For faster navigation, this Iframe is preloading the Wikiwand page for हेळवनकट्टे गिरियम्मा.

हेळवनकट्टे गिरियम्मा

हेळवनकट्टे गिरियम्मा श्रेष्ठा कीर्तनकारी । कर्णाटकराज्यस्य धारवाडमण्डलस्य राणेबेन्नूरु एतस्याः जन्मस्थानम् । सामान्यतः अष्टादशशतकस्य मध्यभागे (क्रि.श. १७५०तमे काले जीवितवती) एषा जन्म प्राप्तवती । एतस्याः पितुः नाम "बिष्टप्पदीक्षितः" माता "तुङ्गम्म" । दम्पत्योः बहुकालं सन्तानं नासीत् । तिरुपतेः वेङ्कटेश्वरस्य दर्शनानन्तरं पुत्रीजननम् अभवत् । अतः तस्याः नाम गिरियम्म् (गिरिपुत्री) इति अकरोत् । एषा हेळवनकट्टे रङ्गनाथं पूजयन्ती आसीत् । एषा श्रीरङ्गं लिङ्गं चापि पूजयन्ती आसीत् । सर्वे एतस्याः विषये भक्तिमन्तः आसन् । एतया लिखितानि गीतानि इदानीम् अपि जनाः भक्त्या गायन्ति ।

बाल्यम्

[सम्पादयतु]

बाल्ये एव गिरियम्मा स्तोत्रपाठेषु सोत्राणि पठति स्म पूजाकार्येषु साहाय्यम् आचरति स्म । अस्याः चतुर्थे वयसि माता दिवङ्गता । कञ्चित्कालानन्तरं पिता अपि दिवङ्गतः । गिरियम्मा पितृव्यस्य वात्सास्याश्रये संवर्धिता । यौवने एषा देवतासङ्कीर्तनं कुर्वती नृत्यन्ती भाववशा भवति स्म । कुलबान्धवैः सह कदाचित् मलेबेन्नूरु रङ्गनाथस्वामिनः मन्दिरं गतवती । उडुपियात्रायं गच्छतः गोपालदास्य दर्शनम् अकस्मात् प्राप्तवती ।

विवाहः

[सम्पादयतु]

तत्कालीनसम्प्रदायानुगुणं गिरियम्मायाः बाल्ये एव विवाहः अभवत् । मलेबेन्नूरुग्रामस्य शानुभोगकृष्णप्पस्य पुत्रः "तिप्परसः" एतां परिणीतवान् । किन्तु गिरियम्मायाः मनः रङ्गनाथस्वामिनि एव स्थिरा अभावत् । लौकिकोपभोगात एषा विरता आसीत् । तस्य मनः ज्ञात्वा पतिः तस्यः प्रवृत्तिं न विरोधितवान् । किन्तु श्वश्रुवः पीडा प्रतिदिनं वर्धमाना आसीत् । अन्ते गिरियम्मा एव अनुपमां कन्याम् अन्विष्य तिप्परसस्य द्वितीयविवाहं कारितवती ।

उपलब्धिः

[सम्पादयतु]

आध्यात्मिकपथे गच्छन्ती हेळवनकट्टे गिरियम्मा रङ्गनाथस्वामिनः दर्शनार्थं पुरुधा अगच्छाति स्म । महाभक्तायाः गिरियम्मायाः आशीर्वादेन बहूनां श्रद्धालूनां जीवनसमस्याः परिहृताः अभवन् । बाल्ये कदाचित् उडुपीगमनमार्गे दर्शनम् अनुगृहीतवान् गोपालदासः कालान्तरे पुनः उडुपीमार्गे गच्छन् गिरियम्मां दृष्ट्वा बालगोपालस्य विग्रहं दत्त्वा अनुगृह्य। हेळवनकट्टे रङ्ग इति अङ्कितेन देवतासङ्किर्तनानि रचियितुं तां सूचितवान् । मन्त्रालयस्य मठाधीशः श्री सुमतीन्द्रः यदा मलेबेन्नूरु आगतवान् तदा गिरियम्मायै तीर्थानुग्रहं तस्याः विरोधिनः निषेधितन्तः । किन्तु करुणालुः स्वामी सुमतीन्द्रः तीर्थं दत्तवान् ।

रङ्गनाथस्वामिनः मूर्तेः अङ्गुलीयकं यदा नष्टं तदा चटकया प्राप्तिः, मृतशिशोः पुनर्जीवनम्, अन्धबालस्य दृष्टिः इत्याद्यः अलौकिकाः लीलाः गिरियम्मा कृतवतीति प्रतीतिः अस्ति । कदाचित् तस्याः ग्रामे तीव्रः क्षामः आपतितः तदा अस्याः गानेन वृष्टिः आगता इति अपि वदन्ति ।

जलसमाधिः

[सम्पादयतु]

होन्नाळि इति ग्रामस्य समीपे तुङ्गभाद्रानद्याः तटे कम्मारकट्टे इति ग्रामः अस्ति । कदाचित् श्रावणशुद्धपञ्चमदिने गिरियम्मा प्रवाहे जलसमाधिं गता । तस्मिन् स्थले सोपानानि मारुतिमन्दिरम् अपि सा एव निर्मितवती इति प्रतीतिः । हेळवनकट्टे श्री लक्ष्मीरङ्गनाथदेवालयः भारतस्य कर्णाटकराज्यस्य दावणगेरेमण्डलस्य हरिहरोपमण्डलस्य कोमारनहळ्ळि प्रदेशे अस्ति ।

साहित्यम्

[सम्पादयतु]

क्रि.श. १२७५ तमे काले नरहरितीर्थेन आरब्धस्य दाससहित्यपरम्परायाः अन्तिमकटकः । गिरियम्मा न केवलं देवतासङ्कीर्तनानि किन्तु सप्तविशेषकृतयः अपि रचितवती ।

  • कृष्णकोरवञ्जि
  • ब्रह्मकोरवञ्जि
  • उद्दाळिकनकथे
  • सीताकल्याण
  • शङ्करगण्डन हाडु
  • चन्द्रहासन कथे

सन्दर्भाः

[सम्पादयतु]
{{bottomLinkPreText}} {{bottomLinkText}}
हेळवनकट्टे गिरियम्मा
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?