । किन्तु सः विफलः जातः । बहवः शासकाः सत्यपुरं नाशयितुं विचारितवन्तः । किन्तु कोऽपि सफलाः न अभवन् । किन्तु वि. सं. १३६७ तमे वर्षे “अलाउद्दीन खिलजी” इत्याख्येन सत्यपुरे आक्रमणं कृतम् । तेन जिनालयः नाशितः कृतः । जिनालयस्य प्रतिमा अपि सः देहली-नगरं नीतवान् ।

सत्यपुरस्य उल्लेखः सर्वप्रथमं चौलुक्यनरेशय मूलराजस्य (प्रथमस्य) दानशासने प्राप्तः । तदैव सत्यपुरस्थस्य जिनालयस्य उल्लेखः सर्वप्रथमं परमारनरेशस्य मन्त्रिणा धनपालेन रचिते सत्यपुरमहावीरजिनोत्साह-नामके स्तोत्रे कृतः अस्ति । अतः एतेषां ग्रन्थानाम् आधारेण निश्चीयते यत् –“दशमशताब्द्याम् अस्य तीर्थस्य अस्तित्त्वं भवेत् । एकादशशताब्द्यां तत्र जिनालयस्य निर्माणम् अभवत्” इति । ततः परं चौलुक्यनरेशस्य अजयपालस्य दण्डनायकेन आल्हण इत्याख्येन जिनालये महावीरस्य प्रतिमा संस्थापिता । वि. सं. १२८८ तमे वर्षे प्रायः वस्तुपालेन अस्यतीर्थस्य गिरनारपर्वते “सत्यपुरीयावतार” नामकं मन्दिरस्य निर्माणं कृतम् । अनेन स्पष्टं भवति यत् – “द्वादश शताब्दीतः चतुर्दशशताब्दीपर्यन्तम् इदं स्थलं प्रसिद्धतीर्थत्वेन प्रतिष्ठितम् आसीत् । अस्य तीर्थस्य प्रसिद्धिकारणादेव अधर्मिभिः शासकैः अस्य तीर्थस्य नाशः कृतः [५६]

अजाहरा

[सम्पादयतु]

भारतस्य गुजरात-राज्यस्य जूनागढ-मण्डले स्थितमस्ति अजाहरा-तीर्थम् । वर्तमानकाले ‘अजारी’ इति नाम्ना प्रसिद्धम् अस्ति । ऊना-नगरात् पञ्चकिलोमीटरमिते दूरे स्थितम् अस्ति इदं स्थलम् । तत्र भगवतः पार्श्वनाथस्य मन्दिरं विद्यते । जिनप्रभसूरिणा अपि अस्य स्थलस्य उल्लेखः कृतः अस्ति यत् – “अजाहरा जैनतीर्थम् अस्ति । गुजरात-राज्यस्य शासकस्य अहमदशाह इत्याख्यस्य श्रेष्ठिना गुणराजेन अजाहरा, पिण्डवाडा, सालेरा चेत्यादीनां स्थलेषु स्थितानां जिनालयानां जीर्णोद्धारः, नूतनजिनालयानां निर्माणं च कारितम्” । तीर्थमालाचैत्यवन्दन-नामके ग्रन्थे अपि अस्य तीर्थस्य उल्लेखः प्राप्यते ।

साम्प्रतं तस्मिन् ग्रामे भगवतः महावीरस्य एकः जिनालयः अपि विद्यते । तस्मिन् जिनालये ११७ प्रतिमाः पाषाणनिर्मिताः, ५३ प्रतिमाः धातुनिर्मिताः च प्रतिष्ठिताः सन्ति । अजाहरा-ग्रामे विशेषरूपेण भगवतः पार्श्वनाथस्य जिनालयः वर्तते । भगवतः पार्श्वनाथस्य प्रतिमायाः प्राचीनतायाः अनुमानम् अपि न क्रियते । राज्ञा अजयपालेन अस्याः प्रतिमायाः प्रतिष्ठा कृता । इयं प्रतिमा जलकुण्डात् प्राप्ता आसीत् । यतः यदा अजयपालः रोगग्रस्तः आसीत्, तदा अनया प्रतिमया एव तस्य रोगस्य निवारणम् अभवत् । अतः अजयपालेन तत्र ग्रामः स्थापितः । तस्मिन् ग्रामे मन्दिरस्य निर्माणं कृत्वा प्रतिमा संस्थापिता [५७]

अम्बुरिणी

[सम्पादयतु]

भारतस्य गुजरातराज्यस्य जामनगर-मण्डले अयं ग्रामः विद्यते । साम्प्रतम् अयं ग्रामः आमरण इति नाम्ना विख्यातः अस्ति । जिनप्रभसूरिणा विरचितस्य कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे अम्बुरिणीग्रामविषयकं वर्णनं प्राप्यते यत् – “अस्य ग्रामस्य मध्ये एकः जिनालयः विद्यमानः अस्ति । तस्य जिनालयस्य निर्माणं वि. सं. १९७५ तमे वर्षे अभवत् । तस्मिन् जिनालये मुनिसुव्रतनाथस्य प्रतिमा अस्ति” [५८]

अण्हिलपुरम्

[सम्पादयतु]

साम्प्रतम् इयं नगरी पाटण इति नाम्ना विख्याता अस्ति । भारतस्य गुजरात-राज्यस्ये स्थिता अस्ति नगरीयम् । इयं नगरी पुरा गुर्जरदेशस्य राजधानी आसीत् । पश्चिमभारतस्य प्रमुखासु नगरीषु अन्यतमा वर्तते स्म । चावडावंशस्य संस्थापकः “वनराजः चावडा” इत्याख्यः आसीत् । तेन एव अस्य नगर्याः स्थापना कृता आसीत् । जैनग्रन्थेषु अस्याः नगर्याः विस्तृतवर्णनं प्राप्यते । जिनप्रभसूरिणा स्वस्य कल्पप्रदीपे ग्रन्थे अस्याः नगर्याः उल्लेखः कृतः अस्ति । तस्मिन् ग्रन्थे चापोत्कटवंशस्य, चौलुक्यवंशस्य, वघेलावंशस्य चेत्यादयः वंशानां राज्ञां वंशावलीनाम् अपि उल्लेखः कृतः अस्ति यत् – “कन्नौजदेशात् यक्षानामकः वणिक् व्यापारार्थम् अणहिलपुर-पत्तनं प्राप्तवान् । वर्षाकाले सः तत्रैव निवसन् आसीत् । एकदा रात्रौ स्वप्ने अम्बिकादेवी आगता । अम्बिकादेवी भूम्याः जिनप्रतिमां निष्कासयितुं, जिनालये स्थापयितुं च तम् निर्दिष्टवती । प्रातःकाले सः वणिक् देव्याः निर्देशानुसारं निर्दिष्टस्थानं सम्प्राप्य ततः जिनप्रतिमाः सम्प्राप्तवान् । तेन वणिजा जिनालयं निर्माप्य प्रतिमाः प्रस्थापिताः ।

एकदा ब्रह्माणगच्छीयः आचार्ययशोभद्रसूरिः तत्र भ्रमणार्थं गतवान् । तेन जिनालये प्रतिमायाः पूजनं कृतम् । अनन्तरं मार्गशीर्ष-मासस्य पूर्णिमायां तिथौ जिनालयस्य ध्वजारोहणमहोत्सवः आचरितः । अयं महोत्सवः वि. सं ५०२ तमे वर्षे सम्पन्नः अभूत् । तावदेव प्रतिवर्षं ध्वजारोहणमहोत्सवः आचर्यते । वि. सं. ८०२ तमे वर्षे चापोत्कटवंशीयेन राज्ञा वनराजेन पाटण-नगरी (अण्हिलपुरपाटण) स्थापिता । तस्य वंशे आहत्य सप्त राजानः अभवन् । ते – वनराजः, जोगराजः, क्षेमराजः, भूअड, वयरसिंहः. रत्नादित्यः, सामन्तसिंहः च ।

तदनन्तरं चौलुक्यवंशीयानां राज्ञां शासनम् आरब्धम् । ते - लवणप्रसाद, वीरधवलः, वीसलदेवः, अर्जुनदेवः, सारङ्गदेवः, कर्णदेवः च । ततः परं गुर्जरप्रदेशे ‘अलाउद्दीन खिलजी’ इत्याख्येन शासनं प्रस्थापितम् [५९][६०]

भारतस्य गुजरात-राज्ये भरुच-नामकं नगरम् अस्ति । तन्नगरं पुरा ‘भृगुकच्छ’ इति नाम्ना प्रसिद्धम् आसीत् । इदं नगरं भारतस्य प्रसिद्धनगरेषु अन्यतमम् अस्ति । अस्य बहूनि नामानि सन्ति । यथा – भरुकच्छ, भारुकच्छ, भरुअच्छ इत्यादीनि नामानि प्राप्यन्ते । जिनप्रभसूरिणा अपि कल्पप्रदीपे अस्याः प्राचीननगर्याः उल्लेखः कृतः अस्ति । वर्णने भृगुकच्छस्य उत्पत्तिविषयिणी चर्चा अपि अस्ति यत् – “एकदा मुनिसुव्रतः कैवल्यप्राप्त्यनन्तरं विचरन् जितशत्रोः अश्वं प्रतिबोधयितुं नमर्दातटस्थां भृगुकच्छ-नगरीं प्राप्तवान् । तत्र भगवता प्रवचनं प्रदत्तम् । प्रवचने सः अश्वः अपि तत्र गतवान् आसीत् । मुनिसुव्रतेन तस्य अश्वस्य पूर्वभवस्य वृत्तान्तं कथितम् । स्वस्य पूर्वभवस्य वृत्तान्तं श्रुत्वा अश्वेन अनशनं कृतम् । अन्ते देवलोकं गतवान् । अतः अस्याः नगर्याः नाम अश्वावबोधतीर्थम् अभवत् । अन्येषु जैनधर्मेषु अपि अस्य तीर्थस्य उल्लेखः प्राप्यते ।

यदा मुस्लिमशासनम् आसीत्, तदा बहूनि मन्दिराणि, जैनतीर्थानि च मुस्लिम-उपासनागृहेषु (मस्जिद्) परिवर्तितानि । तस्यां नगर्यां जामामस्जिद् इति अस्ति । तदेव शकुनिका-विहारः आसीत् । साम्प्रतं नर्मदानद्याः तटे स्थितमस्ति जामामस्जिद् । अस्य मुस्लिम-उपासनागृहस्य संरचना जैनमन्दिरम् इव अस्ति । अतः अनेन अनुमीयते यत् – “तत् जामामस्जिद् पुरा जैनमन्दिरम् आसीत् । तस्मिन् मन्दिरे वि. सं १३७८ त्मस्य वर्षस्य एकः लेखः उत्कीर्णः अस्ति । साम्प्रतं भरुच-नगरे द्वादश जिनालयाः सन्ति । तेषु चत्वारः उत्तार-मध्यकाले निर्मिताः । शेषाः जिनालयाः वर्तमाने काले निर्मिताः [६१]

वर्तमाने इदं स्थलं भारतस्य गुजरात-राज्यस्य जूनागढ-मण्डले स्थितम् अस्ति । अहमदाबाद-नगरात् ३२१ किलोमीटरमिते दूरे जूनागढ-रेलस्थानकम् अस्ति । अस्य तीर्थस्य वर्तमानकालिकं नाम गिरनार इति । इदं तीर्थं हिन्दुधर्मस्य, जैनधर्मस्य च प्रमुखतीर्थम् अस्ति । प्राचीनकाले गिरनार-पर्वतः गिरिराजः, उज्जयन्तगिरिः, रैवतगिरिः, रैवताचलजी, सुवर्णगिरिः, नन्दभद्रः, नेमिनाथपर्वतः इत्यादीनि अस्य नामानि आसन् । अस्मिन् पर्वते षोडश उद्धाराः अभवन् ।

जैनमतानुसारं चतुर्विंशतितीर्थङ्करेषु भगवतः नेमिनाथस्य कल्याणकत्रयम् (दीक्षा, केवलज्ञानं, निर्वाणञ्च) अस्मिन् तीर्थे एव अभवत् । जिनप्रभसूरिणा कल्पप्रदीपे उर्जयन्तगिरिविषयकाः चत्वारः कल्पाः रचिताः । ते रैवतकगिरिकल्पसंक्षेपः, उज्जयन्तस्तव, उज्जयन्तमहातीर्थकल्प, रैवतकगिरिकल्पः च । तेषु रैवतकगिरिकल्पे ऐतिहासिकं विवरणं प्राप्यते । तद्यथा – “पश्चिमदिशि रैवतकगिरेः शिखरे नेमिनाथस्य जिनालयः विद्यते । एकदा काश्मीरदेशात् श्रावकद्वयम् आगतम् । ताभ्यां भगवतः पूजा कृता । किन्तु स्नानादिक्रियाभिः भगवतः प्रतिमा गलिता । तेन कारणेन सङ्घपतिना अजितेन नूतना प्रतिमा प्रस्थापिता । वि. सं. ११८५ तमे वर्षे तत्र भगवतः नेमिनाथस्य मन्दिरं निर्मापितम् । मालववंशीयेन भावडशाह इत्याख्येन मन्दिरे स्वर्णकलशः स्थापितः ।

गिरनारपर्वतस्य तले तेलपालेन स्वस्य नाम्ना एकं नगरं स्थापितम् । तस्य नगरस्य नाम तेजलपुरम् इति अभवत् । तेन तत्र पितुः नाम्ना आसराजविहारः, मातुः नाम्ना कुमरसरोवरः च निर्मापितः । अन्यग्रन्थेषु अपि एतद्विवरणं प्राप्यते । दशमशताब्दीपर्यन्तम् अस्मिन् तीर्थे दिगम्बराणाम् अधिकारः आसीत् । ततः परं श्वेताम्बराणाम् आधिपत्यम् अभवत् [६२][६३]

काशहृद

[सम्पादयतु]

काशहृद-तीर्थं प्राचीनभारतस्य नगरीषु अन्यतमा वर्तते । अस्मिन् तीर्थे भगवतः आदिनाथस्य मन्दिरं वर्तते । जिनप्रभसूरिणा अपि कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे अस्याः नगर्याः उल्लेखः कृतः अस्ति । मैत्रकवंशीयस्य शासकस्य करगृहप्रथमस्य कस्मिँश्चित् अभिलेखे प्राप्यते यत्- “काशहृद" इत्येषा काचन नगरी आसीत् । बहूनां राज्ञां शासनकालस्य दानशासने अस्याः नगर्याः उल्लेखः प्राप्यते । प्रभावकचरिते ग्रन्थे अपि तत्रत्यस्य सर्वदेवनामकस्य ब्राह्मणस्य उल्लेखः अस्ति । सः चतुर्ण्णां वेदानां ज्ञाता आसीत् ।

प्रबन्धचिन्तामणि, पुरातनप्रबन्धसङ्ग्रहः इत्येतयोः ग्रन्थयोः अनुसारं परमारनरेशमुञ्जस्य पुत्रेण सिंहलेन गुर्जरप्रदेशे काशहृद-नगर्याम् एव शिबिरं स्थापितम् । वस्तुपालः, तेजपालः इत्येतौ महामात्यौ आस्ताम् । तौ तीर्थयात्रां कुर्वन्तौ आस्ताम् । तस्मिन् काले वस्तुपालेन काशहृद-नगर्याम् एकः अम्बालयः निर्मापितः, तेजपालेन आदिनाथस्य जिनालयस्य जिर्णोद्धारः कृतः च । जिनालयस्य गूढमण्डपं, देवकुलिका च ई. स. १०३१ तमे वर्षे निर्मिता आसीत् । पुरातनप्रबन्धसङ्ग्रहे ग्रन्थे अपि आदिनाथस्य जिनालयस्य चर्चा अस्ति ।

अहमदाबाद-नगरात् दक्षिण-पश्चिमदिशि २० किलोमीटरमिते दूरे कासीन्दरा नामकं स्थलम् अस्ति । कासीन्दरा-स्थलेन सह काशहृद-नगरी सम्बद्ध्यते । तस्मिन् स्थले कोऽपि जिनालयः नास्ति । किन्तु समीपस्थे ग्रामे प्राचीनजिनालयः विद्यते । सः जिनालयः भगवतः आदिनाथस्य वर्तते । अर्बुदगिरेः तले अपि काशहृद-नामकं प्राचीनस्थलं वर्तते । तत्र शान्तिनाथस्य प्राचीनजिनालयः अस्ति । श्वेताम्बर-सङ्घस्य काशहृदगच्छ इत्याख्यायाः शाखायाः स्थापना अपि काशहृद-स्थाने अभवत् । अस्मिन् क्षेत्रे ई. स. ११७८ तमे वर्षे चौलुक्यनरेशस्य बालमूलराजस्य ‘महमुद गोरी’ इत्याख्येन सह युद्धम् अभवत् । तस्मिन् युद्धे ‘महमूद गोरी’ पराजितः । अपि च तत्रैव ई. स. ११९७ तमे वर्षे देहलीशासकस्य ‘कुतुबुद्दीन ऐबक’ इत्याख्यस्य चौलुक्यनरेशेन भीमद्वितीयेन सह युद्धम् जातम् । तस्मिन् युद्धे भीमद्वितीयः पराजितः । अतः काशहृद-नामकं स्थलद्वयं विद्यते । द्वे एव स्थले जैनसम्बद्धे स्तः ।[६४]

कोकावसति पार्श्वनाथकल्प

[सम्पादयतु]

गुर्जरप्रदेशे अण्हिलपुर-नामिका नगरी आसीत् । सा नगरी चौलुक्यानां राजधानी आसीत् । सा पश्चिमभारतस्य प्रमुखासु नगरीषु अन्यतमा अपि आसीत् । एकदा अभयदेवसूरिः विचरन् अण्हिलपुरं प्राप्तवान् । सः नगरस्य बहिरेव न्यवसत् । यदा राजा जयसिंहः ततः गच्छन् आसीत्, तदा तेन मलिनवस्त्रधृतः अभयदेवसूरिः दृष्टः । जयसिंहेन प्रणम्य अभयदेवसूरिणे निवासाय घृतवसही-ग्रामस्य समीपे उपाश्रयः प्रदत्तः । सः प्रतिदिनम् घृतवसही-ग्रामं गत्वा व्याख्यानं करोति स्म । किन्तु एकस्मिन् दिने घृतवसही-ग्रामस्य जनैः अभयदेवसूरिणः व्याख्यानम् अवरोधितम् । अनेन श्रावकाः दुःखिताः अभवन् । अनन्तरं श्रावकैः कस्माच्चित् कोका-नामकात् श्रेष्ठिनः घृतवसही-ग्रामस्य समीपे भूमिः प्राप्ता । तस्यां भूमौ श्रावकैः जिनालयः निर्मापितः । तस्मिन्जिनालये भगवतः पार्श्वनाथस्य प्रतिमा प्रस्थापिता । तस्य जिनालयस्य नाम अपि यातुः श्रेष्ठिनः नाम्ना “कोकावसतिपार्श्वनाथचैत्यालयः” इति कारितम् ।

चौलुक्यनरेशभीमस्य शासनकाले मालवा-प्रान्तस्य राज्ञा अस्यां नगर्याम् आक्रमणं कृतम् । तेन अस्याः नगर्याः नाशः कृतः । नगर्याः चैत्यालये स्थिता भगवतः पार्श्वनाथस्य प्रतिमा अपि ध्वंसिता । समयन्तरे “रामदेव आसधर” इत्याख्येन श्रेष्ठिना चैत्यालयस्य पुनर्निमाणं कारितम् । अनन्तरं वि. सं. १२६६ तमे वर्षे देवानन्दसूरिणा जिनालये भगवतः पार्श्वनाथस्य प्रतिमा स्थापिता [६५]

भारतस्य गुजरात-राज्ये खेडा-नगरम् अस्ति । खेटक-नगरं वर्तमानकालिकेन खेडा-नगरेण सह सम्बद्धम् अस्ति । जिनप्रभसूरिणा कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहे खेटक-नगर्याः उल्लेखः कृतः अस्ति । अस्यां नगर्यां भगवतः महावीरस्य प्रतिमा अस्ति । इयं नगरी मैत्रकवंशीयशासनकाले आहारनगरी इति नाम्ना ज्ञायते स्म । तस्यां नगर्यां नैकानां राज्ञां ताडपत्राणि प्राप्तानि । ई. स. ९४९ तमस्य वर्षस्य दानशासने अस्याः नगर्याः “खेटकमण्डल” इति नाम उल्लिखितम् अस्ति । पद्मपुराणे अपि दिव्यनगरीत्वेन अस्याः नगर्याः उल्लेखः वर्तते । संस्कृतजगतः कविना दण्डिना विरचिते दशकुमारचरिते गद्यकाव्येऽपि खेटक-नगर्याः उल्लेखः कृतः अस्ति । जिनप्रभसूरिणा रचिते सकलतीर्थस्तोत्रे अपि अस्याः नगर्याः जैनतीर्थत्वेन उल्लेखः वर्तते । जैनप्रबन्धग्रन्थेषु अपि खेटक-नगर्याः वर्णनं लभ्यते । पुरातनप्रबन्धसङ्ग्रहे अपि अस्याः नामोल्लेखः कृतः । प्रभावकचरितस्य बप्पभट्टिसूरिचरितानुसारं नन्नसूरिः, गोविन्दसूरिः च खेटकाधारमण्डले निवसतः स्म । खेडा-नगरस्य समीपे भगवतः सुमतिनाथस्य मन्दिरम् अस्ति । तस्य मन्दिरस्य प्रवेशद्वारम् आकर्षकम् अस्ति [६६]

खङ्गारगढ

[सम्पादयतु]

कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहे खङ्गारगढ-ग्रामस्य उल्लेखः प्राप्यते । तस्मिन् ग्रामे भगवतः आदिनाथस्य मन्दिरम् अस्ति । रैवतगिरिकल्पे अपि अस्य ग्रामस्य उल्लेखः दृश्यते । रैवतगिरिकल्पे अन्ये द्वे नामनि अपि प्राप्येते । उग्रसेनगढ, जीर्णदुर्गः च । वि. सं. १२८९ तमे वर्षे भगवतः आदिनाथस्य जिनालयस्य सर्वप्रथमम् उल्लेखः विजयसिंहसूरिणा विरचिते रैवतगिरिरासु-ग्रन्थे प्राप्यते । प्रबन्धकोशे अपि खङ्गारगढ-ग्रामस्य जिनालयस्य उल्लेखः अस्ति ।

मुस्लिमशासनकाले मुस्लिमशासकैः बहवः जिनालयाः मुस्लिम-उपासनागृहत्वेन (मस्जिद्) परिवर्तिताः । तत्र स्थितः भगवतः आदिनाथस्य जिनालयः अपि “महमूद बेगडा” इत्याख्यस्य शासनकाले मुस्लिम-उपासनागृहत्वेन (मस्जिद्) परिवर्तितः । तस्य मुस्लिम-उपासनागृहस्य (मस्जिद्) वास्तुकलया, स्तम्भानाम् आकृत्या च स्पष्टं भवति यत् – “पुरा तत् जिनालयः आसीत्” । तस्मात् ग्रामात् भगवतः पार्श्वनाथस्य प्रतिमाद्वयं प्राप्तम् । तयोः प्रतिमयोः वि. सं. १३४३ तमस्य वर्षस्य लेखः उत्कीर्णः अस्ति । अतः अनेन ज्ञायते यत् – “एते प्रतिमे पुरा आदिनाथस्य जिनालये एव स्थापिते ।

वि. सं. १९०१ तमे वर्षे खङ्गारगढ-ग्रामे स्थितस्य भगवतः आदिनाथस्य जिनालयस्य शिखरस्य निर्माणम् अभवत् । तस्मिन् जिनालये अष्ट पाषाणप्रतिमाः, षड् धातुप्रतिमाः च सन्ति । एकस्यां प्रतिमायं वि. सं. १८१३ तमस्य वर्षस्य लेखः अपि उत्कीर्णः अस्ति । तस्मिन् ग्रामे प्राचीनग्रन्थानां कोषः अपि सुरक्षितः वर्तते [६७]

तारण (तारङ्गा)

[सम्पादयतु]

भारतस्य गुजरात-प्रदेशस्य महेसाणा-मण्डले स्थितमिदं पर्वतीयक्षेत्रं तारङ्गा इति नाम्ना विख्यातम् अस्ति । इदं तीर्थं श्वेताम्बरदिगम्बरसम्प्रदाययोः पूजनीयस्थलं वर्तते । इदं स्थलं जैनतीर्थेषु अन्यतमं वर्तते । गुजरात-प्रदेशस्य पर्वतीयतीर्थप्रदेशेषु अस्य तीर्थस्य अत्यधिकं महत्त्वं वर्तते । अहमदाबाद-महानगरात् १४० किलोमीटरमिते दूरे स्थितमस्ति इदं तीर्थम् । इदं पर्वतीयक्षेत्रं जैनसिद्धक्षेत्रम् अपि कथ्यते । तत्र दिगम्बरसम्प्रदायस्य पञ्च मन्दिराणि, श्वेताम्बरसम्प्रदायस्य पञ्च मन्दिराणि च सन्ति । जिनप्रभसूरिणा कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे अस्य तीर्थस्य उल्लेखः कृतः अस्ति । “तत्र भगवतः अजितनाथस्य मन्दिरम् अस्ति” इति ज्ञायते ।

जैनग्रन्थेषु जैनतीर्थमालासु अपि अस्य तीर्थस्य बहूनि नामानि प्राप्यन्ते । यथा – तारणगिरिः, तारावरनगरं, तारापुरं च । कुमारपालप्रतिबोधग्रन्थानुसारं कथ्यते यत् – “तत्र राज्ञा वत्सराजेन तारादेव्याः मन्दिरं स्थापितम् आसीत् । सः बौद्धधर्मानुयायी आसीत् । अतः इदं स्थलं तारापुरम् इति नाम्ना विख्यातम् अभवत् । अनन्तरम् आर्यखपुटाचार्यस्य उपदेशानुसारं राज्ञा वत्सराजेन जैनधर्मः अङ्गीकृतः । पुनः तेन तत्र सिद्धायिकादेव्याः मन्दिरं स्थापितम् । प्रभावकचरितग्रन्थानुसारेण वि. सं. १२२२ तमे वर्षे चौलुक्यनरेशेन कुमारपालेन तारणगिरौ २४ गजप्रमाणात्मकः उन्नतः जिनालयः निर्मापितः । तस्मिन् जिनालये भगवतः अजितनाथस्य १०१ इन्च् प्रमाणात्मिका उन्न्ता प्रतिमा प्रस्थापिता ।

पुरातनप्रबन्धसङ्ग्रहग्रन्थानुसारम् उल्लेखः प्राप्यते यत् - “यदा अजयपालः शासनं कर्तुम् आगतः, तदा तेन कुमारपालेन निर्मापिताः जिनालयाः नाशिताः । अजयपालः सर्वाणि मन्दिराणि नाशयन् आसीत् । यदा तारङ्गा-ग्रामस्य जैनतीर्थं नाशयितुम् अजयपालः गतवान्, तदा तस्य ग्रामस्य केनचित् श्रेष्ठिना जिनालयानां रक्षणार्थं निवेदनं कृतम् । शीलनागः इत्याख्येन अधिकारिणा अपि जैनानां साहाय्यं कृतम् । शीलनागेन अपि तारङ्गा-ग्रामस्य जिनालयानां रक्षणं कृतम् आसीत् । प्रबन्धचिन्तामणि-ग्रन्थे अपि अस्य जिनालयस्य रक्षणोल्लेखः वर्तते । १२८५ तमे वर्षे वस्तुपालेन अस्य जिनालयस्य सिंहद्वारस्य समीपे एकः विशालः अग्रमण्डपः निर्मापितः ।

आबू-स्थलस्य समीपे स्थिते लूणवसही-ग्रामे वि. सं १२९६ तमस्य वर्षस्य लेखे अपि तारङ्गा-ग्रामस्य अजितनाथस्य जिनालयस्य उल्लेखः वर्तते । ईडर-ग्रामस्य गोविन्द-नामकेन केनचित् श्रेष्ठिना वि. सं. १४७९ तमे वर्षे अस्य जिनालयस्य जीर्णोद्धारः कारितः । जिनालयस्य दक्षिणद्वारे एकः शिलालेकः उत्कीर्णः वर्तते । तस्मिन् शिलालेखे लिखितमस्ति यत्- “वि. सं. १६४२ तमस्य वर्षस्य आषाढ-मासस्य दशम्यां तिथौ विजयसेनसूरिणा अस्य तीर्थस्य जीर्णोद्धारः कारितः” । तत्र प्रतिमाद्वयम् अन्यस्मात् स्थानात् आनीतम् आसीत् । तयोः प्रतिमयोः वि. सं १३०४ तमस्य वर्षस्य, वि. सं १३०५ तमस्य वर्षस्य च लेखः उत्कीर्णः अस्ति । ते द्वे प्रतिमे अजितनाथस्य स्तः । तत्र अन्ये द्वे प्रतिमे अपि स्तः । ते प्रतिमे कायोत्सर्गमुद्रायां स्थिते स्तः[६८]

दिगम्बरपरम्परायाम् अपि अस्य तीर्थस्य महत्वम् अस्ति । दिगम्बरपरम्परानुसारं बहुभिः जनैः तारापुरनगरस्य समीपे मुक्तिः प्राप्ता । ते – वरदत्तः, वराङ्गः, सागरदत्तः इत्यादयः । अन्यैः सार्धत्रिकोटिमुनिभिः अपि तत्र मोक्षः प्राप्तः । साम्प्रते काले अजितनाथस्य जिनालयः श्वेताम्बरसम्प्रदायस्य अधीने वर्तते [६९]

भारतस्य गुजरातप्रदेशे स्थितमस्ति द्वारकातीर्थम् । जिनप्रभसूरिणा कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे अपि द्वारका-तीर्थस्य उल्लेखः कृतः अस्ति । तस्मिन् तीर्थे चतुर्विंशतितीर्थङ्करेषु द्वाविंशतितमस्य भगवतः नेमिनाथस्य मन्दिरं स्थितमस्ति । पुराकाले द्वारका-नगरी सौराष्ट्रजनपदस्य राजधानी आसीत् । सा नगरी वैष्णधर्मस्य प्रसिद्धतीर्थत्वेन मन्यते । अस्याः नगर्याः पुरातनं नाम “कुशस्थली” इति । प्राचीनजैनसाहित्येषु अपि अस्याः नगर्याः उल्लेखः प्राप्यते । किन्तु तेषु ग्रन्थेषु जैनतीर्थत्वेन न दृश्यते ।

जिनहर्षगणिना वस्तुपालचरितम् इत्ययं ग्रन्थः रचितः अस्ति । तस्मिन् जिनहर्षगणिना लिखितं यत् – “वस्तुपालेन तत्र एकस्य जिनालयस्य निर्माणं कारितम् । वर्तमानकाले द्वारका-नगर्यां द्वारकाधीशस्य मन्दिरं विद्यते । केचन जैनधर्मानुयायिनः कथयन्ति यत् – “तत् मन्दिरम् अपि वस्तुपालेन निर्मितः जिनालयः एव अस्ति । ब्राह्मणीयधर्मानुयायिभिः तत् मन्दिरं स्वस्य अधिकारे कृतम्” इति । किन्तु तदेव नास्ति । यतः तस्य मन्दिरस्य निर्माणशैल्या स्पष्टं भवति यत् - “अस्य मन्दिरस्य कश्चन भागः सिद्धराजजयसिंहस्य शासनकाले निर्मितः । अपि च वैष्णवशिल्पकलायाः चिह्नानि अपि प्राप्तानि सन्ति ।

अहमदाबाद-महानगरात् ४५० किलोमीटरमिते दूरे स्थिता अस्ति इयं नगरी । जामनगरतः १५० किलोमीटरमिते दूरे अस्ति द्वारका-नगरी । अस्याः नगर्याः परितः समुद्रः वर्तते । इदम् एकं वीक्षणीयस्थलम् अपि वर्तते । हिन्दुधर्मानुयायीनाम् अपि तीर्थस्थलम् अस्ति द्वारिका । द्वारावती इत्यपि अस्य अपरं नाम वर्तते [३०]

नगरमहास्थानम्

[सम्पादयतु]

नगरमहास्थानं वर्तमानकाले वडनगरम् इति नाम्ना विख्यातम् अस्ति । भारतस्य गुजरात-राज्यस्य महेसाणा-मण्डले स्थितमस्ति इदं नगरम् । नगरेऽस्मिन् भगवतः आदिनाथस्य मन्दिरं स्थितम् अस्ति । प्राचीनकाले अस्य नगरस्य बहूनि नामानि आसन् । यथा – आनन्दपुरं, नगरं, वृद्धनगरं च । जैनपरम्परासु आनन्दपुरस्य विशिष्टं महत्त्वं विद्यते । मैत्रकवंशीयशासकानां दानपत्रेषु अस्य नगरस्य आनन्दपुरम् इति नाम्ना उल्लेखः कृतः । तेषु दानपत्रेषु “ब्राह्मणेभ्यः आनन्दपुरं प्रदत्तम्” इति उल्लेखः प्राप्यते । पुरातनकालादेव तस्मिन् नगरे ब्राह्मणाः निवसन्ति । आयुर्वेदस्य भाष्यकारः उव्वटः अपि अस्मिन् नगरे निवसति स्म । वि. सं. १३४६ तमस्य वर्षस्य एकस्मिन् लेखे अस्य नगरस्य चमत्कारपुरम् इति नामोल्लेखः दृश्यते ।

वडनगरं ब्राह्मणानां, जैनानुयायिनां च प्रसिद्धतीर्थस्थलं वर्तते । नागर-ब्राह्मणानां मूलस्थानम् अस्ति इदं नगरम् । तत्र नागर-ब्राह्मणानां हाटकेश्वरतीर्थम् अपि विद्यते । तस्मिन् नगरे एकः जिनालयः अपि स्थितः अस्ति । जिनालये भगवतः आदिनाथस्य प्रतिमा वर्तते । अस्य जिनालस्य अधोभागः दशमशताब्द्यां निर्मितः आसीत् । समयान्तरे जिनालयस्य गूढमण्डपस्य जीर्णोद्धारः कारितः । तस्मिन् नगरे अन्ये पञ्च जिनालयाः अपि सन्ति । तेषु जिनालयेषु भगवतः महावीरस्य जिनालयः सर्वोत्कृष्टः वर्तते । तस्मिन् जिनालये द्विपञ्चाशत् देवकुलिकाः सन्ति । नागर-वणिग्भिः तस्मिन् मन्दिरे भगवतः महावीरस्य प्रतिमा प्रस्थापिता [७०]

पाटलानगरम्

[सम्पादयतु]

भारतस्य गुजरात-राज्ये शङ्खेश्वरतीर्थात् सार्धचत्वारः मीलमिते दूरे स्थितमस्ति इदं नगरम् । पाटलानगरं वर्तमानकालिकेन पाटलाग्रामेण सह समीकृतम् अस्ति । तत्र चतुर्विंशतितीर्थङ्करेषु द्वाविंशतितमस्य भगवतः नेमिनाथस्य मन्दिरं विद्यते स्म । मध्ययुगस्य प्रारम्भे यदा नेमिनाथस्य मन्दिरं निर्मापितं, तावदेव इदं नगरं तीर्थत्वेन पूज्यते । प्रभावकचरित-नामकस्य ग्रन्थस्य बप्पभट्टिसूरिचरिते अस्य नगरस्योल्लेखः प्राप्यते । जिनकुशलसूरिणा अस्य तीर्थस्य यात्रा कृता आसीत् । वि. सं. १३७८ तमे वर्षे जिनप्रभसूरिण विरचिते तीर्थयात्रास्तोत्रे अपि अस्य तीर्थस्य चर्चा अस्ति । अनेन स्पष्टं भवति यत् – “त्रयोदश चतुर्दश वा शताब्द्याम् इदं स्थलं जैनतीर्थत्वेन प्रसिद्धम् आसीत् । तस्यानन्तरम् अस्य नगरस्य कुत्रापि उल्लेखः न दृश्यते । साम्प्रतं तस्मिन् नगरे कोऽपि जिनालयः नास्ति [७१]

प्रभासपाटन

[सम्पादयतु]

वर्तमानकालिकः सोमनाथः एव प्रभासपाटन इति अस्ति । भारतदेशस्य गुजरात-राज्यस्य जूनागढमण्डले स्थितमिदं नगरम् । इदं नगरम् अरब-सागरस्य तटे स्थितम् अस्ति । द्वादशज्योतिर्लिङ्गेषु सोमनाथज्योतिर्लिङ्गः अपि वर्तते । जिनप्रभसूरिणा कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे प्रभासस्य जैनतीर्थत्वेन उल्लेखः कृतः अस्ति । तत्र चतुर्विंशतितीर्थङ्करेषु अष्टमः चन्द्रप्रभोः जिनालयः वर्तते । साम्प्रतमिदं नगरं ब्राह्मणीयधर्माणां केन्द्रम् अस्ति । किन्तु मध्ययुगे इदं नगरं जैनधर्मानुयायिनां प्रसिद्धं केन्द्रमासीत् । धनेश्वसूरिण विरचिते शत्रुञ्जयमहात्म्ये चन्द्रप्रभोः जिनालयस्य उल्लेखः प्राप्यते । जैनग्रन्थानुसारं वर्णनं प्राप्यते यत् – “चन्द्रप्रभोः, अम्बिकायाः च प्रतिमा देवपत्तनम् आनीता । प्रभासस्य अपरं नाम देवपत्तनम् अपि अस्ति ।

एकादशतः त्रयोदशशताब्दीपर्यन्तम् इदं स्थलं दिगम्बराणां केन्द्रम् आसीत् । कुमारपालेन स्वस्य शासनकाले तत्र पार्श्वनाथस्य चैत्यालयः निर्मापितः । वस्तुपाल-तेजपालाभ्यां तत्रापि जिनालयानां निर्माणं कारितम् आसीत् । जैनग्रन्थानुसारं प्राप्यते यत् – “ वि. सं. १२८९ तमे वर्षे वस्तुपालेन तत्र अष्टापदप्रासादः निर्मापितः” । तत्र स्थितस्य चन्द्रप्रभोः जिनालयस्य भूगर्भे एकस्मिन् भग्नपाषाणखण्डे वि. सं. १३४३ तमस्य वर्षस्य लेखः उत्कीर्णः अस्ति । मुस्लिमशासकानां शासनात् प्राक् तत्र षड्जिनालयाः आसन् । यतः मुस्लिमशासकानाम् आक्रमणैः गुजरात-राज्यस्य ब्राह्मणीयमन्दिराणां, जैनमन्दिराणां च क्षतिः अभवत् । प्रभासतीर्थस्य मन्दिराणि अपि मुस्लिम-उपासनागृहेषु (मस्जिद्) इत्येतेषु परिवर्तितानि आसन् । अतः एव तत्र स्थितेषु मुस्लिम-उपासनागृहेषु (मस्जिद्) इत्येतेषु जैनमन्दिराणाम् अवशेषाः प्राप्यन्ते [३५]

मोढेरक-नगरस्य आधुनिकनाम मोढेरा अस्ति । इदं नगरं भारतस्य गुजरात-राज्ये स्थितम् अस्ति । पाटण-नगरात् ३० किलोमीटरमिते, अहमदाबाद-महानगरात् १०६ किलोमीटरमिते च दूरे स्थितम् अस्ति । नगरेऽस्मिन् प्रसिद्धं सूर्यमन्दिरं स्थितम् अस्ति । तत् मन्दिरं गुजरात-राज्यस्य प्रमुखेषु मन्दिरेषु अन्यतमं वर्तते । अस्य मन्दिरस्य निर्माणं चौलुक्यनरेशस्य भीमस्य (प्रथम) शासनकाले अभवत् ।

संस्कृतसाहित्यग्रन्थेषु, अभिलेखेषु च अस्य नगरस्य उल्लेखः प्राप्यते । सूत्रकृताङ्गचूर्णी, सूत्रकृताङ्गवृत्तिः, स्कन्दपुरानधर्मारण्यखण्डः इत्यादिषु ग्रन्थेषु मोढेरा-नगरस्य उल्लेखः प्राप्यते । मूलराजस्य (प्रथम) वि. सं. १०४३ तमस्यवर्षस्य, भीमस्य (द्वितीय) वि. सं.१२३५ तमस्य वर्षस्य च दानशासने अपि अस्य नगरस्य वर्णनं ग्रामस्वरूपे अभवत् । मोढेरा-नगरं जैनतीर्थत्वेन अपि प्रसिद्धम् आसीत् । सिद्धसेनसूरिणा विरचिते सकलतीर्थस्तोत्रे जैनतीर्थस्थानेषु मोढेरा-तीर्थस्य अपि उल्लेखः वर्तते । प्रबन्धग्रन्थेषु भगवतः महावीरस्य मन्दिरस्य अपि चर्चा प्राप्यते । हेमचन्द्राचार्यस्य पितरौ श्रीमोढवणिक्कुलस्य आस्ताम् । साम्प्रतम् इदं नगरं सूर्यमन्दिराय प्रसिद्धम् अस्ति[७२]

रामसैन

[सम्पादयतु]

अयं ग्रामः भारतस्य गुजरात-राज्यस्य बनासकाठा-मण्डले स्थितात् डीसा-नगरात् उत्तर-पश्चिमदिशि २५ किलोमीटरमिते दूरे स्थितः अस्ति । जिनप्रभसूरिणा विरचिते कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे रामसैन-इत्यस्य तीर्थस्य उल्लेखः प्राप्यते । “तस्मिन् ग्रामे भगवतः महावीरस्य मन्दिरं विद्यते” इति उल्लेखः प्राप्यते । प्राचीनकाले अयं ग्रामः रामसैन्यः इति नाम्ना प्रसिद्धः आसीत् । तस्मिन् ग्रामे भगवतः ऋषभदेवस्य एकः प्राचीनः जिनालयः अपि अस्ति । अष्टादशशताब्द्याः जैनग्रन्थकारेण शीलविजयेन तीर्थमालाग्रन्थे अपि अस्य तीर्थस्य उल्लेखः कृतः अस्ति । वर्तमाने अस्मिन् जिनालये अष्टपाषाणनिर्मिताः, षड्धातुनिर्मिताः च प्रतिमाः सन्ति । तासु प्रतिमासु पार्श्वनाथस्य प्रतिमायां वि. सं. १२८९ तमस्य वर्षस्य एकः लेखः उत्कीर्णः अस्ति [७३]

भारतस्य गुजरात-राज्यस्य भावनगर-मण्डले वला-नामकेन ग्रामेण सह वलभी-नगरी समीकृता । तस्मिन्ग्रामे वि. सं. १९६० तमे वर्षे निर्मितः भगवतः पार्श्वनाथस्य जिनालयः विद्यमानः अस्ति । कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे उल्लिखितः यत् – “वलभी-नगरी जैनतीर्थम् अस्ति । तस्मिन् ग्रामे चतुर्विंशतितीर्थङ्करेषु अष्टमस्य भगवतः चन्द्रप्रभोः जिनालयः वर्तते । पुरा वलभी-नगरी पश्चिमभारतस्य, मैत्रकवंशीयानां राज्ञां च राजधानी आसीत् । वि. सं ५२७ तः ८४० तमवर्षपर्यन्तं मैत्रकराज्ञां शासनकाले इयं नगरी शैक्षणिकदृष्ट्या, धार्मिकदृष्या, राजनैतिकदृष्ट्या च महत्त्वपूर्णा आसीत् ।

पाणिनिना अस्याः नगर्याः सर्वप्रथमः उल्लेखः कृतः आसीत् । कथासरित्सागरे दशकुमारचरिते च वलभी-नगर्याः उल्लेखः प्राप्यते । मैत्रकवंशीयराज्ञैः अस्याः नगर्याः सर्वाङ्गीणः विकासः कृतः । तस्मिन् काले इयं नगरी बौद्धधर्मस्य प्रसिद्धकेन्द्रम् आसीत् । पुरा तत्र चीनदेशीयः यात्री ह्वेनसांग अपि गतवान् आसीत् । सः अपि उक्तवान् यत् – “इयं नगरी हीनयान-सम्प्रदायस्य केन्द्रम् आसीत् । इत्सिन् इत्याख्येन इयं नगरी विद्याकेन्द्रत्वेन उल्लिखिता । जैनपरम्परासु अपि अस्याः नगर्याः अत्यधिकं महत्त्वं वर्तते । वास्तविकरूपेण वलभी-नगरी मैत्रकयुगे बौद्धानां प्रसिद्धं केन्द्रम् आसीत् । यतः मैत्रकनरेशः बौद्धधर्मानुयायी आसीत् । तत्र अन्येषां सर्वे धर्माणां जनाः निवसन्ति स्म । जैनधर्मस्य बहवः जनाः निवसन्ति स्म ।

हरिवंशपुराणे लिखितम् अस्ति यत् – “इयं नगरी वि. सं. ७८३ तमे वर्षे एव नष्टा जाता । तथापि अस्याः नगर्याः अस्तित्त्वम् आसीत् । प्रभावकचरितग्रन्थेन ज्ञायते यत् – “कुमारपालः अपि तत्र गतवान् आसीत् । तेन आदिनाथस्य, पार्श्वनाथस्य च प्रतिमे नवनिर्मिते प्रासादे प्रस्थापिते । वस्तुपालेन अपि वलभी-ग्रामे स्थितस्य आदिनाथस्य जिनालयस्य जीर्णोद्धारः कृतः [७४][७५]

भारतस्य गुजरात-राज्यस्य साबरकाठा-मण्डले स्थितोऽयं वायड-ग्रामः । पाटण-नगरात् २३ किलोमीटरमिते दूरे स्थितः अस्ति । कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे अपि अस्य ग्रामस्य नामोल्लेखः कृतः अस्ति । तस्मिन् ग्रामे भगवतः महावीरस्य मन्दिरं विद्यमानमस्ति । सकलतीर्थस्तोत्रे वायड-ग्रामस्य जैनतीर्थत्वेन सर्वप्रथमः उल्लेखः दृश्यते । जैनप्रबन्धग्रन्थेषु अपि अस्य तीर्थस्य चर्चा कृता अस्ति ।

प्रभावकचरिते, प्रबन्धकोशे च उल्लेखः प्राप्यते यत् – “वायड-ग्रामे वायुदेवस्य मन्दिरम् आसीत् । स्कन्दपुराणान्तर्गतस्य धर्मारण्यखण्डे अपि वायुदेव-मन्दिरस्य उल्लेखः वर्तते । प्रबन्धकोशानुसारम् अयं ग्रामः अण्हिलपुर-पत्तनस्य महास्थानम् आसीत् । पुरातनप्रबन्धसङ्ग्रह-ग्रन्थानुसारं वर्णनं प्राप्यते यत् – “सिद्धराजकुमारपालयोः उदयन-नामकः मन्त्री आसीत् । उदयनस्य प्रथमास्याः पत्न्याः मृत्युः अभवत् । तस्य पुत्रः वाहड इत्याख्यः आसीत् । वाहड-इत्याख्यस्य अपरं नाम वागभट्टः आसीत् । तेन वायड-ग्रामे स्वपितुः विवाहः निश्चितः । तस्मिन् ग्रामे एव जैनधर्मस्य वायडगच्छ-शाखायाः उत्पत्तिः अभवत् । आचार्यजिनदत्तसूरिः अपि वायडगच्छ-शाखायाः प्रसिद्धाचार्यः आसीत् । तेन विवेकविलास-नामकस्य ग्रन्थः रचितः । वि. सं १२६५ तमे वर्षे सः वायड-ग्रामं गतवान् । तत्र तेन बहवः जनाः दीक्षिताः । आचार्यजिनदत्तसूरिः वस्तुपालेन सह शत्रुञ्जयपर्वतस्य यात्रायै गतवान् आसीत् ।

वस्तुपालेन वायड-महास्थाने स्थितस्य भगवतः महावीरस्य जिनालस्य जीर्णोद्धारः कारितः । वि. सं १२३२ तमे वर्षे इदं जीर्णोद्धारकार्यं समाप्तं जातम् । “वृद्धाचार्यप्रबन्धावली”-ग्रन्थे अपि महावीरजिनालयस्य उल्लेखः अस्ति । अनेन स्पष्टं भवति यत् – “पूर्वमध्ययुगे वायड-ग्रामः ब्राह्मणीयधर्मस्य, जैनधर्मस्य च प्रसिद्धतीर्थम् आसीत् । तस्मिन् ग्रामे वासुदेवस्य, महावीरस्य च जिनालयाः अपि आसन् । साम्प्रते काले वायड-ग्रामे क्वचिदपि प्राचीनमन्दिरं नास्ति । केवलं वि. सं. १९५० तमे वर्षे निर्मितः भगवतः सम्भवनाथस्य जिनालयः विद्यते [७६]

शत्रुञ्जयपर्वतः भारतस्य गुजरात-राज्यस्य सौराष्ट्रप्रान्तस्य भावनगर-मण्डले स्थितात् पालिताणा-पत्तनात् ७.८ किलोमीटरमिते दूरे स्थितः अस्ति । अयं पर्वतः शत्रुञ्जी-नद्यः तटे स्थितः अस्ति । प्राचीनकालादेव एषः पर्वतः जैनतीर्थत्वेन पूज्यते । कल्पप्रदीपग्रन्थानुसारम् अस्य पर्वतस्य बहूनि नामानि सन्ति । ते – सिद्धक्षेत्रं, तीर्थराजः, मरुदेवः, भगीरथः, विमलाचलः, बाहुबली, सहस्रकमलः, तालध्वजः, कदम्बः, शतपत्रं, नगाधिराजः, अष्टोत्तरशतकूटः, सहस्रपत्र, ढङ्कः, लौहित्यः, कपर्दिनिवासः, सिद्धशिखरः, शत्रुञ्जयः, मुक्तिनिलयः, सिद्धिपर्वतः, पुण्डरीकश्च । शत्रुञ्जयपर्वतः महातीर्थत्वेन पूज्यते । यतः अस्मिन् पर्वते बहूनां मुनीनां निर्वाणम् अभवत् । चतुर्विंशतितीर्थङ्करेषु त्रयोविंशतितीर्थङ्करैः अस्मिन् पर्वते प्रवचनं प्रदत्तम् आसीत् । जैनधर्मग्रन्थेषु ग्रन्थकारैः शत्रुञ्जयपर्वतः तीर्थाधिराजः उक्तः । भविष्यत्कालस्य चतुर्विंशतितीर्थङ्करेषु प्रथमः भगवान् पद्मनाभः शत्रुञ्जयपर्वतं प्राप्स्यति ।

शत्रुञ्जयगिरिराजः शाश्वततीर्थं मन्यते । यतः अयं पर्वतः अनन्तकालात् विद्यमानः अस्ति, भविष्यत्काले अपि विद्यमानः भविष्यति च । अस्य पर्वतस्य आकारः परिवर्तनशीलः अस्ति । अतः तस्य प्रमाणं निश्चितं न भवति । प्रथमे कालखण्डे अस्य तीर्थस्य प्रमाणम् अशीतियोजनम् आसीत् । अनन्तरं द्वितीये कालखण्डे सप्ततिः-योजनं, तृतीये कालखण्डे षष्टि-योजनं, चतुर्थे कालखण्डे पञ्चाशत्-योजनं च अस्य तीर्थस्य प्रमाणम् आसीत् । साम्प्रतं पञ्चमे कालखण्डे द्वादश-योजनम् अस्ति शत्रुञ्जयपर्वतस्य प्रमाणम् । भविष्यत्काले षष्ठे कालखण्डे सप्तहस्तप्रमाणात्मकम् अयं पर्वतः भविष्यति । तथापि अस्य तीर्थस्य माहात्म्यह्रासः न भविष्यति । भविष्यत्काले अपि बहवः तीर्थङ्कराः, मुनयश्च शत्रुञ्जयपर्वते निर्वाणं प्राप्स्यन्ति । अतः एव इदं तीर्थं मोक्षनिवासः अपि कथ्यते ।

अस्य पर्वतस्य षोडशधा जीर्णोद्धाराः अभवन् । सर्वप्रथमं भगवतः ऋषभदेवस्य शतपुत्रेषु अन्यतमः भरतः अस्य पर्वतस्य उद्धारं चकार । तेन अस्मिन् पर्वते सुवर्णमयानि मन्दिराणि निर्मापितानि । अन्याः अपि बहव्यः प्रतिमाः तेन स्थापिताः । इतः परं तेन चतुविंशतितीर्थङ्कराणां जिनालयाः अपि निर्मापिताः । तस्मिन् समये गौमुखनामकः यक्षः, चक्रेश्वरी नामिका शासनदेवी च शत्रुञ्जयपर्वतस्य रक्षणं कुरुतः स्म । शत्रुञ्जयपर्वतस्य द्वितीयः जीर्णोद्धरः चक्रवर्तिनः भरतस्य वंशजेन राज्ञा दण्डवीर्येण कारितः । अनन्तरं तृतीयः जीर्णोद्धरः देवलोकस्य ईशान-नामकेन इन्द्रेण कारितः । ततः परं देवलोकस्य माहेन्द्र-नामकेन इन्द्रेण चतुर्थः जीर्णोद्धरः कारितः । ब्रह्मेन्द्र-इत्याख्येन इन्द्रेण पञ्चमः जीर्णोद्धरः कारितः । षष्ठः जीर्णोद्धरः चमरेन्द्र-नामकेन इन्द्रेण कारितः । भगवतः अजितनाथस्य काले द्वितीयः चक्रवर्ती सगरः अभवत् । तेन शत्रुञ्जयपर्वतस्य सप्तमः उद्धारः कारितः । अभिनन्दननाथस्य शासनकाले व्यन्तरेन्द्रेण अस्य तीर्थस्य अष्टमः उद्धारः, चन्द्रप्रभोः शासने राज्ञा चन्द्रयशसा नवमः जीर्णोद्धरः, शान्तिनाथस्य शासनकाले राज्ञा चक्रधरेण दशमः जीर्णोद्धरः च कारितः ।

मुनिसुव्रतस्य शासनकाले भगवान् रामः विजयी भूत्वा अयोध्यां पुनरागतवान् । तदा भरतेन सर्वेषाम् उत्सवपूर्वकं स्वागतं कृतम् आसीत् । भरतः भगवते रामाय राज्यं प्रदत्तवान् । अनन्तरं भरतः देवभूषणमुनेः दीक्षां सप्रापत् । सहस्राधिकैः मुनिभिः सह भरतः शत्रुञ्जयपर्वतं प्राप्य अनशनं चकार । तत्र तस्य निर्वाणम् अभवत् । तदा रामेण तस्मिन् पर्वते मन्दिराणां निर्माणं कारयित्वा जीर्णोद्धरः कारितः । भग्वतः नेमिनाथस्य शासनकाले पाण्डवैः अस्य पर्वतस्य द्वादशः जीर्णोद्धरः कारितः । अस्य पर्वतस्य पञ्चमकालखण्डे जावडशा-इत्याख्येन त्रयोदशः जीर्णोद्धरः कारितः । बाहडमन्त्रिणा तीर्थस्यास्य चतुर्दशः जीर्णोद्धरः कारितः । पञ्चदशः जीर्णोद्धरः समराशा-इत्याख्येन कारितः आसीत् । कर्मशाह-इत्याख्येन शत्रुञ्जयपर्वतस्य षोडशः जीर्णोद्धरः कारितः ।

अजितनाथेन, शान्तिनाथेन च अस्मिन् पर्वते बहवः वर्षावासाः अतिवाहिताः । मधुमती-नगर्याः जावडशाह-इत्याख्येन निवासिना तत्र एकः जिनालयः निर्मापितः । तस्मिन् जिनालये तेन ऋषभदेवस्य, चक्रेश्वरीदेव्यः, कपर्दियक्षस्य च प्रतिमाः स्थापिताः । जैनधर्मानुयायिनः अस्य तीर्थस्य यात्रां कुर्वन्ति । अस्य तीर्थस्य यात्रया शतगुणं पुण्यं प्राप्यते । पर्वते भगवतः आदिनाथस्य भव्यजिनालयः अस्ति । तस्य वामदिशि सत्यपुरीयावतारमन्दिरं, पृष्ठे च अष्टापदजिनालयः विद्यमानः अस्ति । पर्वते बहूनि शिखराणि सन्ति । तेषु शिखरेषु श्रेयांसनाथस्य, शान्तिनाथस्य, नेमिनाथस्य, ऋषभदेवस्य, महावीरस्य च चैत्यालयाः सन्ति । मन्त्रीश्वरेण वाग्भट्टेन तत्र ऋषभदेवस्य चैत्यः निर्मापितः । इदं तीर्थं मन्दिराणां नगरं कथ्यते । यतः अस्मिन् पर्वते शताधिकानि जैनमन्दिराणि स्थितानि सन्ति । पञ्चदशाधिकाष्टशतं (८१५) लघुमन्दिराणि सन्ति । चतुर्नवत्यधिकैकादशसहस्रं (११०९४) पाषाणनिर्मिताः, पञ्चषष्ट्युत्तरषड्शतं (६६५) धातुनिर्मिताः च प्रतिमाः सन्ति । शत्रुञ्जयपर्वते नवशिखराणि सन्ति । तेषु शिखरेषु आहत्य एकषष्ट्युत्तरनवशताधिकाष्टसहस्रं (८९६१) पादुकाः विद्यमानाः सन्ति ।

वि. सं. १३६९ तमे वर्षे म्लेच्छजनैः मन्दिराणि नाशितानि । अनन्तरं वि. सं. १३७१ तमे वर्षे समराशाह-इत्याख्येन सङ्घपतिना चैत्यानां पुनर्निमाणं कारितम् । शत्रुञ्जयपर्वतस्य समीपे पालिताणा-नगरी अस्ति । सा अपि जैनतीर्थत्वेन गण्यते । तस्यां नगर्यां पार्श्वनाथस्य, महावीरस्य च जिनालयौ स्तः । भद्रबाहुस्वामिना शत्रुञ्जयकल्पस्य रचना कृता आसीत् । उदयनस्य पुत्रेण वाग्भट्टेन अपि वि. सं. १२११ तमे वर्षे शत्रुञ्जयपर्वते नूतनप्रासादस्य निर्माणं कारितम् । साम्प्रतं तत्र यः प्राचीनः जिनालयः विद्यमानः अस्ति, सः वाग्भट्टेन निर्मितः अस्ति । साम्प्रतं शत्रुञ्जयपर्वते, पालिताणा-नगर्यां च आहत्य अष्टशताधिकाः जिनालयाः विद्यमानाः सन्ति ।

यदा चौलुक्यानां, वघेल-वंशजानां च शासनम् आसीत्, तदा तैः बहवः जिनालयाः निर्मापिताः । किन्तु मुस्लिमशासकैः बहूनि मन्दिराणि नाशितानि । अनन्तरं पञ्चदशतः नवदशतमायं शताब्द्यां पुनः नैकानां मन्दिराणां निर्माणं कारितम् । तेन कारणेन सम्पूर्णः पर्वतः मन्दिरैः आच्छादितः [७७][७८]

शत्रुञ्जयस्य भव्याभिषेकः

[सम्पादयतु]

ई. स. १९९० तमस्य वर्षस्य दिसम्बर-मासस्य त्रयोविंशति-तमे (२३-१२-१९९०) दिनाङ्के वि. सं. २०४७ तमस्य वर्षस्य पौष-मासस्य शुक्लपक्षस्य षष्ठ्यां तिथौ शत्रुञयगिरिराजस्य भव्याभिषेकस्य आयोजनम् आयोजितम् आसीत् । अस्मिन् प्रसङ्गे लक्षाधिकाः श्रद्धालवः समुपस्थिताः आसन् । सप्तविंशतिः आचार्याः, द्वात्रिंशत् साधवः, साध्व्यश्च अपि प्रसङ्गे समागताः आसन् । समवसरणमन्दिरे पद्मसरोवरः निर्मापितः । भारतस्य सरस्वती, सिन्धुः, ब्रह्मपुत्रा, तापी, मही, गङ्गा, नर्मदा, शत्रुञ्जी इत्यादीनां प्रसिद्धनदीनां जलम् आनीय पद्मसरोवरे क्षेपितम् । गवां पञ्चशतलीटर्मात्रात्मकं क्षीरं, हिमालयस्य वनस्पतयः, सुगन्धितद्रव्याणि, अक्षताः, स्वर्णं, रजतं, माणिक्यानि, हीरकाः च आनीताः, पद्मसरोवरे क्षेपिताः । एतेषां सर्वेषां वस्तूनां मिश्रणं कृत्वा द्वादश-वादने अष्टादशनिमिषे नवक्षणे (12:18:09 PM) गिरिराजस्य भव्याभिषेकः आरब्धः [७९]

हस्तगिरिः

[सम्पादयतु]

इदं तीर्थं भारतस्य गुजरात-राज्यस्य भावनगर-मण्डले स्थितात् पालिताणा-पत्तनात् १८ किलोमीटरमिते दूरे स्थितम् अस्ति । अयं पर्वतः १२५० पादोन्नतः वर्तते । चक्रवर्तिनः राज्ञः भरतस्य पुत्रेण हस्तिसेन-नामाख्येन अत्र अनशनं कृतम् आसीत् । अतः अस्य स्थलस्य नाम हस्तिसेनगिरिः अभवत् । समयान्तरे अपभ्रंशत्वात् साम्प्रतम् अयं पर्वतः हस्तगिरिः इति ज्ञायते । पर्वतेऽस्मिन् एकं लघुमन्दिरं वर्तते । तस्मिन् मन्दिरे भगवतः ऋषभदेवस्य चरणचिह्नानि सन्ति । इदं तीर्थं प्राचीनं, पवित्रं च अस्ति [८०]

शङ्खेश्वरः

[सम्पादयतु]

शङ्खेश्वर-तीर्थं भारतस्य गुजरात-प्रान्तस्य महेसाणा-मण्डले स्थितम् अस्ति । इदं श्वेताम्बरानुयायिनां प्रसिद्धतीर्थम् अस्ति । श्वेताम्बरजैनसाहित्येषु अस्य तीर्थस्य विषये विस्तृतं वर्णनं प्राप्यते । जिनप्रभसूरिणा अपि अस्य तीर्थस्य उल्लेखः कृतः अस्ति यत् – “पुरा राजगृह-नगर्याः राज्ञा जरासन्धेन कृष्णोपरि आक्रमणं कृतम् । तस्मिन् समये अरिष्टनेमिना पाञ्चजन्यशङ्खः वादितः । अतः तत्स्थानं शङ्कपुरम् इति नाम्ना प्रसिद्धम् अभवत् । यदा जरासन्धस्य प्रहारैः कृष्णस्य सेना रोगग्रस्ता अभवत्, तदा अरिष्टनेमिनः निर्देशानुसारं कृष्णः तपस्यां चकार । तपस्यया कृष्णः पातालस्थितां पार्श्वनाथस्य प्रतिमां प्रापत् । अनन्तरं कृष्णेन सा प्रतिमा स्नापिता । पुनश्च तज्जलेन सेना मार्जिता । मार्जितेन जलेन सेना स्वस्था अभवत् । अन्ते जरासन्धः पराजितः । पार्श्वनाथस्य प्रतिमा शङ्खपुरे एव प्रस्थापिता ।

शङ्खेश्वर-ग्रामे भगवतः पार्श्वनाथस्य इष्टिकानिर्मितः प्राचीनः जिनालयः स्थितः अस्ति । किन्तु साम्प्रतं सः जिनालयः अर्मकत्वेन स्थितः अस्ति । तस्य समीपे नूतनजिनालयः निर्मापितः । वि. सं ११५५ तमे वर्षे जयसिंहसिद्धराजस्य मन्त्रिणा दण्डनायकेन सज्जनेन रुपेन-नद्याः तटे शङ्खेश्वर-मन्दिरस्य निर्माणं कृतः आसीत् । वि. सं. १२८६ तमे वर्षे आचार्यवर्धमानसूरिणः निर्देशानुसारं वस्तुपालतेजपालाभ्याम् अपि चैत्यालयस्य जीर्णोद्धारः कारितः । ताभ्यां चैत्यशिखरे स्वर्णमयः कलशः अपि प्रस्थापितः । चतुर्दशशताब्द्यं मुस्लिमशासकैः तद् मन्दिरं नाशितम् ।

षोडशशताब्द्याम् आचार्यविजयसेनसूरीश्वरस्य मार्गदर्शने पुनः नूतनजिनालस्य निर्माणम् अभवत् । तस्मिन् जिनालये द्विपञ्चाशत्प्रतिमाः प्रस्थापिताः । नूतनजिनालयस्य मुख्यद्वारस्य वामभागे वि. सं. १८६८ तमस्य वर्षस्य भाद्रपद-मासस्य शुक्लपक्षस्य दशम्याः तिथ्याः एकः लेखः उत्कीर्णः अस्ति । तस्मिन् लेखे जिनालयस्य दानविषयकं, व्ययविषयकं च विवरणं च अस्ति । नूतनजिनालये स्थितासु प्रतिमासु वि. सं. १२१४ तः १९१६ तमवर्षपर्यन्तं कालस्य लेखाः उत्कीर्णाः सन्ति । तेषु एकविंशतिलेखेषु कालनिर्देशनं कृतम् अस्ति । किन्तु शेषाः त्रयः लेखाः कालनिर्देशविहीनाः सन्ति [८१][८२]

उपरियाळातीर्थम्

[सम्पादयतु]

इदं रमणीयतीर्थं भारतस्य गुजरात-राज्यस्य सुरेन्द्रनगर-मण्डलस्य दसाडा-उपमण्डले स्थितम् अस्ति । गुजरात-राज्यस्य अहमदाबाद-महानगरात् इदं तीर्थं ८६ किलोमीटरमिते दूरे स्थितम् अस्ति । शङ्खेश्वर-तीर्थात् ६२ किलोमीटरमिते दूरे स्थितमस्ति इदं स्थलम् । उपरियाळा-ग्रामे कलात्मकः, काचमयश्च जिनालयः विद्यमानः अस्ति । तस्मिन् जिनालये भगवतः ऋषभदेवस्य चन्दनवर्णीया, पद्मासनस्था च ७६ सेण्टीमीटरमिता उन्नता प्रतिमा स्थिता अस्ति । वि. सं. १९४४ तमस्य वर्षस्य माघ-मासस्य त्रयोदश्यां तिथौ अस्य मन्दिरस्य प्रतिष्ठा अभवत् ।

पुराकाले उपरियाळा-ग्रामस्य नरसी-नामकः कुम्भकारः रात्रौ स्वप्नं दृष्टवान् । स्वप्ने सः एकस्मिन् स्थाने उत्खननेन जिनप्रतिमाः प्रापत् । आगामिदिने अयं स्वप्नवृत्तान्तः तेन ग्राम्यजनेभ्यः श्रावितः । किन्तु केनापि विश्वासः न कृतः । तथापि सः स्वप्ने दृष्टं स्थानं गत्वा खननम् आरब्धवान् । अन्ते सः ततः चतस्रः जिनप्रतिमाः प्राप्तवान् । तस्मिन् दिवसे वि. सं. १९१९ तमस्य वैशाख-मासस्य शुक्लपक्षस्य पौर्णिमा-तिथिः आसीत् । तासां प्रतिमानां लाञ्छनेन ज्ञातं यत् – “ताः प्रतिमाः ऋषभदेवस्य, शान्तिनाथस्य, पार्श्वनाथस्य, नेमिनाथस्य च अस्ति” इति । तासु प्रतिमासु ऋषभदेवस्य, शान्तिनाथस्य, पार्श्वनाथस्य च प्रतिमा चन्दनवर्णीया, नेमिनाथस्य प्रतिमा कृष्णवर्णीया च आसीत् । एताः प्रतिमाः यस्मात् स्थानात् प्राप्ताः, तत्र वि. सं २००४ तमे वर्षे माघ-मासस्य कृष्णपक्षस्य एकादश्यां तिथौ ऋषभदेवस्य चरणचिह्नानि स्थापितानि [८३]

सिंहपुरम्

[सम्पादयतु]

सिंहपुरं भारतस्य गुजरात-राज्यस्य भावनगर-मण्डलान्तर्गतेन सिहोर-नगरेण सह सम्बद्धम् अस्ति । सिहोर-नगरस्य नैकानि नामानि सन्ति । तानि – सिंहपुरं, सिंहगढ, सारस्वतपुरं च । नगरेऽस्मिन् भगवतः विमलनाथस्य, नेमिनाथस्य च जिनालयौ स्तः । जैनमान्यतानुसारं चतुर्विंशतितीर्थङ्करेषु एकादशः भगवतः श्रेयांसनाथस्य जन्मस्थानं सिंहपुरम् इति । किन्तु जिनप्रभसूरिणा कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे श्रेयांसनाथस्य सिंहपुरेण सह सम्बन्धः एव न प्रदर्शितः । जिनप्रभसूरिणा विमलनाथनेमिनाथयोः सम्बन्धः सिंहपुरेण सह उक्तः प्रदर्शितः अस्ति । इदं तीर्थम् अतीव प्राचीनम् अस्ति । अतः स्कन्दपुराणे अपि अस्य उल्लेखः प्राप्यते ।

स्थलमिदं पर्वतीयक्षेत्रम् अस्ति । तेषु पर्वतीयक्षेत्रेषु खानिजाः अपि प्राप्यन्ते । अस्य तीर्थस्य भौगोलिकस्थितिः अपि चिन्तनीया अस्ति । यतः द्वारकानगर्या, स्तम्भतीर्थेण च सह अस्य तीर्थस्योल्लेखः प्राप्यते । अतः इदं तीर्थं गुजरात-प्रदेशे भवितव्यम् इति । तेन कारणेन इदं तीर्थं भावनगर-मण्डलान्तर्गतेन सिहोर-नगरेण सह सम्बद्धम् अस्ति । साम्प्रतं तत्र भगवतः अजितनाथस्य, कुन्थुनाथस्य, पार्श्वनाथस्य च जिनालयाः सन्ति । किन्तु ते जिनालयाः वर्तमानकालीनाः सन्ति । सिहोर-नगरे बहूनि वीक्षणीयस्थलानि सन्ति । ब्रह्मकुण्डः, गौतमेश्वरमहादेव-मन्दिरं, नवनाथ-मन्दिरम् इत्यादीनि । अस्मिन् नगरे भगवतः शिवस्य नैकानि मन्दिराणि सन्ति । अतः इदं नगरं लघुकाशी इति नाम्ना ज्ञायते [८४]

भद्रेश्वरतीर्थम्

[सम्पादयतु]

भारतस्य गुजरात-राज्यस्य कच्छ-मण्डलस्य मुन्द्रा-उपमण्डले स्थितमिदं भद्रेश्वरतीर्थम् । इदं जैनधर्मस्य महत्वपूर्णतीर्थं मन्यते । अस्याः नगर्याः प्राचीनं नाम भद्रावती आसीत् । अस्याः नगर्याः आधुनिकं नाम भद्रेसर इति अस्ति । तत्र चतुर्विंशतितीर्थङ्करेषु अन्यतमस्य भगवतः पार्श्वनाथस्य जिनालयः विद्यते । जिनालये भगवतः पार्श्वनाथस्य कृष्णवर्णीया प्रतिमा अस्ति । अस्य जिनालयस्य स्थापत्यकला सर्वेभ्यः जिनालयेभ्यः भिन्ना वर्तते । अतः सुन्दरः जिनालयः जनान् आकर्षति । वि. सं. १६८२ तमे वर्षे ‘वर्धमान शाह’ इत्याख्येन सज्जनेन भगवतः महावीरस्य ६१ से. मी. प्रमाणात्मिका श्वेतवर्णीया प्रतिमा संस्थापिता ।

भद्रेश्वर-तीर्थस्य षोडशजीर्णोद्धाराः अभवन् । तेषु प्रथमः जीर्णोद्धारः वीरनिर्वाण सं. २२३ तमे वर्षे सम्प्रतिमहाराजेन, द्वितीयः कपिलाचार्यस्य भागिनेयेन, तृतीयः वनराजेन, चतुर्थः, कनकेन, पञ्चमः श्रीमालीश्रेष्ठिभिः, षष्ठः कुमारपालेन, सप्तमः जगतचन्द्रसूरिणा उपदेशानुसारं, अष्टमः वस्तुपाल-तेजपालाभ्यां, नवमः ‘जगडुशा’ इत्याख्येन, दशमः सारङ्गदेवेन, एकादशः ‘जामरावळ’ इत्याख्येन द्वादशः जैनसङ्घेन, त्रयोदशः भारमलेन, चतुर्दशः वर्धमानेन, पञ्चदशः जैनसङ्घेन, षोडशः मीठाबाई इत्याख्यया च कारितः । साम्प्रतं बहवः श्रद्धालवः यात्रां कुर्वन्ति । भद्रेश्वरतीर्थस्य जैनतीर्थेषु अधिकं महत्त्वं वर्तते [८५]

तेरातीर्थम्

[सम्पादयतु]

भारतस्य गुजरात-राज्यस्य कच्छमण्डलस्य अबडासा-उपमण्डले स्थितमिदं तेरातीर्थम् । कच्छप्रदेशे बहूनि जैनतीर्थानि सन्ति । तेषु तेरातीर्थम् अन्यतमम् अस्ति । तत्र जिनालयद्वयं स्थितम् अस्ति । प्रथमः जिनालयः भगवतः जीरावाला-पार्श्वनाथस्य अस्ति । द्वितीयः जिनालयः भगवतः शामळिया-पार्श्वनाथस्य अस्ति । जीरावाला-पार्श्वनाथस्य जिनालयः प्राचीनः विद्यते । किन्तु शामळिया-पार्श्वनाथस्य जिनालयः अर्वाचीनः अस्ति ।

जीरावाला-पार्श्वनाथस्य प्रतिमा श्वेतवर्णीया, पद्मासनस्था, ६८ से.मी. उन्नता च वर्तते । अस्य मन्दिरस्य कला सौन्दर्यं च आकर्षकम् अस्ति । नवशिखरध्वजैः इदं मन्दिरं शोभते । वि. स. १९१५ तमस्य वर्षस्य माघ-मासस्य पञ्चम्यां तिथौ (वसन्तपञ्चमी) सोमवासरे आचार्यरत्नसागरसूरिश्वरस्य मार्गदर्शने अस्य जिनालयस्य प्रतिष्ठा अभवत् । अस्य मन्दिरं परितः चन्द्रप्रभोः, सुमतिनाथस्य, कुन्थुनाथस्य, अजितनाथस्य, सम्भवनाथस्य मन्दिराणि सन्ति । भगवतः शामळिया-पार्श्वनाथस्य मन्दिरं काचमयम् अस्ति । “अस्य मन्दिरस्य प्रतिष्ठा प्रायः ३०० वर्षेभ्यः प्राक् अभवत्” इति मन्यते । तस्य निवासाय धर्मशाला, भोजनाय भोजनालयः अपि विद्यते । यात्रिकाणां सौकर्याय व्यवस्था अपि दीयते [८६]

स्तम्भनकम्

[सम्पादयतु]

इदं तीर्थं भारतस्य गुजरात-राज्यस्य आणन्द-मण्डले स्थितेन थामणा-ग्रामेण सह सम्बद्धम् अस्ति । इदं तीर्थं पश्चिमभारतस्य, प्राचीननगरीषु अन्यतमं वर्तते । किन्तु साम्प्रतं तत्र जिनालयः एव नास्ति । अतः अस्य तीर्थस्य अस्तित्त्वम् अपि नष्टं जातम् । कल्पप्रदीपे स्तम्भनकतीर्थसम्बद्धाः त्रयः कल्पाः रचिताः । श्रीपार्श्वनाथकल्पः, श्रीस्तम्भनकल्पः, स्तम्भनपार्श्वनाथकल्पशिलोञ्छ च । तेषु कल्पेषु प्रथमे श्रीपार्श्वनाथकल्पे पार्श्वनाथस्य महिमा वर्णिता । द्वितीये कल्पे पार्श्वनाथस्य प्रतिमाप्राकट्यस्य कथा अस्ति । तृतीये कल्पे नागार्जुनस्य कथा, अभयदेवसूरिणा प्रतिमाप्राकट्यस्य कथा च विस्तृतरूपेण वर्णिता अस्ति । स्तम्भन-पार्श्वनाथकल्पशिलोञ्छ-इत्यस्मिन् कल्पे कथा प्राप्यते यत् – “ढङ्क-नामके पर्वते वासुकीभोपलदेव्योः पुत्रः नागार्जुनः निवसति स्म । सः ओषधिज्ञः आसीत् । सः जैनाचार्यपादलिप्तसूरेः गगनगामिनीविद्याम् अधीतवान् । एकदा नागार्जुनः सेढी-नद्याः तटे पार्श्वनाथस्य प्रतिमायाः समक्षं रससिद्धिविद्याभ्यासं कुर्वन् आसीत् । किन्तु तस्मिन् अभ्यासे सः निष्फलोऽभूत् । तेन कारणेन नागार्जुनस्य हत्या अभवत् । पार्श्वनाथस्य प्रतिमा भूमौ प्राविशत् । तदा तत्र रसः स्तम्भितः । अतः एव तस्य स्थलस्य नाम “स्तम्भनकम्” इति” ।

समयान्तरे जैनाचार्यः अभयदेवसूरिः तत्र गतवान् । तेन तत्र जयतिहुअणस्तोत्रं पठितम् । तेन ततः पार्श्वनाथस्य प्रतिमा उद्भूता । अभयदेवसूरिणा एकं जिनालयं निर्माप्य सा प्रतिमा स्थापिता । प्रबन्धकोशे उल्लेखः प्राप्यते यत् – “कुमारपालः, वस्तुपालः, तेजपालश्च अस्य तीर्थस्य यात्रां कृतवन्तः । वि. सं. १२८८ तमे वर्षे वस्तुपालतेजपालाभ्यां निर्मापितेषु शिलालेखेषु अपि स्तम्भनक-तीर्थस्य उल्लेखः अस्ति । वस्तुपालचरिते अपि तयोः स्तम्भनकतीर्थस्य यात्रायाः चर्चा प्राप्यते । स्तभनकतीर्थे साम्प्रतं क्वचिदपि जिनालयः नास्ति [८७]

स्तम्भतीर्थम्

[सम्पादयतु]

भारतस्य गुजरात-राज्यस्य आणन्द-मण्डले स्थितेन खम्भात-पत्तनेन सह सम्बद्धम् अस्ति इदं तीर्थम् । पश्चिमभारतस्य प्रमुखनगरीषु अन्यतमम् अस्ति स्तम्भतीर्थम् । अस्य तीर्थस्य बहूनि नामानि सन्ति । यथा – खम्भायत, खय्यात, त्रम्बवती, ताम्रलिप्ति, महीनगर, भोगावती, पापवती इत्यादीनि । तेषु नामसु खम्भात, स्तम्भतीर्थं च अत्यधिकं प्रचलितं नाम अस्ति । राष्ट्रकूटनरेशस्य गोविन्दतृतीयस्य दानशासने अस्य तीर्थस्य उल्लेखः प्राप्यते । इदं पत्तनं सोलङ्कीराज्ञां शासनकाले भारतस्य प्रमुकपत्तनत्वेन स्थितम् आसीत् । व्यावसायिकदृष्ट्या, धार्मिकदृष्ट्या च अस्य पत्तनस्य महत्त्वम् अधिकम् आसीत् । सोलङ्कीशासकानां युगे स्तम्भतीर्थं शैव-वैष्णव-जैन-धर्माणां प्रमुखकेन्द्रत्वेन स्थितम् आसीत् ।

वि. सं. ११५४ तमे वर्षे हेमचन्द्राचार्येण देवचन्द्राचार्यगुरोः अस्यां नगर्याम् एव दीक्षा अङ्गीकृता । तस्मिन् काले तत्र जेतला-नामकः कश्चन श्रेष्ठी निवसति स्म । तेन एकः जिनालयः निर्मापितः । सिद्धराजजयसिंहः, कुमारपालस्य मन्त्री उदयनः च तस्यां नगर्यामेव निवसति स्म । तेन तत्र उदयनवसही इत्याख्यः जिनालयः निर्मापितः । वि. सं. ११६५ तमे वर्षे मोढवंशीयस्य जैनश्रेष्ठिनः पत्न्या बहिडाबाई इत्याख्यया अपि पार्श्वनाथस्य जिनालयः निर्मापितः ।

वस्तुपालतेजपालौ स्तम्भतीर्थस्य विकासं चक्रतुः । वि. सं. १२७९ तमे वर्षे वस्तुपालेन स्वस्य पुत्राय जैत्रसिंहाय स्तम्भतीर्थस्य राज्यपालस्य दायित्वं प्रदत्तम् । वि. सं. १५२७ तमे वषे घोघा इत्याख्येन श्रेष्ठिना जिनालयस्य निर्माणं कारितम् । किन्तु सः जिनालयः साम्प्रतं न विद्यते । भारतस्य चतुर्षु स्थानेषु जैनग्रन्थानां विशालभण्डागाराः सन्ति । तेषु एकः भण्डागारः स्तम्भतीर्थे, खम्भातपत्तने वा स्थितः अस्ति [८८][८९]

भारतस्य महाराष्ट्र-राज्ये स्थितमिदं कोल्हापुरतीर्थम् । इदं नगरं महाराष्ट्रस्य प्रमुखनगरेषु अन्यतमं वर्तते । जिनप्रभसूरिणा विरचितस्य कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे कोल्हापुरतीर्थस्य उल्लेखः प्राप्यते । “तत्र भगवतः आदिनाथस्य मन्दिरं वर्तते” इति तस्मिन् ग्रन्थे लिखितम् अस्ति । “प्रतिष्ठानपुराधिपतिसातवाहननृपचरिते” अपि अस्योल्लेखः दृश्यते । कोल्हापुरनगरे स्थितस्य महालक्ष्म्याः मन्दिरस्य अपि चर्चा प्राप्यते ।

द्वादशशताब्दीतः पञ्चदशशताब्दीपर्यन्तं कोल्हापुर-नगरं जैनधर्मस्य महत्वपूर्णकेन्द्रत्वेन आसीत् । ई. स. १११७ तमस्य वर्षस्य, ई. स. ११३५ तमस्य वर्षस्य च अभिलेखद्वयं प्राप्तम् । तयोः अभिलेखयोः दानस्य चर्चा अस्ति । साम्प्रते काले कोल्हापुर-नगरे त्रयः जिनालयाः सन्ति । ते जिनालयाः वर्तमानकालीनाः सन्ति । किन्तु मन्दिरेषु स्थिताः काश्चित् जिनप्रतिमाः मध्यकालीनाः सन्ति । आधुनिके कोल्हापुर-नगरे बहूनि वीक्षणीयस्थलानि सन्ति । तानि – महालक्ष्मीमन्दिरं, छत्रपतिसाहुसङ्ग्रहालयः, पनहला-दुर्गः, काशीविश्वेश्वरमन्दिरं, जोतिबामन्दिरं, दाजीपुराभयारण्यम् इत्यादिनी । कोल्हापुर-नगरं पुणे-नगरात् २२८ किलोमीटरमिते, बेङ्गळुरु-नगरात् ६१५ किलोमीटरमिते, हैदराबाद-नगरात् च ५३० किलोमिटरमिते च दूरे स्थितम् अस्ति । सह्याद्रीपर्वतशृङ्खलया समीपे इदं नगरं स्थितम् अस्ति [९०]

भीमशङ्करः भारतस्य द्वादशज्योतिर्लिङ्गेषु अन्यतमः वर्तते । इदं तीर्थं भारतस्य महाराष्ट्र-राज्ये स्थितात् पुणे-नगरात् ११० किलोमीटरमिते, खेड-ग्रामात् ५० किलोमीटरमिते च दूरे स्थितम् अस्ति । सह्याद्रेः पश्चिमीघट्टे स्थितमिदं स्थलम् । इदं तीर्थं भीमा-नद्याः तटे स्थितम् अस्ति । जिनप्रभसूरिणा विरचितस्य कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे डाकिनीभीमशङ्करस्य उल्लेखः प्राप्यते । चतुर्विंशतितीर्थङ्करेषु अन्यतमस्य भगवतः पार्श्वनाथस्य मन्दिरम् अपि तत्र विद्यते इत्यपि तत्र उल्लिखितम् अस्ति ।

जैनसाहित्ये अन्यत्र कुत्रापि अस्य तीर्थस्य उल्लेखः न दृश्यते । इदं स्थलं प्रसिद्धशैवतीर्थम् अस्ति । अत्र तत्र जनाः दर्शनार्थं, यात्रार्थं च गच्छन्ति । भीमाशङ्करज्योतिर्लिङ्गस्य वर्णनं पुराणेष्वपि प्राप्यते । शिवपुराणे उक्तम् अस्ति यत् – “पुरा कुम्भकर्णस्य भीमनामकः पुत्रः आसीत् । सः अपि राक्षसः आसीत् । तस्य जन्म कुम्भर्णस्य मृत्योः अनन्तरम् अभवत् । पितुः मृत्योः कारणं सः न जानाति स्म । यदा सः ज्ञातवान् यत् – “श्रीरामेण तस्य पितुः हननं कृतम्”, तदा सः रामं हन्तुम् ऐच्छत् । भीमेन कठोरतपस्या कृता । तस्य तपस्यया प्रसन्नब्रह्मणा तस्मै विजयवरं प्रदत्तम् । वरं प्राप्य भीमः सर्वेषु देवेषु, मनुष्येषु च आक्रमणं कुर्वन् आसीत् । सर्वे देवाः, मनुष्याः च भयभीताः अभवन् । ते रक्षणार्थं भगवतः शिवस्य समीपे गताः । भगवता शिवेन भीमेन सह युद्धः कृतः । युद्धे शिवेन राक्षसः भीमः हतः । तत्रैव भगवान् शिवः लिङ्गस्वरूपेण स्थितवान् । तत् शिवलिङ्गं भीमशङ्करः इति प्रसिद्धम् अभवत् । महारात्रिपर्वणि अत्र महोत्सवः आचर्यते । बहवः श्रद्धालवः, यात्रिणः च समागच्छन्ति । इदं स्थलं रेलमार्गेण सरलतया प्राप्तुं शक्यते [९१]

भारतस्य महाराष्ट्र-राज्ये स्थितेन नाशिक-नगरेण सह नासिक्यपुरम् सुसम्बद्धम् अस्ति । नाशिक-नगरं गोदावरी-नद्याः तटे स्थितम् अस्ति । इयं नगरी भारतस्य प्राचीननगरीषु अन्यतमा वर्तते । इदं ब्राह्मणीयधर्मस्य प्रसिद्धतीर्थस्थलं वर्तते ।

जिनप्रभसूरिणा कल्पप्रदीपे जैनतीर्थत्वेन अस्याः नगर्याः वर्णनं कृतम् अस्ति यत् – “भगवता विष्णुना इयं नगरी स्थापिता । तेन अष्टम तीर्थङ्करस्य भगवतः चन्द्रप्रभोः जिनालयः अपि निर्मापितः । तस्मिन् काले अस्याः नगर्याः नाम पद्मपुरम् इति आसीत्” । त्रेतायुगे भगवान् रामः, लक्ष्मणः, सीता च तत्रैव वनवासम् अतिवाहितवन्तः । एकदा रावणस्य भगिन्या शूर्पणखया रामेण सह विवाहस्य याचना कृता । तदा लक्ष्मणेन शूर्पणखायाः नासिका छेदिता । तदारम्भे अस्याः नगर्याः नाम नासिक्यपुरम् अभवत् । अनन्तरं रामरावणयोः युद्धम् अभवत् । युद्धे रामः विजयं प्राप्तवान् । रामः पुनः नासिक्यपुरं प्राप्य भगवतः चन्द्रप्रभोः जिनालयस्य जीर्णोद्धारः कृतः । मिथिलानरेशेन जनकेन तत्र दश यज्ञाः कृताः । अतः तस्य नाम “जनकस्थानम्” अपि प्रचलितम् अस्ति । “जगथाण”-इति अपि अस्य अपरं नाम आसीत् । द्वापरयुगे कुन्त्या अपि भगवतः चन्द्रप्रभोः जिनालयस्य जीर्णोद्धारः कारितः । अतः तेन अस्याः नगर्याः नाम कुन्तीविहारः अपि अभवत् । अनेन प्रकारेण त्रिषु युगेषु चन्द्रप्रभोः जिनालयस्य जीर्णोद्धारः अभवत् । कल्याणकटक-नगरस्य राज्ञा परमर्दिना जिनालयस्य व्ययार्थं २४ ग्रामाः प्रदत्ताः । समयान्तरे वाइओ-नामकेन क्षत्रियेण जिनालयः नाशितः । तदनन्तरं पल्लीवालवंशीयस्य ईश्वरसिंहस्य पुत्रेण कुमारसिंहेन तस्य जिनालस्य पुनर्निमाणं कारितम् “। त्रयोदश्यां शताब्द्यां वस्तुपाल-तेजपालाभ्यां, चतुर्दशशताब्द्यां पेथडशाह-इत्याख्येन च तत्र जिनालयाः निर्मापिताः ।

प्रतिद्वादशवर्षे नाशिक-नगरे कुम्भोत्सवः आयोज्यते । अयं कुम्भोत्सवः सिंहस्थः अपि कथ्यते । महाराष्ट्रपर्यटनविभागेन अस्य कुम्भोत्सवस्य आयोजनं क्रियते । कुम्भोत्सवे बहवः श्रद्धालवः, साधवश्च समागच्छन्ति । सर्वे जनाः गोदावरी-नद्यां स्नानं कुर्वन्ति । कुम्भोत्सवे नदीस्नानस्य महत्त्वम् अस्ति । नाशिक-नगरे नैकानि वीक्षणीयस्थलानि सन्ति । तानि – पञ्चवटी, सीतागुहा, सुन्दरनारायणमन्दिरं, मोदाकेश्वरगणेशमन्दिरं, रामकुण्डः, कालाराममन्दिरं, सोमेश्वरमन्दिरञ्च [९२]

प्रतिष्ठानपत्तनम्

[सम्पादयतु]

सातवाहनानां राजधानी आसीत् नगरीयम् । इयं भारतस्य प्रसिद्धनगरीषु अन्यतमा वर्तते । ब्राह्मणीयबौद्धजैनसाहित्येषु अस्याः नगर्याः विशिष्टवर्णनं प्राप्यते । भारतस्य महाराष्ट्र-राज्यस्य औरङ्गाबाद-मण्डले स्थितेन पैठन-नगरेण सह प्रतिष्ठानपत्तनं सम्बद्ध्यते । जिनप्रभसुरिणा एतन्नगरीसम्बद्धाः त्रयः कल्पाः रचिताः । ते – प्रतिष्ठानपत्तनकल्पः, प्रतिष्ठानपुरकल्पः, प्रतिष्ठानपुराधिपतिसातवाहननृपचरित्रम् इति । तेषु प्रतिष्ठानकल्पानुसारं वर्णनं प्राप्यते यत् – महाराष्ट्रजनपदे गोदावर्याः तटे प्रतिष्ठान-नगरी स्थिता आसीत् । तत्र अष्टषष्ठिः लौकिकतीर्थानि सन्ति । तस्मात् स्थानात् द्विपञ्चाशत् वीराः सम्बद्धाः सन्ति । अतः तत्क्षेत्रं वीरस्थानम् अपि कथ्यते । तत्र भगवतः मुनिसुव्रतनाथस्य भव्यजिनालयः अपि विद्यते । तस्मिन् जिनालये मूलनायकेन सह अम्बिकादेव्याः, क्षेत्रपालस्य, कपर्दीयक्षस्य च प्रतिमाः अपि सन्ति” इति । सम्पूर्णेभारते यक्षपूजा प्रचलिता अस्ति । ब्रह्म, यक्षः, वीरः एते सर्वे समानार्थिनः एव सन्ति । यक्षाणां निवासस्थानं ब्रह्मपुरी कथ्यते । अतः अस्याः नगर्याः अपरं नाम ब्रह्मपुरी अपि अस्ति [९३]

श्रीपुरम्

[सम्पादयतु]

भारतस्य महाराष्ट्र-राज्यस्य अकोला-मण्डले सिरपुर-नामकः ग्रामः स्थितः अस्ति । सः ग्रामः श्रीपुरेण सह सम्बद्धः अस्ति । तस्मिन् ग्रामे भगवतः पार्श्वनाथस्य जिनालयः अस्ति । सः जिनालयः अन्तरिक्षजिनालयः पवलीजिनालयः वा इति नाम्ना अपि ज्ञायते । जिनप्रभसूरिणा कल्पप्रदीपे वर्णनं कृतम् अस्ति यत् – “पुरा प्रतिवासुदेवस्य रावणस्य माली, सुमाली इत्येतौ दूतौ आस्ताम् । तौ आकाशमार्गेण गच्छन्तौ आस्ताम् । तौ जिनप्रतिमायाः दर्शनानन्तरम् एव भोजनं स्वीकुरुतः स्म । किन्तु तस्मिन् दिने तौ जिनप्रतिमां नेतुं विस्मृतवन्तौ । अतः ताभ्यां पार्श्वनाथस्य मृत्तिकया प्रतिमा निर्मिता, सम्पूजिता च । अनन्तरं भोजनं कृत्वा सा प्रतिमा एकस्मिन् तडागे क्षिप्ता । समयान्तरे तस्य तडागस्य जलं शुष्कं जातम् । तडागे अल्पमेव जलम् आसीत् । एकदा चिंउगल-देशस्य राजा श्रीपालः पिपासुः आसीत् । सः कुष्टरोगेण पीडितः आसीत् । यदा सः तस्य तडागस्य जलं पीतवान्, स्नातवान् च, ततः प्रभृतिः श्रीपालस्य कुष्टरोगः शान्तः जातः । तस्मिन् दिने राजा स्वप्नं दृष्टवान् । सः स्वप्नः पार्श्वनाथप्रतिमाविषयकः आसीत् । आगामिदिने राज्ञा श्रीपालेन तस्मात् तडागात् सा प्रतिमा निष्कासिता । अनन्तरं तत्र एकः जिनालयः निर्मापितः । तस्मिन् जिनालये पार्श्वनाथस्य प्रतिमा प्रस्थापिता । यात्रिणः, श्रद्धालवश्च श्रीपुरे उत्सवम् आचरन्ति । जिनप्रतिमायाः स्नानीयजलं चर्मरोगाणां निवारकत्वेन उपयुज्यते । तेन जलेन शरीरस्य विभिन्नरोगाणां निवारणं भवति । दिगम्बरसम्प्रदाये अस्य तीर्थस्य प्राचीनवर्णनं प्राप्यते ।

मदनकीर्तिना रचिते शासनचतुस्त्रिंशिका-ग्रन्थे, उदयकीर्तिना रचिते तीर्थवन्दन-ग्रन्थे चापि अस्य तीर्थस्य वर्णनं प्राप्यते । पञ्चदशशताब्द्यां दिगम्बराचार्येण गुणकीर्तिना विरचिते तीर्थवन्दन-ग्रन्थे अपि अस्य तीर्थस्य वर्णनं कृतम् अस्ति । तदनन्तरं षोडश्याः नवदशशताब्दीपर्यन्तं बहुभिः आचार्यैः श्रीपुरस्य उल्लेखः कृतः अस्ति । वि. सं. १७१५ तमे वर्षे भावविजयेन इदं तीर्थं श्वेताम्बरतीर्थत्वेन उल्लिखितम् अस्ति । किन्तु जिनप्रभसूरिणा केवलं जैनतीर्थत्वेन उल्लिखितम् अस्ति । वि. सं. १७४६ तमे वर्षे श्वेताम्बराचार्येण शीलविजयेन अपि दिगम्बरतीर्थेन उक्तम् अस्ति । श्रीपुरात् बहिः पवली-मन्दिरं विद्यते । तस्य मन्दिरस्य खनने एकः स्तम्भः, बह्व्यः जैनप्रतिमाः च प्राप्ताः । तासु प्रतिमासु लेखाः अपि उत्कीर्णाः सन्ति [९४]

सूर्पारकः

[सम्पादयतु]

पुरा सूर्पारकः कोङ्कण-जनपदः राजधानी आसीत् । इयं नगरी प्राचीनभारतस्य प्राचीननगरीषु प्रसिद्धनगरी आसीत् । भारतस्य महाराष्ट्र-राज्यस्य ठाणे-मण्डले स्थितेन सोपारा-नगरेण सह इयं नगरी सम्बद्ध्यते । महाभारते, पुराणेषु, ब्राह्मणीयग्रन्थेषु, बौद्धग्रन्थेषु, जैनग्रन्थेषु च अस्याः नगर्याः उल्लेखः प्राप्यते । अस्याः नगर्याः बहूनि नामानि प्राप्यन्ते । तानि – सोपारग, सोपारक, सौरपारक, सुप्पारिक च । अशोकस्य शिलालेखेषु एकः शिलालेखः तस्यां नगर्यां प्राप्तः । उषावदातस्य कस्मिँश्चित् लेखे अस्याः नगर्याः उल्लेखः अपि प्राप्यते । पुरा इयं नगरी व्यापारस्य केन्द्रं, पत्तनं च आसीत् । अतः तस्मिन् काले अस्याः नगर्याः महत्त्वम् अधिकम् आसीत् । सूर्पारक-पत्तने व्यापारिणः निवसन्ति स्म । ते जनाः व्यापारार्थं भृगुकच्छ-नगरं, सुवर्णभूमि-नगरीं च गच्छन्ति स्म ।

मध्ययुगस्य जैनसाहित्येषु अस्याः नगर्याः जैनतीर्थत्वेन उल्लेखः प्राप्यते । आचार्यनागेन्द्रसूरिः, आचार्यचन्द्रसूरिः, आचार्यनिवृत्तसूरिः, आचार्यविद्याधरसूरिः च अस्यां नगर्यां जनिं प्राप्तवान् । अतः एव इयं नगरी जैनतीर्थत्वेन ज्ञायते । सिद्धसेनसूरिणा रचिते सकलतीर्थस्तोत्र-ग्रन्थे जैनतीथत्वेन कोङ्कण-देशस्य उल्लेखः प्राप्यते । यद्यपि अस्य देशस्य राजधानी सूर्पारक-नगरी आसीत् । अतः “सा नगरी अपि जैनतीर्थम् आसीत्” इति अनुमीयते । “अस्यां नगर्याम् ऋषभदेवस्य जिनालयः आसीत्” इत्युल्लेखः पुरातनप्रबन्धसङ्ग्रहे, प्रबन्धकोशे च प्राप्यते । किन्तु वर्तमाने काले तस्यां नगर्यां केऽपि जिनपुरावशेषाः न प्राप्यन्ते । तत्र स्थितः जिनालयः अपि अर्वाचीनः वर्तते [९५]

आमरकोण्डतीर्थम्

[सम्पादयतु]

आमरकोण्ड-नगरं वर्तमानकालस्य अनमकोण्ड-ग्रामेण सह सम्बद्धम् अस्ति । भारतस्य आन्ध्रप्रदेश-राज्यस्य वारङ्गल-मण्डले अनमकोण्ड-ग्रामः स्थितः अस्ति । तत्र कदलालय-देव्याः मन्दिरम् अस्ति । तैलङ्ग-देशे आमरकोण्ड-नगरी आसीत् । तस्यां नगर्यां मेघचन्द्र-इत्याख्यः दिगम्बराचार्यः निवसति स्म । सः पद्मावतीदेव्याः उपासनां करोति स्म । देव्याः कृपया माधव-नामकः मेघचन्द्राचार्यस्य शिष्यः राजलक्ष्मीं प्रापत् । तदनन्तरं माधवराजेन आमरकोण्ड-नगर्यां देव्याः मन्दिरं स्थापितम् । पुरण्टिरित्तमराजः, पिण्डिकुण्डिमराजः, प्रोल्लराजः, रुद्रदेवः, गणपतिदेवः चेत्यादयः माधवराजस्य वंशजाः आसन् । गणपतिदेवस्य मृत्योः अनन्तरं तस्य पुत्री रुद्राम्बा पञ्चत्रिंशद्वर्षाणि यावत् शासनं कृतवती । तत्पश्चात् प्रतापरुद्रदेवः राज्यस्य दायित्वं प्राप्तवान् । एते सर्वे काकती-ग्रामस्य निवासिनः आसन् । अतः एव सर्वे काकतीयवंशजाः इति नाम्ना ज्ञायन्ते ।

कदलालयदेव्याः मन्दिरं ब्राह्मणाधीनम् अस्ति । तस्मिन् मन्दिरे ई. स. १११७ तमस्य वर्षस्य अभिलेखः प्राप्तः । “तस्यां नगर्यां स्थितं कदलालयमन्दिरम् एव पद्मावतीदेव्याः मन्दिरम् अस्ति” इति मन्यते [९६]

कुल्पाक

[सम्पादयतु]

कुल्पाक-नगरं भारतस्य आन्ध्रप्रदेश-राज्ये स्थितात् हैदराबाद-नगरात् उत्तर-पूर्वदिशि ४५ मीलमिते दूरे स्थितम् अस्ति । इदं तीर्थं जैनधर्मस्य प्रमुखतीर्थं मन्यते । जिनप्रभसूरिणा कल्पप्रदीपे कुल्पाकमाणिक्यदेवकल्प-नामकः स्वतन्त्रः कल्पः रचितः । तस्मिन् कल्पे जिनप्रभसूरिणा अस्य तीर्थस्य उत्पत्तिः, माणिक्यस्वामिनः प्रतिमायाः इतिहासः वर्णितः अस्ति यत् – “पुरा चक्रवर्तिना भरतेन अष्टापदपर्वते ऋषभदेवस्य माणिक्यप्रतिमा निर्मापिता आसीत् । सा प्रतिमा माणिक्यदेवः इति नाम्ना प्रसिद्धा । विद्याधरैः, इन्द्रेण, रावणेन च सा प्रतिमा पूजिता । यदा लङ्कादहनम् अभवत्, तदा सा प्रतिमा समुद्रे प्रक्षिप्ता । समयान्तरे कन्नड-देशस्य कल्याण-नगर्याः राजा शङ्करः पद्मावत्याः साहाय्येन ऋषभदेवस्य प्रतिमां प्राप्तवान् । अनन्तरं शङ्करेण तैलङ्गदेशस्य कुल्पाक-नगर्याम् एकस्मिन्जिनालये सा प्रतिमा स्थापिता । इयं प्रतिमा अद्भुता आसीत् । तस्याः प्रतिमायाः स्नानीयजलेन चर्मरोगाः नश्यन्ति” ।

उदयकीर्तिः, गुणकीर्तिः, सुमतिसागरः, जयसागरः, ज्ञानसागरः च इत्यादीनां ग्रन्थकाराणाम् अनुसारेण इदं तीर्थं दिगम्बरजैनकेन्द्रत्वेन उल्लिखितम् अस्ति । साम्प्रतं तत्र एकः जिनालयः स्थितः अस्ति । सः जिनालयः प्राचीनः वर्तते । किन्तु पौनःपौन्येन जीर्णोद्धारेण तस्य जिनालयस्य प्राचीनत्वं समाप्तं जातम् । तस्मिन् जिनालये वि. सं. १३३३ तः १७६७ पर्यन्तं वर्षस्य लेखाः विद्यमानाः सन्ति । वर्तमाने काले वि. सं. १९५५ तमे वर्षे शान्तिविजयसूरिणा अस्य जिनालयस्य जीर्णोद्धारः कारितः [९७]

श्रीपर्वतः

[सम्पादयतु]

श्रीशैलपर्वतः पुरा श्रीपर्वतः इति नाम्ना ज्ञायते स्म । भारतस्य आन्ध्रप्रदेश-राज्यस्य कर्नूलुमण्डले श्रीशैल-नगरमम् स्थितम् अस्ति । तस्य नगरस्य समीपे अयं पर्वतः स्थितः अस्ति । श्रीशैल-नगरे द्वादशज्योतिर्लिङ्गेषु मल्लिकार्जुनज्योतिर्लिङ्गं विद्यमानमस्ति । तेन कारणेन इदं नगरं शैवानां तीर्थस्थलं वर्तते । इदं शैवकेन्द्रम् अपि अस्ति । जिनप्रभसूरिणा कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे इदं तीर्थं चर्चितम् अस्ति । तत्र स्थितानां मल्लिनाथस्य, घण्टाकर्णमहावीरस्य च जिनालययोः अपि उल्लेखः कृतः अस्ति ।

साम्प्रतं श्रीशैले जैनानाम् अस्तित्त्वम् एव नास्ति । तथापि शिवालयस्य मुखमण्डपस्य द्वयोः स्तम्भयोः ई. स. १५१२ तमस्य वर्षस्य संस्कृतलेखः उत्कीर्णः अस्ति । श्रीशैलशिखरस्य दर्शनमात्रेण जन्म धन्यं भवति इति भक्तानां विश्वासः । अत्रत्ये मल्लिकार्जुनदेवालये शिवरात्र्यां कार्त्तिकमासे नवरात्रिकाले दीपावल्यां च विशेषपूजाः प्रचलन्ति । शैवकेन्द्रेऽस्मिन् सीतामाता सहस्रलिङ्गानां स्थापनां कृतवती इति ऐतिह्यम् अस्ति । देशस्य सर्वेभ्यः भागेभ्यः कर्नूल-नगरं प्रति रेलयानस्य सौकर्यम् अस्ति । आन्ध्रप्रदेशस्य प्रमुखनगरेभ्यः बस्-यानानि अपि सन्ति । कर्नूलनगरात् १०८ किलोमीटरमिते दूरे, हैदराबादतः२०० किलोमीटरमिते दूरे च अस्ति । बेङ्गळूरुतः अपि यानव्यवस्था उत्तमा अस्ति [९८]

किष्किन्धा

[सम्पादयतु]

भारतस्य कर्णाटक-राज्यस्य बल्लारी-मण्डले स्थितस्य हम्पी-नगरस्य समीपं किष्किन्धा-नगरी स्थिता अस्ति । इयं नगरी तुङ्गभद्रा-नद्याः तटे स्थिता अस्ति । रामायणकाले दण्डकवनम् आसीत् । तस्मिन् वने एव इयं नगरी स्थिता आसीत् । जिनप्रभसूरिणा कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे किष्किन्धा-नगर्याः उल्लेखः कृतः अस्ति । तस्मिन् कल्पे लङ्कायाः, पाताललङ्कायाः चापि वर्णनं कृतम् अस्ति । तत्र चतुर्विंशतितीर्थङ्करेषु अन्यतमस्य भगवतः शान्तिनाथस्य मन्दिरम् अस्ति इति तस्मिन् कल्पे उल्लेखः प्राप्यते । ब्राह्मणीयग्रन्थेषु, पुराणेषु जैनग्रन्थेषु च अस्याः नगर्याः वर्णनम् अस्ति [९९]

दक्षिणपथगोम्मटेश्वरबाहुबली

[सम्पादयतु]

भारतस्य कर्नाटक-राज्यस्य हासन-मण्डले श्रवणबेळगोळ-स्थलम् अस्ति । इदं विश्वप्रसिद्धं जैनतीर्थम् अस्ति । पुरा तत्र शताधिकाः सन्यासिनः निवसन्ति स्म । अतः अस्य नाम श्रमणबेळगोळ इति । श्रमण इत्युक्ते सन्यासी । अस्य तीर्थस्य अन्यानि नामानि अपि सन्ति । तानि – जैनबद्री, जैनकाशी, गोम्मटतीर्थं, देवरबेळगोळ, श्वेतबेळगोळ, गोम्मटपुरं च । तत्र द्वौ पर्वतौ स्तः । एकः चन्द्रगिरिः-नामकः लघुपर्वतः, अपरश्च इन्द्रगिरिः-नामकः बृहत्पर्वतो वर्तते ।

कर्णाटकराज्ये स्थितेषु श्रवणवेलगोला, कारकल, वेणूरु इति त्रिषु स्थानेषु गोम्मटप्रतिमाः सन्ति । ई. स. ९८३ तमे वर्षे गङ्गनरेशस्य सेनापतिना चामुण्डाराय इत्याख्येन श्रवणवेलगोला-स्थले गोम्मटप्रतिमा निर्मापिता । अन्ये द्वे प्रतिमे ई. स. १४३२ तमे वर्षे, ई. स.१५०४ तमे वर्षे च प्रस्थापिते । तत्र स्थिता गोम्मटदेवस्य सप्तपञ्चाशत्पादोउन्नता प्रतिमा विद्यमाना अस्ति । तस्याः प्रतिमायाः शिल्पकला अद्भुता वर्तते । दिगम्बरग्रन्थानुसारं भद्रबाहुना, चन्द्रगुप्तेन च अस्मिन् तीर्थे एव तपस्या कृता आसीत् । न केवलं जैनाः अपि तु सर्वेषां धर्माणां जनाः अपि तत्र दर्शनं कर्तुं गच्छन्ति । तस्याः प्रतिमायाः प्रतिद्वादशवर्षे महामस्तकाभिषेकः क्रियते । सह्स्राधिकाः जनाः प्रतिदिनं श्रवणबेळगोळतीर्थस्थलं गच्छन्ति । तत्र निवासाय, भोजनाय च व्यवस्था अपि अस्ति । हासन-नगरात् इदं स्थलं ४२ किलोमीटरमिते, मैसूर-नगरात् ६४ किलोमीटरमिते, बेङ्गळुरु-महानगरात् १५७ किलोमीटरमिते, चेन्नराय-पत्तनात् १२ किलोमीटरमिते च दूरे स्थितम् अस्ति [१००]

शङ्खजिनालयः

[सम्पादयतु]

इदं जैनतीर्थं भारतस्य कर्णाटक-राज्यस्य धारवाड-मण्डले स्थितम् अस्ति । धारवाड-मण्डलस्य लक्ष्मेश्वरतीर्थेन सह इदं स्थलं समीक्रियते । लक्ष्मेश्वरतीर्थं दिगम्बर-जैनतीर्थस्य प्रसिद्धतीर्थम अस्ति । पुरा अस्याः नगर्याः नैकानि नामानि आसन् । तानि – पुरिकरनगरं, पुरिगेरे, पुलिगेरे च । मध्यकालीनजैनग्रन्थकारैः अस्य तीर्थस्य उल्लेखः कृतः अस्ति । जिनप्रभसूरिणा अपि कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे अस्य तीर्थस्य चर्चा कृता अस्ति यत् – तत्र चतुर्विंशतितीर्थङ्करेषु द्वाविंशतितमस्य भगवतः नेमिनाथस्य मन्दिरं स्थितम् अस्ति । मध्यकाले तत्र बहवः जिनालयाः स्थिताः आसन् । प्राप्तावशेषेषु ज्ञायते यत् – ते जिनालयाः अष्टतः षोडशशताब्दीपर्यन्तम् अस्त्तित्वे आसन् । तेषां जिनालयानाम् अवशेषेभ्यः बहवः अभिलेखाः प्राप्ताः । तेषु लेखेषु जैनाचार्याणां, शासकानां, शाखानां च उल्लेखः प्राप्यते । तेषु लेखेषु बहूनां जिनालयानां नामोल्लेखः प्राप्यते । यथा – शङ्खवसति, तीर्थवसति, मुक्करवसति, राचमल्लवसति, श्रीविजयवसति, मरुदेवीमन्दिरं, धवलजिनालयः, गोग्गियवसति, अनिसेज्जयवसति, शान्तिनाथजिनालयः च [१०१]

मलयगिरिः

[सम्पादयतु]

भारतस्य केरल-राज्ये जैनधर्मस्य मलयगिरि-तीर्थम् आसीत् । सः मलयगिरिः इति नाम्ना कश्चन पर्वतः । वर्तमानकालस्य केरल-राज्यस्य ट्रावनकोर-पर्वतेन सह मलयगिरिः समीक्रियते । जिनप्रभसूरिणा कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे अस्य पर्वतस्य उल्लेखः कृतः अस्ति यत् – “इदं तीर्थं जैनतीर्थम् आसीत् ।

तत्र चतुर्विंशतितीर्थङ्करेषु अन्यतमयोः भगवतोः श्रेयांसनाथपार्श्वनाथयोः जिनालयौ स्तः । जैनसाहित्येषु अस्य तीर्थस्योल्लेखः प्राप्यते । ब्राह्मणीयग्रन्थेषु, पुराणेषु च अस्य पर्वतस्य पवित्रतायाः वर्णनं, महत्त्वं च प्राप्यते । साम्प्रतं तत्र जैनतीर्थस्य, जिनालयस्य अवशेषाः न प्राप्यन्ते । अतः वर्तमानकाले पौराणिकमतानुसारम् इदं तीर्थं भारतस्य पवित्रतमं स्थलम् अस्ति । पर्वते स्थितम् अस्ति अतः रमणीयं दृश्यते [१०२]

गन्धारतीर्थम्

[सम्पादयतु]

गन्धारनामकमिदं तीर्थं भारतस्य गुजरात-राज्यस्य भरुचमण्डले स्थितमस्ति । भरुच-नगरात् ४५ किलोमीटर्मितं दूरे अस्ति इदं स्थलम् । इदं स्थलं मध्यकालतः परिवर्तनशीलम् अस्ति । मध्यकाले इदं विशालपोताश्रयः आसीत् । तत्र बहूनां जलयानानां यातायातः भवति स्म । विक्रमवर्षस्य सप्तदशशताब्द्यां विजयहीरसूरीश्वराचार्येण बहुभिः साधुभिः, साध्वीभिः च सह चातुर्मासत्रयं कृतम् आसीत् । हरिसुरीश्वराचार्यः मुगलशासकम् अकबर-इत्याख्यं प्रतिबोधितुं फतेपुर-सिक्री-स्थलं गतवान् । औरङ्गजेब-इत्याख्यस्य शासनकाले अयं पोताश्रयः नष्टः जातः । मुगल-मराठाशासकयोः वैरोद्धारे अस्य नगरस्य नाशः अभवत् । तस्मिन् नगरे सप्तदश जैनमन्दिराणि सन्ति । साम्प्रतं तत्र त्रीणि जैनमन्दिराणि सन्ति । चतुर्विंशतितीथङ्करेषु भगवतः पार्श्वनाथस्य श्वेतवर्णीया, पद्मासनस्था प्रतिमा स्थिता अस्ति [१०३]

कुम्भारिया-तीर्थम् (श्री आरासणतीर्थम् )

[सम्पादयतु]

इदं स्थलं भारतस्य गुजरात-राज्ये स्थितम् अस्ति । कुम्भारिया-ग्रामात् अम्बाजी-तीर्थस्थलं २.५ किलोमीटरमिते, आबुरोड-रेलस्थानकं २२ किलोमीटरमिते च दूरे स्थितम् अस्ति । आरासुरपर्वतशृङ्खलानां मध्ये इदं तीर्थं स्थितम् अस्ति । अस्य तीर्थस्य परितः श्वेतशैलानां खनयः सन्ति । गुजराती-भाषायां श्वेतशैलम् “आरस” इति उच्यते । अतः अस्य तीर्थस्य अपरं नाम आरासण अपि अस्ति । सम्पूर्णभारतस्य अत्यधिकाः जिनप्रतिमाः तत्र स्थितानां खनीनां श्वेतशैलैः निर्मिताः सन्ति ।

गुजरात-राज्ये अणहिलपुरे चौलुक्यशासकः भीमदेवः राजा आसीत् । तस्य विमलशाह इत्याख्यः महामात्यः आसीत् । एकादशशताब्द्यां विमलशाह इत्याख्येन कुम्भारिया-स्थले पञ्च मन्दिराणि निर्मापितानि । अम्बादेवी विमलशाह इत्याख्यस्य आराध्यदेवी, कुलदेवी च आसीत् । भगवतः नेमिनाथस्य अपि अधिष्ठात्रीदेवी अस्ति अम्बादेवी । उच्यते यत् – “अम्बादेव्याः मन्दिरम् अपि विमलशाह इत्याख्येन एव निर्मापितम् आसीत्” । विमलशाह इत्याख्येन निर्मापितानां मन्दिराणां संक्षिप्तपरिचयः अधः प्रदत्तः अस्ति [६८]

भगवतः नेमिनाथस्य मन्दिरम्

[सम्पादयतु]

कुम्भारिया-ग्रामे स्थितं भगवतः नेमिनाथस्य मन्दिरं त्रिभूमं वर्तते । तन्मन्दिरं विशालम्, उन्नतं च वर्तते । अस्य मन्दिरस्य स्थापत्यकला अपि विशिष्टा अस्ति । मन्दिरस्य प्रवेशद्वारादेव भगवतः नेमिनाथस्य प्रतिमायाः दर्शनं भवितुं शक्यते । गर्भगृहे भगवतः नेमिनाथस्य भव्यप्रतिमा स्थापिता अस्ति । रंगमण्डपे यक्षस्य प्रतिमा अपि स्थिता अस्ति । मन्दिरे अम्बादेव्याः विशालमूर्तिः अपि अस्ति ।

सभामण्डपे भगवतः आदिनाथस्य, पार्श्वनाथस्य च पुरातनप्रतिमा स्थापिता वर्तते । तत्रस्थाः जनाः नेमिनाथभगवन्तं युधिष्ठिरं, पार्श्वनाथभगवन्तं भीमं, आदीनाथभगवन्तम् अर्जुनं चेति सम्बोधयन्ति । मन्दिरे सुन्दरकलाकृतयः अपि सन्ति । मन्दिरस्य परिसरे ९४ स्तम्भाः सन्ति । तेषु २२ स्तम्भाः कलाकृतियुक्ताः सन्ति ।

भगवतः महावीरस्य मन्दिरम्

[सम्पादयतु]

भगवतः नेमिनाथस्य मन्दिरस्य पूर्वदिशि भगवतः महावीरस्य मन्दिरं स्थितम् अस्ति । रंगमण्डपस्य अन्तश्छदे सूक्ष्मकलाकृतिः दृश्यते । नेमिनाथस्य शोभायात्रायाः, साधूनां, चक्रवर्तिनः भरतस्य, बाहुबलिनः युद्धस्य इत्यादीनि चित्राणि सन्ति । भगवतः महावीरस्य प्रतिमा सार्धद्वि (२.५) हस्तमात्रात्मिका उन्नता वर्तते ।

भगवतः शान्तिनाथस्य मन्दिरम्

[सम्पादयतु]

भगवतः शान्तिनाथस्य मन्दिरम् अपि विशालं वर्तते । तस्मिन् मन्दिरे प्रवेशाय त्रीणि द्वाराणि सन्ति । तस्य मन्दिरस्य परितः षोडश देवालयाः स्थिताः सन्ति । मन्दिरस्य कलाकृतयः महावीरस्य मन्दिरम् इव वर्तते ।

भगवतः पार्श्वनाथस्य मन्दिरम्

[सम्पादयतु]

इदं मन्दिरं भगवतः नेमिनाथस्य मन्दिरम् इव विशालं, भव्यं च वर्तते । मन्दिरस्य स्तम्भाः, तोरणानि इत्यादीनि वस्तूनि दृष्टव्यानि । मन्दिरे भगवतः पार्श्वनाथस्य सुन्दप्रतिमा स्थापिता अस्ति ।

भगवतः सम्भवनाथस्य मन्दिरम्

[सम्पादयतु]

भगवतः नेमिनाथस्य मन्दिरस्य पश्चिमदिशि सम्भवनाथस्य मन्दिरं स्थितम् अस्ति । तत्र विशिष्टकलाकृतयः प्राप्यन्ते । मन्दिरे भगवतः सम्भवनाथस्य विशालप्रतिमा प्रस्थापिता अस्ति ।

राणकपुरम्

[सम्पादयतु]

भारतस्य राजस्थान-राज्यस्य पाली-मण्डले इदं नगरं स्थितम् अस्ति । जैनधर्मस्य मुख्येषु पञ्चमन्दिरेषु अन्यतमम् अस्ति इदं मन्दिरम् । इदं मन्दिरं चतुर्मुखं वर्तते । मन्दिरे भगवतः आदिनाथस्य दिव्यप्रतिमा विराजमाना अस्ति । नान्दिया-वासिनः सज्जनस्य कुंवरपालस्य पुत्रद्वयम् आसीत् । प्रथमः रत्नाशाह, अपरश्च धरणाशाह इति । द्वौ भ्रातरौ बुद्धिमन्तौ आस्ताम् । तस्मिन् समये कुम्भाराणा-नामकः राजा आसीत् । धरणाशाह इत्याख्यस्य वाक्पटुतां, कुशलतां, बुद्धिचातुर्यं च दृष्ट्वा कुम्भाराणा धरणाशाह इत्याख्याय राज्यस्य मन्त्रिपदं प्रदत्तवान् । समयान्तरे आचार्यसोमसुन्दरसूरिणः उपदेशानुसारं धरणाशाह इत्याख्यस्य जीवनं धार्मिकं जातम् । धरणाशाह इत्याख्यः द्वात्रिंशद्वर्षदेशीयः सन् चतुर्थं ब्रह्मचर्यव्रतम् आचरितम् आसीत् । धरणाशाह तीर्थयात्रां करोति स्म दानं यच्छति स्म च । एकदा स्वप्ने सः “नलिनी गुल्म विमान” इव देवप्रासादस्य रचनां कर्तुं प्रेरणां प्राप्तवान् । तेन कारणेन धरणाशाह इत्याख्येन कुम्भाराणा इत्यस्मात् भूमिः क्रीता । तत्र तेन एकं नगरं निवासितम् । कुम्भाराणा इत्यस्मात् भूमिः प्राप्ता, अतः तस्य नामाधारेण नगरस्य नाम राणकपुरम् इति कृतम् आसीत् ।

तत्र तेन चतुर्मुखमन्दिरं निर्मातुं सङ्कल्पः कृतः । अतः तेन सम्पूर्णराज्यस्य शिल्पिनः आहूताः । तेषु मुण्डार-ग्रामस्य देपा इत्याख्येन शिल्पिना निर्मितं मन्दिरस्य मानचित्रं धरणाशाहेन स्वीकृतम् । अनन्तरं चतुर्मुखमन्दिरं निर्मातुं वि. सं. १४४६ तमे वर्षे मन्दिरस्य निर्माणकार्यम् आरब्धम् । वि. सं. १४९६ तमस्य वर्षस्य फाल्गुन-मासस्य शुक्लपक्षस्य दशम्यां तिथौ आचार्यसोमसुन्दरसुरिणा मन्दिरस्य प्रतिष्ठा कारिता । मन्दिरस्य निर्माणकार्ये पञ्चाशद्वर्षाणि व्यतीतानि । अस्य मन्दिरस्य निर्माणं ४८००० पादावर्तमात्रात्मिकायां भूमौ अभवत् । अस्य मन्दिरस्य औन्नत्यं १०० पादोन्नतम् अस्ति ।

धरणाशाह सप्तभूमात्मकं मन्दिरं निर्मातुम् इच्छति स्म । अतः मन्दिरस्य आधारः अपि सप्तभूमात्मकः कारितः । किन्तु तस्य मृत्युकालः समीपे आसीत् । तेन कारणेन त्रिभूमात्मकं मन्दिरं निर्मापितम् । तदनन्तरम् आचार्यसोमसुन्दरसूरिणा वि. स. १४९६ तमस्य वर्षस्य फाल्गुन-मासस्य कृष्णपक्षस्य दशम्यां तिथौ मन्दिरस्य प्रतिष्ठा कृता । प्रतिष्ठामहोत्सवे बहवः आचार्या, साधवः समीपस्थाः नगरवासिनः च समुपस्थितवन्तः आसन् । तस्य मन्दिरस्य निर्माणकार्ये धरणाशाह इत्याख्येन पञ्चदशकोटिरूप्यकाणि निवेशितानि । तन्मन्दिरं बहुभिः नामभिः प्रसिद्धम् अस्ति । यथा – त्रैलोक्यदीपकः, त्रिभुवनविहारः, नलिनीगुल्मविमानम्, चतुर्मुख प्रासादः, धरणविहारः च इति ।

चतुर्मुखमन्दिरे आहत्य द्वादश शिखराणि सन्ति । तत्र द्विसप्ततिः जिनालयाः सन्ति । मन्दिरस्य परिसरे १४४४ स्तम्भाः, प्रत्येकं दिशि द्वात्रिंशत् तोरणानि, चतुर्दिक्षु चत्वारः विशालमण्डपाः च सन्ति । पञ्चदशशताब्द्यां रणकपुरं समृद्धनगरम् आसीत् । तस्मिन् समये जैनधर्मस्य बहवः जनाः, बहूनि मन्दिराणि च स्थितानि आसन् । किन्तु साम्प्रतं केवलं त्रीणि मन्दिराणि एव सन्ति [१०४]

केसरियाजीतीर्थम्

[सम्पादयतु]

भारतस्य राजस्थान-राज्यस्य उदयपुर-मण्डले धुलेव-नामकः ग्रामः स्थितः अस्ति । सः ग्रामः एव केसरियातीर्थं कथ्यते । अस्य तीर्थस्य स्थापना चतुर्दशशताब्द्याम् अभवत् । भगवतः ऋषभदेवस्य श्यामवर्णीया, पद्मासनस्था च प्रतिमा विराजमाना अस्ति । सा प्रतिमा मंशापूर्णा अस्ति इति मन्यते । अहमदाबाद-महानगरात् १९२ किलोमीटरमिते, उदयपुर-नगरात् ६६ किलोमीटरमिते च दूरे स्थितम् अस्ति इदं तीर्थम् ।

चतुर्विंशतितीर्थङ्करेषु विंशतितमस्य भगवतः मुनिसुव्रतनाथस्य शासनकाले अस्य मन्दिरस्य प्रतिमा रावणस्य मन्दिरे स्थिता आसीत् । तदा मन्दोदरीरावणौ तस्याः प्रतिमायाः भक्तिपूर्वकं पूजनं कुरुतः स्म । ततः परम् इयं प्रतिमा उज्जैन-नगर्यां स्थिता आसीत् । तत्र मयणासुन्दरीश्रीपालौ अपि भगवतः प्रतिमायाः पूजनं कुरुतः स्म । समयान्तरे इयं प्रतिमा एककिलोमीटरमिते दूरे प्रकटिता जाता ।

केसरियाजीतीर्थे प्रतिवर्षं फाल्गुन-मासस्य कृष्णपक्षस्य अष्टम्यां तिथौ उत्सवः आचर्यते । भगवतः विशालशोभायात्रा क्रियते । तस्मिन् महोत्सवे जनाः भगवतः केसरैः पूजां कुर्वन्ति । अस्मिन् तीर्थे द्विपञ्चाशत् जिनालयाः सन्ति । दूरादेव तेषां जिनालयानां शिखराणि दृश्यन्ते [१०५]

जैसलमेर-तीर्थं भारतस्य राजस्थान-राज्ये स्थितम् एकं प्राचीनं नगरम् अस्ति । जोधपुर-नगरात् रेलमार्गेण २८७ किलोमीटरमिते, पोकरण-नगरात् ११२ किलोमीटरमिते च दूरे स्थितम् अस्ति । इदं नगरं थर-मरुस्थलस्य समीपे स्थितम् अस्ति । अस्य नगरस्य शिल्पकला, स्थापत्यकला च सर्वत्र प्रसिद्धा अस्ति । ई. स. ११५६ तमे वर्षे यादववंशीयेन राज्ञा जैसलसिंग इत्याख्येन अस्य नगरस्य स्थापना कृता आसीत् । अतः अस्य नगरस्य नाम जैसलमेर इति कृतम् । नगरे दुर्गः अपि स्थितः अस्ति । अयं प्राचीनतमेषु दुर्गेषु अन्यतमः दुर्गः वर्तते । दुर्गं परितः पञ्चदश पादोन्नता पाषाणयुता भीत्तिः अस्ति । दुर्गेऽस्मिन् प्राचीनाः प्रासादाः, जैनमन्दिराणि, वैष्णवमन्दिराणि च सन्ति ।

जैसलमेर-नगरे प्राचीनग्रन्थानां सङ्ग्रहालयः अपि वर्तते । अतः एव इदं नगरं विश्वप्रसिद्धम् अस्ति । तत्र प्रत्येकस्य विषयस्य, प्रत्येकस्याः भाषायाः पुस्तकानि, प्राचीनहस्तलेखितप्रतयः, ग्रन्थाः च सन्ति । केचन ग्रन्थाः स्वर्णाक्षरैः, चित्रैः च सज्जीकृताः सन्ति । तत्र ताडपत्रस्य ग्रन्थाः अपि सन्ति । तेषु ग्रन्थषु एकः ग्रन्थः ३४ इन्चमितः दीर्घः अस्ति । अतः एव इदं नगरं विश्वप्रसिद्धम् अस्ति । जनाः भ्रमणार्थं तत्र गच्छन्ति [१०६]

नागेश्वरतीर्थम्

[सम्पादयतु]

तीर्थमिदं भारतस्य राजस्थान-राज्यस्य झालावाड-मण्डलान्तर्गतं स्थितम् अस्ति । आलोट-ग्रामात् ८ किलोमीटर्मितं, चौमहला-ग्रामात् १५ किलोमीटरमिते, रतलाम-नगरात् ९० किलोमीटरमिते, चित्तौडगढ-नगरात् १७० किलोमीटरमिते च दूरे स्थितम् अस्ति इदं नागेश्वरतीर्थम् ।

तत्र चतुर्विंशतितीर्थङ्करेषु अन्यतमस्य भगवतः नागेश्वरपार्श्वनाथस्य नीलवर्णीया प्रतिमा स्थिता अस्ति । तस्याः प्रतिमायाः औन्नत्यं ४२० से.मी. मितम् अस्ति । भगवतः पार्श्वनाथस्य प्रतिमा ११०० वर्षप्राचीना अस्ति इति मन्यते । पुरा तस्मिन् मन्दिरे कोऽपि व्यवस्थापकः नासीत् । केवलम् एकः सन्यासी तत्र निवसति स्म । किन्तु प्रतिमा पूजाविहीना एव आसीत् । अनन्तरम् आचार्यधर्मसागरस्य, आचार्याभयसागरस्य च प्रेरणया जैनसङ्घेन सन्यासिनः तत्तीर्थं प्राप्तम् । अनन्तरं वि. सं. २०२६ तमस्य वर्षस्य वैशाख-मासस्य कृष्णपक्षस्य दशम्यां तिथौ शनिवासरे अष्टादशाभिषेकविधिना भगवतः नागेश्वरपार्श्वनाथस्य पूजा कृता । तत्र भगवतः शान्तिनाथस्य, महावीरस्य च प्रतिमे अपि स्तः । जैनसङ्घेन तीर्थस्य जीर्णोद्धारं कृत्वा आचार्यचन्द्रोदयसूरीश्वरस्य सान्निध्ये वि. सं. २०३७ तमस्य वर्षस्य वैशाख-मासस्य शुक्लपक्षस्य षष्ठ्यां तिथौ प्रतिष्ठा कृता । भगवतः प्रतिमायाः आकारेण, पाषाणेन च प्रतिमायाः प्राचीनतायाः ज्ञानं भवति [१०७]

नाकोडातीर्थम्

[सम्पादयतु]

भारतस्य राजस्थान-राज्यस्य बाडमेर-मण्डले स्थितम् इदं नाकोडातीर्थम् । इदं स्थलं बालोतरा-रेलस्थानकात् १३ किलोमीटरमिते, जोधपुर-नगरात् ११० किलोमीटरमिते, राणकपुर-नगरात् २३० किलोमीटरमिते, जसोल-ग्रामात् ३ किलोमीटरमिते, मेवानगरात् १ किलोमिटरमिते च दूरे स्थितम् अस्ति । मन्दिरे भगवतः नाकोडापार्श्वनाथस्य ५८ सेण्टीमीटरमिता उन्नता श्यामवर्णीया पद्मासनस्था प्रतिमा अस्ति ।

वि. सं. ९०९ तमे वर्षे इदं नगरं विरमपुरम् इति नाम्ना प्रसिद्धम् आसीत् । तत्काले श्रावकाणां सङ्ख्या अपि अधिका आसीत् । नाकोर-नगरस्य समीपस्थस्य सिणदरी-ग्रामस्य तडागात् इयं प्रतिमा प्राप्ता । वि. सं. १४२९ तमे वर्षे आचार्योदयसूरीश्वरस्य निर्देशानुसारम् अस्याः प्रतिमायाः उत्सवपूर्वकं प्रतिष्ठा कृता । ततः कालात् अस्य तीर्थस्य नाम नाकोडा इति अभवत् । वि. सं. १५११ तमे वर्षे अस्य तीर्थस्य जीर्णोद्धारः अभवत् । तस्मिन् समये भगवतः भैरवस्य प्रतिमा समुद्भूता । आचार्यकीर्तिरत्नसूरिणा तस्याः प्रतिमायाः स्थापना कृता । नाकोडाभैरवः अस्य तीर्थस्य रक्षां करोति, भक्तानां मनोरथान् पूर्णान् करोति च । वि. सं. १५११, १५६४, १६३८, १८६५ तमे वर्षे अस्य तीर्थस्य जीर्णोद्धाराः अभवन् । नाकोडापार्श्वनाथस्य प्रतिमा अद्भूता, चमत्कारिणी च वर्तते । बहवः श्रद्धालवः दर्शनार्थं तत्र गच्छन्ति ।

मार्गशीर्ष-मासस्य कृष्णपक्षस्य दशम्यां तिथौ तत्र उत्सवः आचर्यते । उत्सवे भक्तानां सम्मर्दः भवति । भगवतः आदिनाथस्य, शान्तिनाथस्य चापि मन्दिराणि सन्ति । तीर्थस्य अधोगृहे द्वादशशताब्दीतः सप्तदशशताब्दीपर्यन्तस्य प्राचीनाः प्रतिमाः प्राप्यन्ते [१०८]

भारतस्य गुजरात-राज्ये स्थितम् इदं श्रीकर्णावतीतीर्थम् । साम्प्रतम् अहमदाबाद-महानगरम् इति नाम्ना विख्यातम् अस्ति । वि. सं. १४५४ तमे वर्षे अहमदशाह इत्याख्यः राजा आसीत् । तेन साबरमती-नद्याः तटे अहमदाबाद-नगरम् निवासितम् । तस्मिन् समये पाटन-नगरं गुजरात-राज्यस्य राजधानी आसीत् । किन्तु अहमदशाह इत्याख्येन राज्ञा अहमदाबाद-इतीदं नगरं राजधानीत्वेन उद्घोषितम् । वि. सं. १४६८ तमे वर्षे वैशाख-मासस्य कृष्णपक्षस्य सप्तम्यां तिथौ पुष्य-नक्षत्रे अहमदाबाद-नगरस्य स्थापना कृता । राज्ञा अहमदशाह इत्याख्येन सर्वप्रथमं भद्रदुर्गं स्थापितम् आसीत् ।

पुरा अस्य नगरस्य विभिन्नानि नामानि आसन् । यथा – दशमशताब्द्याम् आशावल (आशावल्ली), एकादशशताब्द्यां कर्णावतीनगरी चेति नाम्ना प्रसिद्धम् आसीत् । वि. सं. ११३१ तमे वर्षे कर्णावती-नगरी जैनधर्मस्य प्रसिद्धकेन्द्रम् आसीत् । तदा बहुभिः जनैः जैनमन्दिराणि निर्मापितानि आसन् । तदा भगवतः पार्श्वनाथस्य विशालमन्दिरम् अपि आसीत् । उदयनमन्त्रिणा उदयनविहार-नामकस्य मन्दिरस्य निर्माणं कारितम् आसीत् । सान्तुमन्त्रिणा विशालजैनमन्दिरम् निर्मापितम् । पेथडशाह इत्याख्येन मन्त्रिणा ग्रन्थालयस्य स्थापना कृता आसीत् । साम्प्रतम् अपि अहमदाबाद-महानगरे बहूनि जैनमन्दिराणि सन्ति । वि. सं. १७४६ तमे वर्षे अहमदाबाद-नगरे १७८ जैनमन्दिराणि आसन् । तत्र पञ्चाशत्सहस्राधिकं जैनश्रावकाणां गृहाणि अपि आसन् । साम्प्रतं ३०१ जैनमन्दिराणि, ११२ उपाश्रयाः, ४ धर्मशालाः, ४ भोजनालयाः च सन्ति [१०९]

साम्प्रतं भारतस्य राजधानी अस्ति देहली-महानगरम् । अस्य महानगरस्य भागद्वयम् अस्ति । देहली-महानगरम्, नूतनदेहली-महानगरं च । इदं महानगरं कलाक्षेत्रे, विद्याक्षेत्रे, व्यवसायक्षेत्रे इत्यादिषु सर्वेषु क्षेत्रेषु प्रगतिशीलम् अस्ति । पुरा पाण्डवैः स्वस्य राजधानीत्वेन इदं नगरं स्थापितम् । तदा “इन्द्रप्रस्थ”-इति नाम प्रदत्तम् । देहली-साम्राज्ये बहुभिः शासकैः शासनं कृतम् । स्वमत्यनुसारं तैः शासकैः नूतनानि नामानि प्रदत्तानि आसन् । यथा – शाहजहाम् इत्याख्येन शासकेन शाहजहांबाद इति नाम प्रदत्तम् आसीत् । किन्तु अन्ते देहली इति नाम एव प्रसिद्धम् अभवत् ।

यदा आङ्ग्लसर्वकारस्य शासनम् आसीत्, तदा आङ्ग्लैः कोलकाता-नगरं राजधानीत्वेन घोषितम् आसीत् । समयान्तरे ‘ज्यॉर्ज् पञ्चम’ इत्याख्येन आङ्ग्लशासकेन ई. स.१९११ तमस्य वर्षस्य दिसम्बर-मासस्य द्वादशे दिनाङ्के देहली-नगरं राजधानीत्वेन कृतम् । ई. स. १९७४ तमस्य वर्षस्य अगस्त-मासस्य पञ्चदशे दिनाङ्के देहली-महानगरं स्वतन्त्रभारतस्य राजधानी अभवत् ।

देहली-महानगरे सप्त जैनमन्दिराणि सन्ति ।

  1. “किनारी बाजार” इत्यत्र नवघराक्षेत्रे देहली-महानगरस्य बृहत्तमं जैनमन्दिरं वर्तते । तस्मिन् भगवतः सुमतिनाथस्य प्रतिमा प्रस्थापिता अस्ति । भगवतः वासुपूज्यस्य, शान्तिनाथस्य, सुपार्श्वनाथस्य, गौतमस्वामिनः, चक्रेश्वरीदेव्याः च मूर्तयः अपि मन्दिरे स्थिताः सन्ति । द्वितीये खण्डे भगवतः महावीरस्वामिनः, स्फटिकस्य नव मूर्तयः, द्वे मूर्ती श्यामवर्णीये, द्वे मूर्ती श्वेतवर्णीये च सन्ति । तृतीयखण्डे भगवतः पार्श्वनाथस्य श्यामवर्णीया प्रतिमा अस्ति । चतुर्थखण्डे तिस्रः युग्मपादुकाः स्थिताः सन्ति ।
  2. चेलीपुरी-क्षेत्रे भगवतः सम्भवनाथस्य मन्दिरं स्थितम् अस्ति । तस्मिन् मन्दिरे पाषाणस्य अष्टमूर्तयः, धातोः एकोनविंशतिः मूर्तयः च सन्ति । मन्दिरस्य भीत्तौ, निश्छदि च कलाकृतयः अपि दृश्यन्ते ।
  3. अनारकली-क्षेत्रे लाला हजारीमल इत्याख्यस्य गृहम् अस्ति । तद्गृहमेव जैनमन्दिरं विद्यते । तत्र भगवतः शान्तिनाथस्य प्रतिमा वर्तते । इतः परं स्फटिकस्य एकादश मूर्तयः अपि सन्ति ।
  4. चीराखाना-क्षेत्रे भगवतः पार्श्वनाथस्य मन्दिरं वर्तते । तस्मिन् मन्दिरे गौतमस्वामिनः अपि मूर्तिः स्थिता अस्ति ।
  5. जोगीवाडा-क्षेत्रे ‘सरदारसिंग झवेरी’ इत्यस्य गृहं जैनमन्दिरं विद्यते । तत्र भगवतः शान्तिनाथस्य प्रतिमा स्थिता अस्ति ।
  6. हैदरकली-क्षेत्रे ‘लाला कनुजी माथुमल’ इत्याख्यस्य गृहम् अस्ति । तद्गृहमेव जैनमन्दिरं विद्यते । तस्मिन् मन्दिरे भगवतः पार्श्वनाथस्य धातोः प्रतिमा स्थिता अस्ति । इतः परम् अपि स्फटिकस्य मूर्तयः, नीलवर्णीयाः मूर्तयः च सन्ति ।
  7. कुतुबमिनार-स्थलस्य समीपे दादावाडी इति स्थलम् अस्ति । मन्दिरे पूजनाय व्यवस्था अस्ति । तत्र भगवतः नेमिनाथस्य, ऋषभदेवस्य च जैनमन्दिरे स्तः ।

वि. सं. २०४५ तमस्य वर्षस्य माघ-मासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ, ई. स. १९८९ तमस्य वर्षस्य फरवरी-मासस्य दशमे दिनाङ्के (१०/०२/१९८९) अस्य मन्दिरस्य प्रतिष्ठा अभवत् । अयं चतुर्मुखप्रासादः अस्ति । तस्मिन् प्रासादे भगवतः वासुपूज्यस्य, पार्श्वनाथस्य, ऋषभदेवस्य, मुनि सुव्रतनाथस्य च ३५ इन्च्-मात्रात्मिकाः प्रतिमाः सन्ति । मन्दिरे पद्मावतीदेव्याः प्रतिमा अपि विद्यते । देहली-महानगरे बहूनि वीक्षणीयस्थलानि सन्ति । यथा – रक्तदुर्गं (Red Fort), जन्तरमन्तर, संसद्भवनम्, केन्द्रीयसचिवालयः, राष्ट्रपतिभवनम्, कुतुबमिनार, बिरला हाउस, बिरला-मन्दिर, अशोकस्तम्भः, प्राचीनदुर्गं, प्राणिसङ्ग्रहालयः, राष्ट्रीयसङ्ग्रहालयः, रेलसङ्ग्रहस्थानम्, राष्ट्रीयकलास्थलं, भारतद्वारं, लोहस्तम्भः, शान्तिवनं, विजयघट्टः च [११०]

आग्रा-नगरं भारतस्य उत्तरप्रदेश-राज्ये स्थितम् एकम् ऐतिहासिकस्थलं वर्तते । इदं नगरं यमुनानद्याः तटे स्थितम् अस्ति । ‘ताजमहल’ नामकाय भवनाय इदं नगरं विश्वविख्यातम् अस्ति । यदा मुगलशासकः अकबर इत्याख्यः आग्रा-नगरस्य राजा आसीत्, तदा तेन जैनाचार्यस्य श्रीहीरविजयसूरिणः विद्वत्ता श्रुता आसीत् । अतः अकबर इत्याख्यः तस्य जैनाचार्यस्य दर्शनं कर्तुम् ऐच्छत् । अकबर-इत्याख्येन राज्ञा जैनाचार्याय फतेहपुर सिक्री-नगरम् आगन्तुं पत्रं प्रेषितम् । तदा आचार्येण सङ्घस्य अनुमतिं प्राप्य शिष्यैः सह विहारः कृतः । किञ्चित्समयान्तरे आचार्यः फतेहपुर सिक्रि-नगरं प्राप्तवान् । सः वि. सं. १६३९ तमस्य वर्षस्य ज्येष्ठ-मासे आग्रा-नगरं प्राप्तवान् । आग्रानगरस्य उपाश्रये श्रीहीरविजयसूरिणा विश्रामः कृतः । अकबर आचार्यं मेलितुम् उपाश्रयं गच्छति स्म ।

श्रीहीरविजयसूरिणा आग्रा-नगरे बहूनां जैनमन्दिराणां प्रतिष्ठा कृता । आग्रा-नगरे मानसिंह इत्याख्यः सज्जनः आसीत् । तेन ‘रोशन मोहल्ला’ नामके क्षेत्रे पार्श्वनाथस्य भगवतः मन्दिरं निर्मापितम् आसीत् । वि. सं. १६३९ तमे वर्षे तस्य मन्दिरस्य प्रतिष्ठा अपि श्रीहीरविजयसूरिणा एव कृता आसीत् ।

राजा अकबर जैनाचार्यात् प्रभावितः जातः । अतः अकबर-राज्ञा पर्युषणपर्वणि श्रावण-मासस्य कृष्णपक्षस्य दशमीतिथेः भाद्रपद-मासस्य शुक्लपक्षस्य षष्ठीतिथिपर्यन्तं जीवहिंसा प्रतिबन्धिता । अकबर-राज्ञा राज्यसभायां श्रीहीरविजयसूरिः “जगद्गुरुः” इति उपाधिना सम्मानितः । अकबर-राज्ञा राज्यस्य ग्रन्थभण्डारः अपि आचार्याय प्रदत्तः । तस्य ग्रन्थभण्डारस्य “अकबरीया ग्रन्थ भण्डार” इति नाम प्रदत्तम् । मुगलशासकस्य ‘जहांगीर’ इत्याख्यस्य मन्त्रिणा ‘कुंवरपाल लेढा’ इत्याख्येन भगवतः श्रेयांसनाथस्य भव्यमन्दिरम् अपि निर्मापितम् आसीत् । आचार्यश्रीहीरविजयसूरिणः शिष्याः जहांगीर, शाहजहाम् इत्येतयोः धर्मगुरुत्वेन आसन् ।

आग्रा-नगरे एकादशजैनमन्दिराणि सन्ति । तद्यथा – प्रथमं रोशनमोहल्ला-क्षेत्रे भगवतः पार्श्वनाथस्य मन्दिरं वर्तते । द्वितीयं रोशनमोहल्ला-क्षेत्रे भगवतः सिमन्धरस्वामिनः मन्दिरं वर्तते । तृतीयं नमकमंडी-क्षेत्रे भगवतः शान्तिनाथस्य मन्दिरं वर्तते । चतुर्थं हीगकीमंडी-क्षेत्रे भगवतः नेमिनाथस्य मन्दिरं विद्यते । पञ्चमं मोतीकटरा-क्षेत्रे सूरप्रभस्वामिनः मन्दिरम् अस्ति । षष्ठं मोतीकटरा-क्षेत्रे भगवतः पार्श्वनाथस्य मन्दिरं विद्यते । सप्तमं मोतीकटरा-क्षेत्रे भगवतः वासुपूज्यस्वामिनः मन्दिरं विद्यते । अष्टमं मोतीकटरा-क्षेत्रे भगवतः आदीश्वरस्य मन्दिरं विद्यते । नवमं बेलनगञ्ज-क्षेत्रे भगवतः सुपार्श्वनाथस्य मन्दिरम् अस्ति । दशमं दादावाडी-क्षेत्रे भगवतः महावीरस्वामिनः मन्दिरं स्थितम् अस्ति । एकादशं बेलन-गञ्जक्षेत्रे भगवतः आदीश्वरस्य मन्दिरं विद्यते । इतः परम् अपि रोशनमोहल्ला-क्षेत्रात् ३ किलोमीटरमिते दूरे आचार्यश्रीहीरविजयसूरिणः समाधिः अपि वर्तते [१११]

बुद्धगया

[सम्पादयतु]

राजगृह-नगरात् ६९ किलोमीटरमिते दूरे स्थितम् अस्ति बुद्धगया-तीर्थम् । गया-स्थलात् बुद्धगया-तीर्थं १२ किलोमीटरमिते दूरे स्थितमस्ति । बुद्धगया-तीर्थं निरञ्जन-नद्याः तटे स्थितम् अस्ति । तस्याः नद्याः अपरं नाम फाल्गु अपि अस्ति । गौतमबुद्धेन तत्रैव तपस्या कृता आसीत् । बोधीवृक्षस्य अधः एव तेन सम्पूर्णज्ञानं प्राप्तम् । पिप्पलवृक्षः बोधीवृक्षत्वेन गण्यते । तत्र महाबोधी-मन्दिरं वर्तते । तस्य मन्दिरस्य औन्नत्यं १८० पादमितम् अस्ति । मन्दिरम् इदं द्विभूमम् अस्ति । तस्य मन्दिरस्य अधोगृहे भगवतः बुद्धस्य विशालप्रतिमा स्थिता अस्ति । मन्दिरस्य द्वितीये भूमे भगवतः बुद्धस्य मातुः मायादेव्याः प्रतिमा अपि विद्यमाना अस्ति । भगवतः बुद्धस्य मूलमन्दिरं प्राचीनतमं वर्तते । “ई. स. २८९ पूर्वम् अस्य मन्दिरस्य निर्माणम् अभवत्” इति मन्यते । मन्दिरस्यास्य जीर्णोद्धाराः अपि बहवः कृताः । मन्दिरस्य पृष्ठभागे बोधीवृक्षः अपि अस्ति । नेपाल-देशेन, बर्मा-देशेन, जापान-देशेन, थाईलेण्ड्-देशेन चेत्यादिभिः देशैः बुद्धगया-तीर्थे भगवतः बुद्धस्य मन्दिराणि निर्मापितानि सन्ति[११२]

श्रीगुणीयाजीतीर्थम्

[सम्पादयतु]

भारतस्य बिहार-राज्यस्य नालन्दा-मण्डले स्थितमिदं पवित्रं जैनतीर्थं श्रीगुणीयाजीतीर्थम् । इदं स्थलं गौतमस्वामिनः केवलज्ञानभूमिः अस्ति । अस्य तीर्थस्य समीपे नवादा-रेलस्थानकं वर्तते । नवादा-रेलस्थानकात् ३ किलोमीटरमिते, पावापुरी-तीर्थात् २० किलोमीटरमिते च दूरे स्थितम् अस्ति इदं तीर्थम् । तत्र गुणशील-नामकं वनम् आसीत् । अतः एव तस्य नाम गुणीयाजी अभवत् । भगवता महावीरेण बहुभ्यः जनेभ्यः श्रमणधर्मस्य दीक्षा प्रदत्ता ।

गौतमस्वामिनः मनसि महावीराय अत्यन्तम् आत्मीयता आसीत् । अतः तेन कारणेन गौतमस्वामी केवलज्ञानं प्राप्तुम् असमर्थः आसीत् । एकदा महावीरेण कस्मैचित् ब्राह्मणाय प्रतिबोधयितुं गौतमस्वामी प्रेषितः । गौतमस्वामी यदा पुनः आगच्छन् आसीत्, तदा मार्गे एव महावीरः निर्वाणस्य समाचारः प्राप्तः । तत्रैव लघुबाल इव रुदन् आसीत् । तस्मिन् समये कार्त्तिक-मासस्य शुक्लपक्षस्य प्रतिपत्तिथौ तस्मै केवलज्ञानम् अभवत् । तत्र एकः सरोवरः अपि अस्ति । सरोवरे जलमन्दिरं स्थितम् अस्ति । तस्मिन् जलमन्दिरे भगवतः महावीरस्वामिनः प्रतिमा स्थिता अस्ति । मन्दिरे भगवतः महावीरस्य, गौतमस्वामिनः च चरणपादुकाः अपि सन्ति । मन्दिरपरिसरे चतुर्दिक्षु लघुमन्दिराणि सन्ति । तेषु प्रथमे मन्दिरे विंशतेः तीर्थङ्कराणां श्यामवर्णीयाः चरणपादुकाः सन्ति । द्वितीये मन्दिरे भगवतः नेमिनाथस्य चरणपादुका अस्ति । तृतीये भगवतः ऋषभदेवस्य चरणपादुका, चतुर्थे भगवतः वासुपूज्यस्य चरणपादुका च अस्ति [११३]

क्षत्रियकुण्डतीर्थं (लछवाड)

[सम्पादयतु]

इदं तीर्थस्थलं भगवतः महावीरस्य कल्याणकत्रयस्य (च्यवनं, जन्म, दीक्षा च) भूमिः वर्तते । भगवता स्वस्य जीवनस्य त्रिंशद्वर्षाणि अत्रैव यापितानि । भारतस्य बिहार-राज्यस्य मुङ्गेर-मण्डले इदं तीर्थं स्थितम् अस्ति । लछवाड-ग्रामः सिङ्कदरा-ग्रामात् १० किलोमीटरमिते, गुणीयाजीतीर्थात् ५६ किलोमीटरमिते, पावापुरी-तीर्थात् ८१ किलोमीटरमिते च दूरे स्थितम् अस्ति । लछवाड-ग्रामात् क्षत्रियकुण्ड-तीर्थं समीपे एव अस्ति । अतः क्षत्रियकुण्ड-तीर्थं लछवाड इति नाम्ना एव प्रसिद्धम् अस्ति ।

लछवाडा-ग्रामे भगवतः महावीरस्य प्राचीनमन्दिरम् अपि स्थितम् अस्ति । तस्मिन् मन्दिरे पाषाणस्य एका मूर्तिः, धातुनिर्मिते द्वे मूर्ती च स्तः । लछवाड-ग्रामात् क्षत्रियकुण्डतीर्थं ५ किलोमीटरमिते दूरे अस्ति । तत्र भगवतः च्यवनकल्याणकस्य, जन्मकल्याणकस्य, दीक्षाकल्याणकस्य च मन्दिराणि सन्ति । तेषु मन्दिरेषु अपि भगवतः महावीरस्य प्रतिमाः प्रस्थापिताः सन्ति । इदं तीर्थं पर्वतस्य समीपे वर्तते । लघुजलप्रपाताः अपि तत्र सन्ति । महावीरस्य भ्रात्रा नन्दिवर्धनेन महावीरस्य ६० से.मी. मात्रात्मिका प्रतिमा निर्मापिता आसीत् । सा प्रतिमा मन्दिरे प्रस्थापिता अस्ति । समीपे बहूनि प्राचीनस्थलानि सन्ति । यथा – कुमारग्रामः, माहणकुण्डग्रामः, ब्राह्मणकुण्डग्रामः च [११४]

जियागञ्जतीर्थम्

[सम्पादयतु]

भारतस्य पश्चिमबङ्गाल-राज्यस्य कोलकाता-मण्डले जियागञ्ज-तीर्थं स्थितमस्ति । जियागञ्ज भारतस्य अन्तिमं स्थलं वर्तते । भारतस्य सीमायां स्थितम् अस्ति इदं स्थलम् । मुर्शीदाबाद-नगरात् ४ किलोमीटर्मितं दूरे स्थितम् अस्ति जियागञ्जतीर्थम् । इदं तीर्थं गङ्गा-नद्याः तटे स्थितम् अस्ति । तत्स्थलं जैनधर्मस्य धार्मिकस्थलेषु अन्यतमम् अस्ति । तत्र भगवतः सम्भवनाथस्य, भगवतः विमलनाथस्य, भगवतः आदिनाथस्य च मन्दिरं विद्यते । भगवतः वासुपूज्यस्वामिनः अपि मन्दिरम् अस्ति । तस्मिन् मन्दिरे बह्व्यः कलाकृतयः सन्ति । जियागञ्ज-तीर्थे जनसेवायै धर्मशाला, उपाश्रयः, भोजनशाला चापि अस्ति [११५]

महिमापुर-तीर्थम्

[सम्पादयतु]

महिमापुरं भारतस्य पश्चिम-बङ्गाल-राज्यस्य कोलकाता-मण्डले स्थितम् अस्ति । जियागञ्ज-रेलस्थानकात् इदं तीर्थं ४ किलोमीटरमिते दूरे अस्ति । तत्र महेताबराय-इत्याख्यः सज्जनः निवसति स्म । तस्य पूर्वजैः जनकल्याणाय कार्याणि कृतानि आसन् । ते सर्वे दानिनः आसन् । तैः महिमापुर-तीर्थे जैनमन्दिराणि अपि निर्मापितानि आसन् । मन्दिरेषु भगवतः पार्श्वनाथस्य, भगवतः सुमतिनाथस्य, भगवतः नेमिनाथस्य च श्यामवर्णीयाः प्रतिमाः सन्ति । तीर्थस्य समीपस्थे किरतबाग-क्षेत्रे भगवतः पार्श्वनाथस्य मन्दिरं विद्यते । तस्मिन् मन्दिरे भगवतः पार्श्वनाथस्य पाषाणनिर्मिता प्रतिमा अस्ति [११६]

काठगोला-तीर्थम्

[सम्पादयतु]

भारते स्थितस्य पश्चिमबङ्गाल-राज्यस्य जैनपञ्चतीर्थेषु काठगोला-तीर्थम् अन्यतमं वर्तते । इदं तीर्थं जियागञ्ज-तीर्थात् ३ किलोमीटरमिते दूरे स्थितम् अस्ति । विशालोद्यानस्य मध्ये इदं तीर्थं स्थितम् अस्ति । भगवतः आदिनाथस्य मन्दिरम् अस्ति । तस्मिन् मन्दिरे भगवतः आदिनाथस्य भव्यप्रतिमा प्रस्थापिता अस्ति । उद्याने विविधकलाभिः वस्तूनि निर्मापितानि सन्ति । इदं मन्दिरं महेताबकुंवरबा इत्यास्याः प्रेरणया लक्ष्मीपतिसिंहेन निर्मापितम् आसीत् । मन्दिरे रत्नयुताः, रजतयुताः, स्वर्णयुताः च प्रतिमाः सन्ति । उद्याने आचार्यजिनदतसूरिणः, जिनकुशलसूरिणः च चरनपादुकाः विद्यमानाः सन्ति । जैनधर्मस्य प्राचीनतमं मन्दिरम् इदं विद्यते [११७]

अजीमगञ्जतीर्थम्

[सम्पादयतु]

भारतस्य पश्चिमबङ्गाल-राज्यस्य कोलकाता-मण्डले इदं तीर्थस्थलं विद्यते । इदं तीर्थं पश्चिमबङ्गाल-राज्यस्य जैनपञ्चतीर्थेषु अन्यतमं वर्तते । गङ्गानद्यास्तटे स्थितम् अस्ति इदं जैनतीर्थम् । गङ्गानद्याः द्वयोः तटयोः जियागञ्जतीर्थम्, अजीमगञ्जतीर्थं च अस्ति । हावडा-नगरात् रेलमार्गेण अपि अजीमगञ्जप्राप्तुं शक्यते । तत्रत्यैः सज्जनैः, भूपतिभिश्च बहूनि मन्दिराणि निर्मापितानि आसन् । तैः तीर्थाणां जीर्णोद्धाराः अपि कारिताः ।

अजीमगञ्जतीर्थे मुख्यानि दश मन्दिराणि सन्ति । तानि यथा – प्रथमं सुमतिनाथस्य मन्दिरम् अस्ति । द्वितीयं भगवतः पार्श्वनाथस्य मन्दिरं विद्यते । तस्मिन् मन्दिरे भगवतः पार्श्वनाथस्य ३६ से. मी. मात्रात्मिका प्रतिमा विद्यमाना अस्ति । तृतीयं भगवतः नेमिनाथस्य मन्दिरं विद्यते । चतुर्थं सुमतिनाथभगवतः मन्दिरं स्थितम् अस्ति । पञ्चमं पार्श्वनाथभगवतः मन्दिरम् अस्ति । षष्ठं पद्मप्रभस्वामिनः मन्दिरं स्थितम् अस्ति । सप्तमं सम्भवनाथस्य मन्दिरम् अस्ति । तस्मिन् मन्दिरे भगवतः सम्भवनाथस्य प्रतिमा भव्या अस्ति । तत्र भगवतः मल्लिनाथस्य हरितवर्णीया प्रतिमा अपि अस्ति । अष्टमं श्यामवर्णीयस्य भगवतः पार्श्वनाथस्य मन्दिरं विद्यते । नवमं भगवतः महावीरस्य मन्दिरम् अस्ति । दशमं भगवतः शान्तिनाथस्य मन्दिरं स्थितमस्ति [११८]

भारतस्य पश्चिमबङ्गाल-राज्ये कोलकाता-महानगरं स्थितम् अस्ति । विश्वस्मिन् इदं नगरं बहुप्रसिद्धं वर्तते । देहली-महानगरात् इदं नगरं १४७४ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं नगरं विश्वस्य बृहत्तमेषु महानगरेषु अन्यतमं वर्तते । अस्य नगरस्य जनसङ्ख्या सर्वाधिका अस्ति । ई. स. १९११ तमवर्षपर्यन्तं कोलकाता-महानगरं ब्रिटिश्-सर्वकारसमये भारतस्य राजधानी आसीत् ।

कोलकाता-महानगरे बहूनि जैनमन्दिराणि सन्ति । तानि – प्रथमं तुलापटी-क्षेत्रे भगव्तः शान्तिनाथस्य जिनालयः अस्ति । तस्मिन् जिनालये भगवतः आदिनाथस्य प्रतिमा प्रस्थापिता अस्ति । द्वितीयं धर्मतल्ला-क्षेत्रे बाबुसीतापचन्द इत्यस्य गृहम् एव जैनमन्दिरम् अस्ति । तत्र भगवतः शान्तिनाथस्य, भगवतः आदिनाथस्य च रत्नमयी प्रतिमा अस्ति । अपरं च प्राचीनग्रन्थानां सङ्ग्रहः अपि अस्ति । तृतीयं केनीगस्ट्रीट्-क्षेत्रे भगवतः महावीरस्य, भगवतः आदिनाथस्य, भगवतः शान्तिनाथस्य च प्रतिमाः सन्ति । चतुर्थं माणेकतल्ला-क्षेत्रे वि. सं ‘गणेशीलाल कपूरचन्द’ इत्याख्येन निर्मितं जैनमन्दिरं विद्यते । पञ्चमं माणेकतल्ला-क्षेत्रे वि. सं. १९२४ तमस्य वर्षस्य ‘सुखलाल झवेरी’ इत्याख्येन निर्मितं जैनमन्दिरं विद्यते । षष्ठम् ‘अपरसरक्युलर्’-क्षेत्रे वि. सं. १९२३ तमस्य वर्षस्य “बाबु रायबद्रीदास” इत्याख्येन निर्मितं जैनमन्दिरं विद्यते । कोलकाता-महानगरस्थेषु जैनमन्दिरेषु इदं मन्दिरम् अद्भुतं वर्तते । तस्मिन् मन्दिरे भव्यकलाकृतयः सन्ति । आग्रा-नगरस्य ‘रोशनमोहल्ला’-क्षेत्रस्य प्राचीनमन्दिरस्य अधोगृहात् भगवतः शीतलनाथस्य ७० से. मी. उन्नता प्रतिमा प्राप्ता । सा एव प्रतिमा कोलकाता-महानगरे आनीय प्रस्थापिता । सप्तमं राय बद्रीदास इत्याख्यस्य मन्दिरस्य समक्षम् एव भगवतः चन्द्रप्रभस्वामिनः मन्दिरं विद्यते । अष्टमं राय बद्रीदास इत्याख्यस्य मन्दिरस्य उद्यानस्य समक्षं भगवतः महावीरस्य मन्दिरम अस्ति । तत्र तडागः, धर्मशाला च वर्तते । नवमं ‘बडा बाजार’-क्षेत्रे भगवतः शान्तिनाथस्य मन्दिरं विद्यते । दशमं ‘बरतोला स्ट्रीट्’-क्षेत्रे ‘हीरालाल पन्नालाल’ इत्याख्यस्य गृहे एव केशरियाभगवतः मन्दिरं स्थितमस्ति । एकादशं शीखहरपाडा-क्षेत्रे ‘हीरालाल मुकीम’ इत्याख्यस्य गृहे भगवतः पार्श्वनाथस्य मन्दिरं विद्यते । द्वादशं ‘मुर्गीहट्’-क्षेत्रे माधवलाल इत्याख्यस्य गृहं भगवतः सम्भवनाथस्य मन्दिरम् अस्ति । त्रयोदशं भवानीपुरे अपि जैनमन्दिरं विद्यते । चतुर्दशं बेलगछिया-क्षेत्रे दिगम्बरसम्प्रदायस्य भगवतः पार्श्वनाथस्य भव्यमन्दिरं स्थितम् अस्ति[११९]

अष्टापदतीर्थम्

[सम्पादयतु]

अष्टापदतीर्थं जैनतीर्थेषु अन्यतमं वर्तते । तत्र भगवता ऋषभदेवेन पोष-मासस्य कृष्णपक्षस्य त्रयोदश्यां तिथौ अनशनं कृत्वा बहुभिः मुनिभिः सह निर्वाणं प्राप्तम् आसीत् । भगवतः ऋषभदेवस्य पुत्रेण भरतचक्रवर्तिना तत्र रत्नपीठं निर्मापितम् । तस्योपरि सुवर्णमन्दिरं निर्मापितम् । मन्दिरे भगवतः ऋषभदेवस्य प्रतिमा प्रस्थापिता । तस्य मन्दिरस्य नाम ‘सिंहनिषधा’ इति दत्तम् । तत्र स्तुपत्रयं निर्मापितम् आसीत् ।

जिनप्रभसूरिणा विविधतीर्थकल्पे प्रदत्तम् अस्ति यत् अयोध्या-नगर्याः द्वादशयोजनदूरे कैलाश-नामकः पर्वतः स्थितः अस्ति, तदेव अष्टापदतीर्थम् अस्ति । सः पर्वतः अष्टयोजनोन्नतः विद्यते । तत्र पाषाणाः श्वेतवर्णीयाः सन्ति । अतः सः पर्वतः धवलगिरिः इति नाम्ना अपि प्रसिद्धम् अस्ति । अष्टापद-तीथे रावण-मन्दोदरीभ्यां कृतानां भक्तिसङ्गीतनाटकानाम् अपि उल्लेखः प्राप्यते [१२०]

श्री अम्बिकादेवी-तीर्थम्

[सम्पादयतु]

पुरा सौराष्ट्र-देशे रैवतगिरिः आसीत् । तस्य दक्षिणदिशि कुबेर-नामकं नगरं स्थितम् आसीत् । तस्मिन् नगरे देवभट्ट-नामकः ब्राह्मणः निवसति स्म । देवल-नामिका तस्य भार्या आसीत् । देवभट्टस्य सोमभट्ट-नामकः पुत्रः आसीत् । यदा सोमभट्टः विवाहयोग्यः अभवत्, तदा तस्य विवाहम् अम्बिका-नामिकया कन्यया सह अकारयत् । देवभट्टः जैनधर्मानुयायी आसीत् । किन्तु यदा सः मृतः जातः, तदा तस्य गृहे जैनधर्मस्य अपि नाशः अभवत् । अनन्तरं देवभट्टस्य कौटुम्बिकाः यदा श्राद्धं भवति स्म, तदा काकेभ्यः पिण्डं यच्छन्ति स्म । एकदा श्राद्धदिने विविधानि व्यञ्जनानि निर्मितानि । तस्मिन् दिवसे केचन साधवः तत्र समागताः । साधून् दृष्ट्वा अम्बिका अतिप्रसन्ना जाता । तया भावपूर्वकं सर्वेभ्यः साधुभ्यः भोजनं कारितम् । तेन कारणेन अम्बिकायाः मनसि प्रसन्नता समुद्भूता । तस्मात् कारणात् अम्बिकया बहुपुण्यम् उपार्जितम् । किन्तु यदा अम्बिकायाः श्वश्रूः, पतिश्च तस्याः खिन्नौ अभवताम् । अनन्तरम् ताभ्याम् अम्बिका ताडयित्वा निष्कासिता । अम्बिका स्वस्य पुत्रद्वयेन सह गृहात् निर्गतवती । सा दानं प्राप्तुं रैवतगिरिं प्रति गच्छन्ती आसीत् । मार्गे तस्याः पुत्रौ बुभुक्षया, पिपासया च पीडितौ आस्ताम् । तदैव मार्गे अम्बिकया आम्रवृक्षः, सरोवरश्च दृष्टः । आम्रफलानि भुंक्त्वा, जलं च पीत्वा तैः वृक्षस्याधः एव विश्रामः कृतः ।

अम्बिकां गृहात् निष्कास्य देवल यदा भोजनं पक्तुं भोजनशालां प्राविशत्, तदा भोजनशालायां तया स्वर्णमयानि पात्राणि दृष्टानि । तद्दृष्ट्वा सा आश्चर्यम् अन्वभवत् । त्वरितमेव तया अम्बिकां पुनः आनेतुं सोमभट्टाय आदेशः प्रदत्तः । सोमभट्टः अम्बिकामानेतुं धावितः । किन्तु अम्बिका विचारितवती यत् – “सोमभट्टः ताडयितुम् आवाहयति” इति । अतः सा पुत्रौ नीत्वा कूपे पतिता । तेन तेषां मृत्युः अभवत् । सोमभट्टः अपि कूपे पतितवान् । तस्यापि मृत्युः अभवत् । मरणान्तरम् अम्बिका देवीस्वरूपेण समुद्भूता । सोमभट्टः अम्बिकादेव्याः वाहनस्वरूपेण सिंहस्वरूपेण समुद्भूतः । अतः सा अम्बिकादेवीत्वेन तत्र स्थिता । साम्प्रतं जनाः तत्र दर्शनार्थं गच्छन्ति [१२१]

तालध्वजगिरि (तलाजा)

[सम्पादयतु]

भारतस्य गुजरात-राज्यस्य भावनगर-मण्डले इदं तालध्वजगिरितीर्थं स्थितम् अस्ति । तलाजी-नद्याः, शत्रुञ्जीनद्याः च तटे तलाजा-ग्रामः स्थितः अस्ति । सिद्धाचलस्य पञ्चतीर्थानि सन्ति । तानि - १ तलाजा. २ महुवा, ३ दाठा, ४ भावनगरं, ५ घोघा च । इदं तीर्थम् अपि अन्यतमं वर्तते । गुजरात-राज्यस्य नरसिंह महेता इत्याख्यस्य जन्मभूमिः अस्ति तलाजा-ग्रामः । तीर्थमिदं शत्रुञ्जयगिरिराजस्य शिखरत्वेन मन्यते । अस्य पर्वतस्य औन्नत्यं ३२० पादोन्नतं वर्तते । इदं तीर्थम् अतीव प्राचीनं मन्यते । चतुर्विंशतितीर्थङ्करेषु भगवतः ऋषभदेवस्य ज्येष्ठपुत्रः चक्रवर्ती भरतः यात्रायै गतवान् आसीत् । तेन तत्र मन्दिरं निर्मापितम् आसीत् ।

चीनदेशीयः ह्वेनसाङ्ग्-नामकः यात्रिकः यदा भारतभ्रमणाय आगतवान् आसीत्, तदा सः तालध्वजगिरिम् अपि गतवान् । तेन स्वस्य टिप्पणीपुस्तिकायाम् अपि अस्य तीर्थस्य उल्लेखः कृतः । द्वादशशताब्द्यां तत्र कुमारपालेन मन्दिराणि निर्मापितानि आसन् । अपि च त्रयोदशशताब्द्यां वस्तुपालत्तेजपालाभ्यां भगवतः आदिनाथस्य मन्दिरं निर्मापितम् आसीत् । वि. सं. १८७२ तमस्य वर्षस्य वैशाख-मासस्य शुक्लपक्षस्य त्रयोदश्यां तिथौ अस्य तीर्थस्य अन्तिमः उद्धारः अभवत् । अस्य पर्वतस्य पृष्ठभागे षड्त्रिंशत् गुहाः, स्तम्भाः च सन्ति । इमाः गुहाः राज्ञः अशोकस्य शासनकाले बौद्धधर्मस्य प्रचारार्थं बौद्धसाधुभ्यः निवासाय निर्मापिताः । बौद्धसाधवः बौद्धधर्मस्य प्रचारार्थम् एकोनविंशति (१९) वर्षाणि यावत् न्यवसन् ।

पर्वते गुरुमन्दिरम् अपि स्थितम् अस्ति । तस्मिन् मन्दिरे गौतमस्वामिनः, सुधर्मास्वामिनः, जम्बूस्वामिनः, हेमचन्द्राचार्यस्य, कुमारपालस्य इत्यादीनां मूर्तयः सन्ति । तलाजा-ग्रामे मन्दिरद्वयं वर्तते । तयोः मन्दिरयोः भगवतः शान्तिनाथस्य, भगवतः मल्लिनाथस्य च प्रतिमा अस्ति । ग्रामे धर्मशाला, भोजनशाला, उपाश्रयाः चापि सन्ति [१२२]

भारतस्य गुजरात-राज्ये भावनगरं विद्यते । पुरा अस्य नाम वडवा इति आसीत् । किन्तु वि. सं. १७७९ तमे वर्षे भावसिंह इत्याख्यः राजा आसीत् । तेन वि. सं. १७७९ तमस्य वर्षस्य अक्षयतृतीयायां तिथौ भावनगर-नामकं नगरं निवासितम् । सिन्धुतटे स्थितम् इदं भावनगरम् । इदं नगरं धार्मिकप्रवृत्तेः केन्द्रम् अस्ति । भावनगरे बहवः जैनधर्मानुयायिनः सन्ति । भावनगरस्य मध्यभागे भगवतः आदिनाथस्य भव्यमन्दिरं स्थितम् अस्ति । भावनगरे चतुर्दशाधिकानि जैनमन्दिराणि सन्ति । भावनगरात् बहिः अपि भगवतः महावीरस्य सुन्दरं मन्दिरं विद्यमानम् अस्ति । तस्मिन् नगरे जैनधर्मस्य प्रचाराय बह्व्यः संस्थाः सन्ति । ताः - श्री जैनधर्म प्रचारक सभा, श्री आत्मानन्दजैन भुवन पुस्तकालयः, यशोविजयः ग्रन्थमाला, जैनकन्याशाला, जैनचिकित्सालयः, जैनबोर्ङिङ्ग्, जैनभोजनालयः, जैनधर्मशाला च इत्यादयः । पुनश्च जैनधर्मप्रचाराय जैनधर्मप्रकाशः, आत्मानन्दप्रकाशः, जैन इत्यादयः मासिकसाप्ताहिक्यः अपि प्रकाशयन्ते । अहमदाबाद-नगरात् रेलयानेन भावनगरं प्राप्तुं शक्यते [१२३]

सावत्थीतीर्थम् (बावळा)

[सम्पादयतु]

इदं तीर्थं भारतस्य गुजरात-राज्यस्य अहमदाबाद-मण्डले स्थितम् अस्ति । अहमदाबाद-मण्डले बावला-ग्रामः विद्यते । सावत्थीतीर्थं बावळा-ग्रामात् ४ किलोमीटरमिते, अहमदाबाद-नगरात् ३९ किलोमीटरमिते च दूरे अस्ति । इदं मन्दिरं २०० पाददीर्घं, २०० पादविस्तृतं, १०८ पादोन्नतं च भविष्यति । भगवतः सम्भवनाथस्य मुख्यजिनालयः अस्ति । तस्य मन्दिरस्य गर्भगृहं २१ चतुरस्रपादमितं वर्तते । तस्मिन् गर्भगृहे चतुर्विंशतितीथङ्करेषु तृतीयतीर्थङ्करस्य भगवतः सम्भवनाथस्य ५१ इन्चपरिमिता उन्नता प्रतिमा वर्तते । तत्र षड्महाधरप्रासादाः अपि सन्ति । प्रथमे महाधरप्रासादे पद्मावतीदेव्याः ५१ इन्चपरिमिता, अम्बादेव्याः ४१ इन्चपरिमिता, महालक्ष्मीदेव्याः ४१ इन्चपरिमिता च प्रतिमा अस्ति । द्वितीये महाधरप्रासादे भगवतः शान्तिनाथस्य २५ इन्चपरिमिता प्रतिमा विद्यते । तृतीये महाधरप्रासादे भगवतः शङ्खेश्वरपार्श्वनाथस्य २५ इन्चपरिमिता प्रतिमा प्रस्थापिता अस्ति । चतुर्थे महाधरप्रासादे भगवतः आदिनाथस्य २५ इन्चपरिमिता प्रतिमा स्थिता अस्ति । पञ्चमे महाधरप्रासादे भगवतः महावीरस्वामिनः २५ इन्चपरिमिता मूर्तिः विद्यते । षष्ठे महाधरप्रासादे गौतमस्वामिनः ३१ इन्चपरिमिता, सुधर्मास्वामिनः २५ इन्चपरिमिता, हेमचन्द्राचार्यस्य २५ इन्चपरिमिता च प्रतिमा विद्यते [१२४]

कलिकुण्डतीर्थम् (धोळका)

[सम्पादयतु]

भारतस्य गुजरात-राज्यस्य अहमदाबाद-मण्डले धोळका-ग्रामः स्थितः अस्ति । तस्य ग्रामस्य समीपे एव कलिकुण्डतीर्थं स्थितम् अस्ति । तस्मिन् तीर्थे भगवतः पार्श्वनाथस्य ३५ इन्चपरिमिता, श्वेतवर्णीया, पद्मासनस्था च प्रतिमा अस्ति । सा प्रतिमा २२०० वर्षपुरातना अस्ति । आचार्यश्रीविजयराजेन्द्रसूरिणः प्रेरणया अस्य मन्दिरस्य निर्माणं कारितम् आसीत् । वि. सं. २०३८ तमस्य वर्षस्य फाल्गुन-मासस्य तृतीयायां तिथौ आचार्यकनकप्रभसूरिणा अस्य तीर्थस्य प्रतिष्ठा कृता आसीत् । तदा बहवः श्रद्धालवः समुपस्थिताः आसन् । धवलकपुरम् इति धोळका-ग्रामस्य प्राचीनं नाम आसीत् । अयं ग्रामः महाभारतकालीनः वर्तते । पाण्डवाः वनवासे अस्मिन् ग्रामे एव न्यवसन् । पूर्वकाले अयं ग्रामः विकासशीलः, ऐश्वर्यसम्पन्नः च आसीत् । इदानीमपि तत्र प्राचीनावशेषाः प्राप्यन्ते । साम्प्रतं तत्र त्रीणि जैनमन्दिराणि सन्ति । जैनधर्मस्य आचार्यस्य जिनदत्तसूरिणः जन्म अपि वि. सं. ११३२ तमे वर्षे धोळका-ग्रामे अभवत् । वस्तुपाल-इत्याख्येन मन्त्रिणा भगवतः आदिनाथस्य मन्दिरं, उपाश्रयद्वयं च निर्मापितम् आसीत् । उदयन इत्याख्येन मन्त्रिणः पुत्रेण वाग्भट्टेन उदयनविहार इतीदं भव्यमन्दिरं निर्मापितम् आसीत् । माण्डवगढ-क्षेत्रस्य पेथडे इत्याख्येन महामन्त्रिणा अपि चतुर्दशशताब्द्याम् अस्मिन् तीर्थे मन्दिरं निर्मापितम् आसीत् । कलिकुण्डतीर्थे धर्मशालाः, उपाश्रयाः, भोजनालयाः च सन्ति । अस्य तीर्थस्य समीपे अपि जैनतीर्थानि सन्ति । तानि – सरखेजतीर्थं, कासीन्द्रातीर्थं, धंधुकातीर्थं च[१२५]

लायजातीर्थम्

[सम्पादयतु]

भारतस्य गुजरात-राज्यस्य कच्छ-मण्डले माण्डवी-ग्रामः स्थितः अस्ति । तस्मात् ग्रामात् १७ किलोमीटरमिते दूरे स्थितम् अस्ति इदं तीर्थम् । तीर्थेऽस्मिन् जैनधर्मस्य भव्यमन्दिरं विद्यते । तस्मिन् मन्दिरे चतुर्विंशतितीर्थङ्करेषु चतुर्विंशतितमस्य भगवतः महावीरस्वामिनः प्रतिमा प्रस्थापिता अस्ति । तस्याः प्रतिमायाः समीपे भगवतः ऋषभदेवस्य, अजितनाथस्य च प्रतिमा अपि अस्ति । वि. सं. १९७९ तमस्य वर्षस्य माघ-मासस्य शुक्लपक्षस्य एकादश्यां तिथौ ई. स. १९२३ तमस्य वर्षस्य जनवरी-मासस्य अष्टाविंशतितमे (२८) दिनाङ्के (२८-०१-१९२३) अस्य मन्दिरस्य प्रतिष्ठा अभवत् । मन्दिरस्य समक्षे धर्मशाला, भोजनालयः, उपाश्रयश्च अस्ति । अस्य तीर्थस्य समीपे अपि जैनतीर्थानि सन्ति । तानि – डुमरा, सांधाण, सुथरीतीर्थं च [१२६]

सुथरीतीर्थम्

[सम्पादयतु]

इदं तीर्थं भारतस्य गुजरात-राज्यस्य कच्छ-मण्डले स्थितम् अस्ति । सांधाण-तीर्थात् ९ किलोमीटर्मितं दूरे अस्ति इदं तीर्थम् । तत्र भगवतः पार्श्वनाथस्य मन्दिरं विद्यते । मन्दिरे भगवतः घृतकल्लोलपार्श्वनाथस्य प्रतिमा विद्यमाना अस्ति । सा प्रतिमा ३० इन्चपरिमिता, श्वेतवर्णीया, पद्मासनस्था च वर्तते । तन्मन्दिरं भव्यं, विशालं च अस्ति । वि. सं. १८९६ तमे वर्षे वैशाख-मासस्य शुक्लपक्षस्य अष्टम्यां तिथौ अस्य मन्दिरस्य प्रतिष्ठा अभवत् । तस्मिन् ग्रामे तस्याः प्रतिमायः चमत्काराः अपि अभवन् । उदेशी-नामकेन श्रावकेण इयं प्रतिमा प्राप्ता । तेन भगवतः प्रतिमा एकस्मिन् भाण्डगारे स्थापिता आसीत् । एकदा तेन भगवतः दर्शनार्थं भाण्डगारस्य द्वारम् उद्घाटितं, तदा भाण्डगारः खाद्यपदार्थैः परिपूर्णः दृष्टः । यदा अस्य मन्दिरस्य निर्माणानन्तरम् उत्सवः अभवत्, तदा भोजनावसरे एकस्मात् पात्रात् आवश्यकतानुसारं घृतस्य उपयोगं कुर्वन्तः आसन् । तथापि तस्मिन् पात्रे घृतस्य मात्रा अल्पा न जाता । तत्पात्रं घृतेन एव परिपूर्णम् आसीत् । ततः प्रभृतिः अयं भगवान् पार्श्वनाथः “घृतकल्लोल” इति नाम्ना एव प्रसिद्धः जातः । इतः अपि एका कथा अस्ति यत् – केभ्यश्चित् वर्षेभ्यः प्राक् अस्मिन् ग्रामे अनावृष्टिः आसीत् । सर्वत्र जलाभावः आसीत् । तेन कारणेन जनाः त्रस्ताः अभवन् । तदा केनचित् श्रावकेण रात्रौ स्वप्ने देवीसङ्केतः प्राप्तः । अपरस्मिन् दिने स्वप्नानुसारं तस्यां भूमौ तेन श्रावकेण गर्तः कृतः । ततः पर्याप्तमात्रायां जलं निर्गतम् । अनेन प्रकारेण भगवतः प्रतिमायाः चमत्कारस्य बह्व्यः कथाः सन्ति । अस्मिन् मन्दिरे बहूनि शिखराणि सन्ति । तेन कारणेन इदं मन्दिरं विशिष्टं दृश्यते । मन्दिरे भगवतः कुन्थुनाथस्य, भगवतः ऋषभदेवस्य, गौतमस्वामिनः, पद्मावत्याः च प्राचीनप्रतिमा अस्ति । सुथरीतीर्थे यात्रिकेभ्यः धर्मशालाः, भोजनालयाः, व्याख्यानभवनानि, ज्ञानमन्दिराणि च सन्ति [१२७]

भारतस्य गुजरात-राज्यस्य कच्छ-मण्डले भुज-नगरं स्थितम् अस्ति । इदं नगरं तेरातीर्थात् ८७ किलोमीटरमिते, अहमदाबाद-महानगरात् ४११ किलोमीतरमिते, राजकोट-नगरात् २३१ किलोमीटरमिते, सुरेन्द्रनगरात् २७१ किलोमीटरमिते च दूरे स्थितम् अस्ति । नगरमिदम् अतीव प्राचीनम्, ऐतिहासिकं च अस्ति । नगरे ५८० पादोन्नतः दुर्गः अस्ति । सः दुर्गः “भुजियो किल्लो” इति नाम्ना ज्ञायते । तस्मिन् दुर्गे भुजियानागस्य मन्दिरम् अपि विद्यते । नगरे त्रीणि जैनमन्दिराणि सन्ति । तानि – प्रथमं वाणियावाड-क्षेत्रे भगवतः शान्तिनाथस्य मन्दिरं, द्वितीयं वाणियावाड-क्षेत्रे भगवतः चिन्तामणीपार्श्वनाथस्य मन्दिरं, तृतीयं वाणीयावाड-क्षेत्रे एव भगवतः आदिनाथस्य मन्दिरं च स्थितम् अस्ति । नगरात् बहिः अपि भगवतः सम्भवनाथस्य, घण्टाकर्णमहावीरस्य च मन्दिरं स्थितम् अस्ति । अस्य नगरस्य समीपे कोटेश्वरतीर्थं, अञ्जार-तीर्थं, गान्धीधाम-तीर्थं च स्थितम् अस्ति [१२८]

कावीतीर्थम्

[सम्पादयतु]

भारतस्य गुजरात-राज्यस्य भरुच-मण्डले स्थितमिदं कावीतीर्थम् । अस्य अपराणि नामानि अपि सन्ति । यथा – कापीका, कङ्कावटी च । वि. सं. ८८३ तमे वर्षे अस्य तीर्थस्य निर्माणम् अभवत् । वि. सं. १६४९ तमे वर्षे “बाढुक शेठ” इत्याख्येन अस्य तीर्थस्य जीर्णोद्धारं कृत्वा नूतनं मन्दिरं निर्मापितम् । आचार्यविजहीरसुरीश्वरस्य शिष्येण विजयसेनसूरीश्वरेण अस्य मन्दिरस्य प्रतिष्ठा कृता । तस्मिन् मन्दिरे भगवतः आदिनाथस्य प्रतिमा प्रस्थापिता आसीत् । “बाढुक शेठ” इत्याख्यस्य पत्नी हीराबाई इत्याख्या स्वस्याः पुत्रवधूना वीराबाई इत्याख्यया सह कावीतीर्थस्य यात्रायै समागता । तदारभ्य इदं तीर्थं श्वश्रूपुत्रवध्वोः मन्दिरं कथ्यते । भरुच-नगरात् ७५ किलोमीटरमिते दूरे स्थितम् अस्ति कावीतीर्थम् । कावीतीर्थं समुद्रतटे स्थितम् अस्ति । अतः प्राचीनकाले अत्र व्यापारार्थं बहवः जनाः निवसन्ति स्म । तत्र निवसत्सु जनेषु सर्वाधिकाः जैनधर्मानुयायिनः आसन् [१२९]

छाणीतीर्थम्

[सम्पादयतु]

भारतस्य गुजरात-राज्यस्य वडोदरा-मण्डले छाणी-ग्रामः स्थितः अस्ति । वडोदरा-महानगरात् ६ किलोमीटरमिते, अहमदाबाद-महानगरात् ११४ किलोमीटरमिते च दूरे अस्ति इदं छाणीतीर्थम् । पुरा वडोदरा-राज्ये सयाजीराव-इत्याख्यस्य राज्ञः शासनम् आसीत् । राज्यस्य रक्षणार्थं चतुरङ्गी-सेना निवसति स्म । यत्र सेना निवसति स्म, तत्र सैनिकानाम् आपूर्तये व्यापारिकाः व्यापारं कुर्वन्ति स्म । तत्स्थलं सेनावासः कथ्यते । हिन्दीभाषायां “छावनी” इति शब्दः प्रयुज्यते । “छावनी” इति शब्दस्य अपभ्रंशत्वात् “छाणी” इति शब्दः अभवत् । तदारभ्य इदं तीर्थं “छाणी” इति नाम्ना प्रख्यातम् ।

इदं स्थलम् ऐतिहासिकं विद्यते । प्राचीने काले छाणी-तीर्थे पञ्च जिनालयाः आसन् । तेषु जिनालयेषु एकः जिनालयः द्विभूमः आसीत् । तस्य जिनालयस्य निर्माणं हेमचन्द्राचार्यस्योपदेशानुसारं राज्ञा कुमारपालेन कारितम् आसीत् । साम्प्रते छाणी-तीर्थे भगवतः शान्तिनाथस्य जिनालयः स्थितः अस्ति । वि. सं. २०५१ तमस्य वर्षस्य माघ-मासस्य कृष्णपक्षस्य षष्ठ्यां तिथौ मङ्गलवासरे ई. स. १९९५ तमस्य वर्षस्य फरवरी-मासस्य एकविंशतितमे दिनाङ्के (२१-०२-१९९५) भगवतः शान्तिनाथस्य जिनालयस्य शताब्दिमहोत्सवः आचरितः । तस्मिन् महोत्सवे बहुभिः जनैः दीक्षा अङ्गीकृता [१३०]

भारतस्य गुजरात-राज्यस्य महेसाणा-मण्डले स्थितम् इदं महुडी-तीर्थम् । गुजरात-राज्यस्य प्रमुखजैनतीर्थेषु अन्यतमम् अस्ति इदं तीर्थम् । अस्मिन् तीर्थे भूमिखनने बहवः पुरातनावशेषाः लब्धाः । तैः अवशेषैः ज्ञायते यत् – “पुरा महुडी-ग्रामे जैनमन्दिराणि आसन्” । यतः तेषु अवशेषेषु द्विसहस्रवर्षपुरातना प्रतिमा प्राप्ता । तस्यां द्विसहस्रप्राचीनः लेखः अपि अस्ति । साम्प्रतं भगवतः पद्मप्रभोः भव्यमन्दिरं स्थितमस्ति । तस्य मन्दिरस्य प्रतिमा अपि प्राचीना एव अस्ति । वि. सं. १९७४ तमे वर्षे आचार्यबुद्धिसागरसूरीश्वरस्य निर्देशानुसारं तस्य मन्दिरस्य प्रतिष्ठा अभवत् ।

अस्य मन्दिरस्य समीपे भगवतः घण्टाकर्णमहावीरस्य मन्दिरम्, आचार्यबुद्धिसागरसूरीश्वरस्य गुरुमन्दिरं च स्थितम् अस्ति । घण्टाकर्णमहावीरः द्विपञ्चाशद्वीरेषु त्रिंशत्तमः वीरः अस्ति । घण्टाकर्णमहावीरः पूर्वभवे आर्यक्षेत्रे तुङ्गभद्रनाम्नः क्षत्रियः आसीत् । सः सतीनां, बालिकानां च रक्षणं करोति स्म । अतः अयं जैनशासनस्य रक्षकदेवत्वेन गण्यते । पूर्वभवे सः शस्त्रत्वेन धनुर्बाणानाम् उपयोगं करोति स्म । अतः साम्प्रतम् अपि मन्दिरे घण्टाकर्णमहावीरस्य प्रतिमा धनुर्बाणैः युता अस्ति । भगवतः प्रतिमा फलदायिका अस्ति । भगवते घण्टाकर्णमहावीराय सुखडी-व्यञ्जनम् अतीव रोचते स्म । अतः मन्दिरे भगवते सुखडी-व्यञ्जनस्य नैवेद्यं निवेद्यते । तद् सुखडी-व्यञ्जनं कोऽपि मन्दिरपरिसराद् बहिः नेतुं न शक्नोति । महुडी-तीर्थे निवासाय धर्मशाला, भोजनालयः, उपाश्रयः च अस्ति । पीलवाई-ग्रामात् ५ किलोमीटरमिते, विजापुर-ग्रामात् १० किलोमीटरमिते, आगलोड-ग्रामात् २४ किलोमीटरमिते च दूरे स्थितम् अस्ति इदं महुडी-तीर्थम् । साम्प्रतम् अपि तत्र प्रतिदिवसं सहस्राधिकयात्रिकाः दर्शनार्थं गच्छन्ति [१३१]

भारतस्य गुजरात-राज्यस्य साबरकांठा-मण्डले हिम्मतनगरम् अस्ति । इदं नगरं जैनतीर्थत्वेन अपि ज्ञायते । पञ्चदशशताब्द्याम् अस्य तीर्थस्य महत्त्वम् अधिकम् आसीत् । पुरा जैनानुयायिनां जनसङ्ख्या अपि अधिका आसीत् । तस्मिन् काले जैनधर्मस्य बहूनि मन्दिराणि आसन् । साम्प्रतं भगवतः महावीरस्य जिनालयः विद्यते । तद् मन्दिरं प्राचीनम् अस्ति । मन्दिरे भगवतः महावीरस्य ३५ इन्चपरिमिता प्राचीना प्रतिमा वर्तते ।

हिम्मतनगरे “फतेचन्द मोतीचन्द केशरीयाजी” इत्याख्यः सज्जनः आसीत् । तेन यात्रायै सङ्घः रचितः । सः अपि सङ्घेन सह यात्रां कर्तुं गतवान् । यात्रायाः अनन्तरं पुनरागमने सति सङ्घजनाः मार्गे अभापुर-ग्रामस्य प्रगाढवने विश्रामं कृतवन्तः । तत्रत्यं जैनमन्दिरं जीर्णम् अभवत् । तस्मिन् मन्दिरे भगवतः आदिनाथस्य ५१ इन्चपरिमिता प्रतिमा स्थिता आसीत्, अन्याः चतस्रः प्रतिमाः अपि आसन् । ताः प्रतिमाः प्राचीनाः सन्ति । आचार्यधर्मसूरीश्वरस्य प्रेरणया ताः पञ्च प्रतिमाः हिम्मतनगरे आनीताः । अनन्तरं ताः पञ्च प्रतिमाः भगवतः महावीरस्य जिनालये प्रस्थापिताः [१३२]

सीमन्धरस्वामीतीर्थम् (महेसाणा)

[सम्पादयतु]

भारतस्य गुजरात-राज्ये महेसाणा-तीर्थम् अस्ति । इदं तीर्थं द्वादशशताब्द्याः पूर्वम् एव स्थितम् अस्ति । अहमदाबाद-महानगरात् ७६ किलोमीटरमिते दूरे अस्ति इदं महेसाणातीर्थम् । अस्मिन् तीर्थे पञ्चदश जैनमन्दिराणि सन्ति । तेषु मन्दिरेषु प्राचीनतमं भगवतः मनमोहनपार्श्वनाथस्य मन्दिरम् अस्ति । महेसाणा-नगरे भगवतः सीमन्धरस्वामिनः मन्दिरम् अपि विद्यते । तद् मन्दिरं विशालं, भव्यं च अस्ति । मन्दिरेऽस्मिन् यात्रिकेभ्यः भोजनाय भोजनशाला, निवासाय धर्मशालाः, उपाश्रयाः च सन्ति । यात्रिकाणां कृते तु महत्सौकर्यकरम् अस्ति इदं महेसाणा-तीर्थम् । सीमन्धरस्वामी जम्बूद्वीपस्य महाविदेहक्षेत्रे तीर्थङ्करत्वेन् व्यचरत् । तस्य पिता राजा श्रेयांसः, माता च सत्यकीदेवी आसीत् । तस्य पत्नी रुक्ष्मणीदेवी आसीत् । भगवतः सीमन्धरस्वामिनः कल्याणकचतुष्टयं (च्यवनं, जन्म, दीक्षा, केवलज्ञानं च ) महेसाणा-तीर्थे अभवत् । अतः इदं तीर्थं सीमन्धस्वामीतीर्थम् इति नाम्ना अपि विख्यातम् अस्ति ।

वि. सं. २०२८ तमे वर्षे वैशाख-मासस्य शुक्लपक्षस्य षष्ठ्यां तिथौ आचार्यकैलाससागरसूरीश्वरस्य प्रेरणया इदं तीर्थं प्रतिष्ठापितम् । अस्य मन्दिरस्य स्थापत्यकला, कलाकृतयः च विशिष्टाः सन्ति । भारते अन्यत्र कुत्रापि एतावत् विशालं मन्दिरं नास्ति । मन्दिरे भगवतः सीमन्धरस्वामिनः प्रतिमा १४५ इन्चपरिमिता, पद्मासनस्था, श्वेतवर्णीया च वर्तते । मन्दिरस्य प्रवेशद्वारे “सीमन्धरस्वामीमोक्षप्रवेशद्वारम्” इति उल्लिखितम् अस्ति । तद्दृष्ट्वा एव जनाः आनन्दिताः भवन्ति । तीर्थम् इदं जैनधर्मस्य प्रधानकेन्द्रेषु अन्यतमम् अस्ति । बह्वः श्रद्धालवः, यात्रिकाः दर्शनार्थं तत्र गच्छन्ति । ये जनाः दूरतः एव मन्दिरं दृष्ट्वा आकृष्टाः भवन्ति । मन्दिरस्य निर्माणशैली अपि नयनानन्दकरी अस्ति । निर्माणशैलीं दृष्टुम् एव जनाः तत्र गच्छन्ति । अस्य मन्दिरस्य ध्वजः दूरादेव दृश्यते । अतः आकृष्टाः जनाः अपि मन्दिरं दर्शनार्थं गच्छति । अनेन कारणेन इदं मन्दिरं गुजरात-राज्ये न, अपितु सम्पूर्णे भारते प्रसिद्धम् अस्ति [१३३]

बाह्यानुबन्धाः

[सम्पादयतु]

सन्दर्भाः

[सम्पादयतु]
  1. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ – 74-80
  2. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१७५-१७६
  3. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ – 81-84
  4. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ – 85-89
  5. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२८०-२८१
  6. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२८१-२८२
  7. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -89-91
  8. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२८१
  9. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -92-94
  10. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -95-97
  11. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१७६-१७७
  12. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -९८-१०२
  13. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२६८
  14. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१०३-१०४
  15. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१०४-११०
  16. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२८३-२८५
  17. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१११-११५
  18. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२७८-२७९
  19. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -११५-११६
  20. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२६७-२६८
  21. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -११७-१२०
  22. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२६९-२७१
  23. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१२१-१२३
  24. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -३००
  25. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१२३-१२५
  26. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१२५-१२९
  27. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -३०६-३०७
  28. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१२९-१३४
  29. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२८६-२८८
  30. ३०.० ३०.१ जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१३५-१३६
  31. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२९०-२९२
  32. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१३७-१४०
  33. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ - ३०८
  34. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२९४-२९७
  35. ३५.० ३५.१ जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१४०-१४२
  36. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ - २९७
  37. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१४७-१४८
  38. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१४८-१४९
  39. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१४९
  40. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१५०-१५२
  41. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१५२-१५३
  42. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१५३-१६०
  43. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१६१-१६५
  44. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१६६-१६८
  45. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१६९-१७१
  46. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१७२-१७३
  47. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१७५-१७९
  48. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ – १८०-१८४
  49. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१८४-१८५
  50. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ – १८५-१८८
  51. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१८९-१९१
  52. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१९१-१९४
  53. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१९४-१९५
  54. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१९५-१९७
  55. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१९८-१९९
  56. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२०२-२०६
  57. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२०७
  58. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२०८
  59. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२०८-२११
  60. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१७६
  61. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१६२
  62. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२१२-२१५
  63. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -३२२-
  64. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२२०-२२४
  65. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२२४-२२७
  66. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२२८-२२९
  67. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२३०-२३१
  68. ६८.० ६८.१ भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१७८
  69. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२३१-२३४
  70. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१३६-१३८
  71. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१३९
  72. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१४३-१४५
  73. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१४६
  74. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१४७-१५०
  75. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१२०-१२१
  76. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१५१-१५२
  77. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१५२-१५६
  78. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१७
  79. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -३४
  80. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -११४
  81. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२५७-२६०
  82. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१२६-१३२
  83. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१३५
  84. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२६१
  85. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१३९
  86. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१५३
  87. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२६२-२६३
  88. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२६४-२६६
  89. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१८९
  90. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२६७-२६८
  91. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२६९
  92. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२७०-२७२
  93. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२७३-२७६
  94. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ - २७६-२७८
  95. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२७९-२८१
  96. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२८२-२८३
  97. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२८४
  98. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२७५
  99. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२८६
  100. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२८७
  101. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२८८
  102. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२८९
  103. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१६१
  104. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१९५
  105. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ - २०१
  106. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२०१
  107. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२०४
  108. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२०५
  109. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२०७
  110. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२५९-२६३
  111. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२६४-२६६
  112. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२९८
  113. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२९८-२९९
  114. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -३००-३०३
  115. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -३०८-३०९
  116. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -३०९
  117. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -३०९-३१०
  118. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -३१०-३११
  119. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -३११
  120. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -३१४
  121. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -३१४
  122. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -११६
  123. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -११९
  124. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१२२
  125. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१२५-१२६
  126. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१२५-१४७-१४८
  127. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१४८
  128. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१५४-१५६
  129. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१६०
  130. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१६७
  131. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१६९
  132. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१७१
  133. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१७५
{{bottomLinkPreText}} {{bottomLinkText}}
जैनतीर्थानि
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?