For faster navigation, this Iframe is preloading the Wikiwand page for वादिराजतीर्थः.

वादिराजतीर्थः

पीठिका

[सम्पादयतु]

देशे यदा धर्मग्लानिर्भवति तदा अवतारपुरुषाः सनातनधर्मस्य रक्षणं कुर्वन्ति इति अस्माकं देशस्य इतिहासे उल्लेखः अस्ति । तादृशेषु धर्मप्रचारकेषु श्रीवादिराजतीर्थः प्रमुखः । माध्वतत्त्वस्य आरम्भकर्तृषु अयं श्री आचार्यमध्वः आध्यात्मिकप्रपञ्चे द्वैतसिद्धान्तस्य प्रतिष्ठापनाचार्यः । एषः अध्यात्मं, वेदान्तं, तत्त्वज्ञानं च सर्वान् प्रबोध्य श्रीकारः इति ख्यातिं प्राप्तवान् । अद्यापि सोन्दातपोभूमेः वृन्दावने एषः वसति इति जनानां विश्वासः । अयं श्रीवादिराजतीर्थः निरन्तरं भक्तानां प्रार्थनां, मनसः अभीष्टं च पूरयति। वादिराजः कर्णाटकराज्ये दक्षिणकन्नडमण्डलस्य हूविनकेरे ग्रामे शालिवाहनशकवर्षे १४०२ (क्रि.श १४८०) तमे वर्षे जन्म प्राप्तवान् । एतस्य पिता रामभट्टः, माता गौरम्मा इति । दम्पत्योः बहुवर्षाणि यावत् सन्ततिः नासीत्। इमौ पुत्रसन्तानापेक्षया श्रीभूवराहस्वामिनं श्रद्धया आराधितवन्तौ । केषुचित् दिनेषु एव तौ क्रि.श.१४८० वर्षे शार्वरीसंवत्सरे माघशुद्धद्वादश्यां श्रीभूवराहस्वामिनः अनुग्रहेण पुत्ररत्नं प्राप्तवन्तौ। तस्य ’भूवराहः’ इत्येव नामकरणं कृतवन्तौ। एषः एव अग्रे "' वादिराजतीर्थ: "' इति प्रसिद्धः अभवत् ।

बाल्यम्

[सम्पादयतु]

बालकस्य भूवराहस्य तस्य पितरौ सम्प्रदायरीत्या पञ्चमे वर्षे उपनयनसंस्कारं कृतवन्तौ । तदनन्तरं गुरुकुले एव तस्य अध्ययनं अभवत् । तस्मिन् समये एव श्रीवागीशतीर्थः उडुपीमण्डले रामभट्टस्य गृहे पादपूजां स्वीकर्तुं आगतवान् आसीत् । तदा सः एनं बालकं दृष्टवान् । तं तेजस्विनं बालकं वीक्ष्य तस्य महान् आनन्दः अभवत्। "एषः एव अस्माकं मठस्य उत्तराधिकारी भवितुम् अर्हति" इति सः चिन्तितवान् । भूस्वामिनः अनुज्ञानुसारेण रामभट्टदम्पती पुत्रं श्रीमठाय समर्पितवन्तौ । बाल्यादेव भूवराहः कुशाग्रमतिः आसीत् । तस्य असाधारणाध्यात्मिकासक्तिः, अप्रतिमा ज्ञानपिपासा, अपूर्वाकर्षणस्य मनोभावः च आसन् । एतत् सर्वं दृष्ट्वा गुरुः श्रीवागीशतीर्थः तं सकलधर्मशास्त्रपुराणं,उपनिषदः,सर्ववेदान् च पाठितवान् । अनेन भूवराहः अद्वितीयविद्वान् सकलविद्यापारङ्गतः च अभवत् ।

संन्यासदीक्षा विजययात्रा च

[सम्पादयतु]

भूवराहस्य अष्टमे वयसि श्रीवागीशतीर्थः तस्मै श्रीहरिसङ्कल्पानुसारेण सन्यासदीक्षाम् अददात् । तस्य ’श्रीवादिराजतीर्थः’ इति पुनः नामकरणं कृतवान् । ततः परं सः इतिहासपुटेषु,धार्मिकक्षेत्रे च श्रीवादिराजतीर्थः इत्येव प्रसिद्धः । संन्यासदीक्षानन्तरं श्रीवादिराजतीर्थः गुरोः अनुमतिं लब्ध्वा धर्मप्रचारार्थम् अखण्डभारते सञ्चारं कृतवान्। उडुपीमण्डलादारभ्य भारतस्य प्रमुखतीर्थक्षेत्रेषु अटनं कृतवान् । सर्वत्र माध्वमततत्त्वस्य प्रचारं कृतवान्। भक्तानां कष्टानां वेदनानां च निवारणं कृतवान् । श्रीवादिराजतीर्थः प्रमुखक्षेत्रेषु विद्वद्भिः साकं गोष्ठीम् आयोज्य वाक्यार्थं कृत्वा द्वैतसिद्धान्तस्य अद्वैतसिद्धान्तस्य च विवरणम् अकरोत् । यथा सर्वेषाम् अवगमनं भवेत् तथा सः द्वैतसिद्धान्तस्य सारं व्यवृणोत्।

वादिराजतीर्थः महान् विद्वान् आसीत् । कन्नडेन,संस्कृतेन च ग्रन्थान् लिखितवान् । वादिराजतीर्थस्य श्रीलक्ष्मी शोभाने गीतम् अत्यन्तं मङ्गलकरं पुस्तकम् इति प्रसिद्धम् । एतत् काव्यं "शोभानगीता" इति कस्यचित् नूतनगीतप्रकारस्य उद्भवार्थं नान्दी अभवत् । अद्यतनेषु दिवसेष्वपि शुक्रवासरे विवाहादिसंस्कारेषु शुभसमारम्भेषु च एतेषां गीतानां गानं रूढ्याम् अस्ति ।

एकदा श्रीवादिराजतीर्थः तिरुपतिक्षेत्रं गतवान् । ततः सः श्रीलक्ष्मीवेङ्कटेश्वरस्य दर्शनं प्राप्तुं तिरुमलक्षेत्रं पद्भ्यामेव प्रस्थितवान् । तत्र तस्य कश्चन विचित्रानुभवः अभवत् । गिरेः उपरि शिलाः सर्वाः सालिग्रामरूपेण गोचराः अभवन् । यदि पद्भ्यामेव तेन गम्यते तर्हि पवित्रमयसालिग्रामस्य पादाघातः भवति इति विचिन्त्य सः जङ्घाभ्याम् एव शैलम् आरुह्य श्रीहरिगोविन्दस्य दर्शनं प्राप्य धन्यः बभूव । तिरुपतिनगरे अपि श्रीवादिराजतीर्थः अनेकैः पण्डितैः सह भक्तिमार्गस्य , अध्यात्मविषयस्य , सिद्धान्तविषयस्य च चर्चां कृत्वा स्वस्य पाण्डित्येन तान् सर्वान् विदुषः पराजित्य शिष्यरूपेण स्वीकृतवान् ।

तदनन्तरं महाराष्ट्रराज्यस्य पुणेमहानगरं गत्वा "श्रीरुक्मिणीशविजयम्" इति महाकाव्यं लिखितवान् । अनेकानि स्तोत्राणि, उद्ग्रन्थानां भाष्याणि च रचितवान् । वादिराजतीर्थः अग्रे विजयनगरस्य राजगुरोः श्री व्यासरायस्य कृपाभाजनः अभवत् । एवं पञ्चसहस्राधिकश्लोकात्मकः युक्तिमल्लिका ,शृतितत्वप्रकाशिका ,हरिभक्तिलता, महाभारतलक्षालंकार, सरसभारतीविलासः,तीर्थप्रबंधः इत्यादयः तस्य प्रसिद्धग्रन्थाः।

पूजाकैङ्कर्यम्

[सम्पादयतु]

श्रीवादिराजस्य नित्यपूजाकैङ्कर्यम् अप्रतिमम् आसीत् । यदा सः चणकेन निर्मितं मधुरपूरणं शिरसि निधाय दशावतारस्तोत्रं स्तौति स्म । तदा हयग्रीवस्वामी स्वयम् अश्वरूपेण प्रत्यक्षः भूत्वा तत् खादति स्म ।

उडुपीश्रीकृष्णस्य पूजनार्थं पूर्वं श्रीमध्वाचार्यकालतः द्वौ मासौ पर्यायक्रमरूपेण आस्ताम् । सः पर्यायक्रमः वर्षद्वयं भवेदिति परिवर्तनं श्रीवादिराजतीर्थः एव कृतवान् । अनेन १४ वर्षपर्यन्तं भक्तानुग्रहं,तीर्थयात्रा,धर्मप्रसरणकार्यं, माध्वसिद्धान्तप्रसारकार्यं च कर्तुं मठादीशानाम् अवसरः लब्धः । श्रीवादिराजतीर्थः एवं पञ्चपर्यायान् यावत् श्रीकृष्णस्य पूजाकैङ्कर्ये सहभागी भूत्वा शतायुषी बभूव ।

देहत्यागः

[सम्पादयतु]

शा.श. १५२२ (क्रि.श १६००)तमे वर्षे शार्वरीसंवत्सरे फाल्गुणकृष्णतृतीयायां बुधवासरे स्वस्य १२० तमे वर्षे वैकुण्ठवासी अभवत् ।

उत्तरकन्नडमण्डले शिरसिनगरस्य समीपे सोन्दापुण्यक्षेत्रे एतस्य मूलवृन्दावनम् अस्ति । तत्र प्रतिवर्षं मार्चमासे आराधनाकार्यक्रमः भवति ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]



{{bottomLinkPreText}} {{bottomLinkText}}
वादिराजतीर्थः
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?