For faster navigation, this Iframe is preloading the Wikiwand page for विजयदासः.

विजयदासः

विजयदासः (Vijaya dasa) श्रेष्ठः कीर्तनकारः । अध्यात्मिकक्षेत्रे धार्मिकपरम्परायां च हरिदासपरम्परा , विशेषतया दासपरम्परा महती अस्ति । आनन्ददायकानि नीतिबोधकतत्त्वशास्त्राणि दत्तवद्भिः श्रीमद् आनन्दतीर्थभगवत्पादाचार्यैः नरहरितीर्थैः च आरभ्य ,श्रीपादराजस्य नेतृत्वे पुनश्चेतना भूतवा , श्री व्यासगुरुसार्वभौमस्य दिव्यमार्गदर्शने पुरन्दरदासः, कनकदासः इत्यादि हरिदासाः जगति भगवत् स्वरूपं सामान्यजनानां कृते बोधिता , तन्मूलकेन सर्वे ज्ञानं लभेरन् इति आशा,भव्येतिहासपरम्परा च हरिदासपम्परापन्थायाः अस्ति । बहुवर्षपर्यन्तं सौम्येन , मौनेने , गुप्तगामिनीरीत्या एषा हरिदासपरम्परा इति, गङ्गाप्रवाहः देवांशसम्भूतेन,भृगुवंशस्थेन विजयदासेन पुनश्चेतनं अप्राप्नोत् । अपरोक्षज्ञानिनां गणमेव निर्मितवान् विजयदासः विभूतिपुरुषः भूत्वा मानवकुलस्य प्रकाशमार्गं सूचितवान्। सहजवैराग्यमूर्तिः, त्रिकालज्ञानी सः तस्य अनुभावानुभूतिं कीर्तना,भजना इत्यदिरूपेषु जनानां पुरतः स्थाप्य, लोकाः सन्मार्गे गच्छेयुः इति इष्टवान्।

विजयदासः (कन्नडभाषा : ವಿಜಯದಾಸ) क्रि.श. १६८२ तः क्रि.श.१७५५तमवर्षपर्यन्तं जीवितः कश्चित् हरिदासपथस्य प्रमुखेषु अन्यतमः । कर्णाटाकराज्यस्य रायचूरुमण्डलस्य मान्वी उपमण्डले चीकलपल्ली ग्रामे शा.श १६०४ (क्रि.श १६८२)तमे वर्षे रुधिरोध्गारी संवत्सरे जन्म प्राप्तवान् । एतस्य पुरातनं नाम "दासप्पः" इति । एतस्य पितुः नाम "श्रीनिवासप्पः" मातुः नाम "कूसम्मा" इति । स्वस्य षोडषे वयसि अरळम्मा इति कन्यकाम् अवरयत् । विजयदासस्य त्रिंशत् तमे वर्षे एकस्मिन् दिने स्वप्ने पुरन्दरदासः प्रत्यक्षः भूत्वा एतं दासकूटे योजितवान् इति आभासः अभवत् । अतः विजयदासः दासः अभवत् । कर्णाट्कसङ्गीतस्य पितामहः पुरन्दरदासः हरिदासदीक्षां दत्त्वा "विजयविठलः" इति अङ्कितमपि दत्तवान् । एतस्य पद्येषु विजयविठलः इति अङ्कितम् अस्ति । एतस्य पद्यानां दाससाहित्ये महत्वस्थानमस्ति । एतस्य शिष्यवर्गे तिम्मण्णदासः मोहनदासः इत्यादयः सन्ति । शा.श. १६७७ (क्रि.श १७५५) तमे वर्षे कार्तिकशुक्लदशम्यां तिथौ तिप्पगेर्यां परन्धाम प्राप्तवान् ।

विजयदासः "२५०००"सुळादि उगभोगान अरचयत् । हरिदासपथस्य गोपालदासः विजयदासस्य शिष्यः । आन्ध्रप्रदेशराज्यस्य चिप्पगिरौ श्रीविजयदासरकट्टे इति ख्यातम् अस्य निर्याणस्य स्थानमस्ति । प्रतिवर्षं कार्तिकशुक्लदशम्यां विजयदासस्य आराधनम् आचर्यते ।

पञ्चरत्नसुळादयः

[सम्पादयतु]
  • नरसिंहसुळादिः ।
  • दुर्गासुळादिः ।
  • कपिलसुळादिः ।
  • धन्वन्तरिसुळादिः ।
  • मुख्यप्राणसुळादिः ।

मुख्यप्राणदेवस्य रचना

[सम्पादयतु]

पवमान पवमान जगद प्राणा सङ्करुषण ।
भवभयारण्या दहना पवना ॥
 
श्रवणवे मोदलाद नवविध भकुतिय ।
तवकदिन्दलि कोडु कविजन प्रिया ॥

हेम कच्चुट उपवीत धरिप मारुता ।
कामादि वर्गरहिता ।
व्योमादि सर्वव्यापूजिता सतत निर्भीता रामचन्द्रन निजदूता ।
यामयामके निन्फ़्नाराधिपुदके ।
कामिपे एनगिदु नेमिसि प्रतिदिन ई मनसिगे ।
सुख स्तोमवतोरुत पामर मतियनु नी माणिपुदु ॥

वज्रशरीरगम्भीरा मुकुटधर ।
दुर्जनवनकुठार
निर्जरमणिदयपारा वार उद्धार सज्जनरघा परिहारा ।
अर्जुनगोलिदन्दु ध्वजवानिसि निन्दु ।
मूर्जगवरिवन्ते घर्जने माडिदे ।
हेज्जे हेज्जेगू निन्नाब्जपाद धूळिमार्जनदलि भववर्जितनेनिसो ॥

प्राणापान व्यानोदान समान ।
आनन्दभारतिरमण ।
नीने सर्वादि गिर्वाण आद्यमररिगे ज्ञान धन पालिप वरेण्या ।
नानु निरुतदलि एनेनेसगुव ।
मानसादि कर्म निनगोप्पिसुवेनु ।
प्राणनाथ श्री विजयविठ्ठलन काणिसि कोडुवुदु भानुप्रकाश॥

विजयदासः कदाचित् तिरुमलतिरुपतिदेवालयस्य श्रीनिवासस्य दर्शनार्थी तत्र गतवान् । तत्र देवदर्शनम् अप्राप्तः निराशः एतत् गीतम् अरचयत् ।

तोळसदक्किय तिम्ब किलुबु तळिगेयलुम्ब ।
कोळगदलि हणगळनु अळेदु कोम्ब ।
इल्ल कासु एन्दु सुळ्ळु माताडिदरे ।
एल्लवनु कसुगोम्ब कळ्ळदोरेगे ।
जय मङ्गळं नित्य शुभमङ्गळम् ॥

तन्न नोडनेन्दु मुन्नूरु गावुद बरलु ।
तन्न गुदिय पोक्क जनरिगेल्ल् ।
होन्नु हणगळ कसिदु तन्न दर्शन कोडदे ।
बेन्नोडेय होय्यिसुव अन्यायकाररिगे ।
जयमङ्गळं नित्य शुभमङ्गळम् ॥

गिड्ड हारुवनागि ओड्डि दानवबेडि ।
दुड्डु कासुगळिगे कैय नीडि ।
अड्ड बिद्द जनर विड्डूरगळ कळेदु ।
दोड्डमाळ्पसिरि विज्यविठ्ठलगे ।
जयमङ्गळं नित्य शुभमङ्गळम् ॥


{{bottomLinkPreText}} {{bottomLinkText}}
विजयदासः
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?