For faster navigation, this Iframe is preloading the Wikiwand page for जे एच् पटेल.

जे एच् पटेल

J. H. Patel
15th Chief Minister of Karnataka
In office
31 May 1996 - 7 October 1999
Preceded by H. D. Deve Gowda
Succeeded by S. M. Krishna
Constituency Channagiri
व्यैय्यक्तिकसूचना
Born 1 October 1930
Kariganur, Davanagere district
Died 12 December 2000
Bangalore
Political party Janata Dal
Spouse(s) Sarvamangala Patel

मैसूरुसंस्थानस्य प्रतिनिधिसभायाः सदस्यस्य शिवमोग्गामण्डलस्य कारिगनूरुभूस्वामिनः हालप्प- पटेलस्य पुत्रः जयदेवप्पपटेलः । माता श्रीमती महादेवम्मा । जन्मदिनं - क्रि.श.१९३०तमे वर्षे अक्टोबर् मासे प्रथमः दिनाङ्कः । आढ्ये भूस्वामिनः कुले जातस्य बालकजयदेवप्पस्य समाजवादविषये आसक्तिः आसीत् । बहुमुखव्यक्तित्वस्य जयदेवप्पहालप्पपटेलमहोदयस्य राजकीयसिद्धान्तेषु, सहित्यसङ्गीतेषु च रुचिः आसीत् । पितुः प्रोत्साहनात् एव जे.एच्.पटेलः महाजनः संवृत्तः ।

विद्याभ्यासः

[सम्पादयतु]

कत्तलगेरे, कुन्दूरु, दावणगेरे, इत्यादिषु स्थानेषु पटेलस्य प्रथमिकिशिक्षा प्रौढशिक्षा च सम्पन्ना । अनेन मैसूरुविश्वविद्यालयात् बि.ए.पदवी प्राप्ता । बेळगावीनगरे आधुनिकन्यायशास्त्रे पदविशिक्षा अधीता । जन्मना धनिकस्य पटेलमहोदयस्य ग्रन्थपठनस्य व्यसनम् आसीत् । कन्नडभाषायाः नैकाः कृतयः पठिताः । क्रि.श.१९४७तमे वर्षे स्वातन्त्र्यसङ्ग्रामे सक्रियः अभवत् । सागरपत्तने कारागृहवासावसरे डा.यु आर् अनन्तमूर्तिः, शान्तवेरी गोपालगौडः, शङ्करनारायणभट्टः इत्यादिभिः महाजनैः सह मित्रत्वं प्राप्तम् । गिरिजनानाम् उद्धरणार्थं प्रवृत्ते कागोडु आन्दोलने सहभागी भूत्वा पुनः कारागृहवासम् अनुभूतवान् । पटेलमहोदयः क्रि.श.१९६७तमे वर्षे प्रचालिते लोकसभानिर्वाचने शिवमोग्गाक्षेत्रतः जितवान् । डा.राममनोहरलोहियाचिन्तनधाराः मनसि निधाय एव राजकीयं प्रविष्टवान् । जे.एच्.पटेलमहोदयः संयुक्तसमाजवादिपक्षस्य शिवमोग्गाक्षेत्रस्य लोकसभासांसदः भूत्वा प्रथमवारं संसत्सदने कन्नडभाषया भाषणं कृतवान् । समाजवादिपक्षम् इतोपि सुदृढं कृतवान् । एषः भूधारकानाम् एव भूस्वामित्वम् इति आन्दोलनस्य रूवारी आसीत् । धनाढ्यभूस्वामिनः पुत्रः जे.एच्.पटेलः सङ्घर्षस्य आन्दोलनस्य च हेतुना कारागृहमपि गतवान् । यत् किं वापि सभूतं तथापि काङ्ग्रेस् पक्षं न समागतवान् ।

राजकीयजीवनम्

[सम्पादयतु]

जे.एच्.पटेलमहोदयः यदा इन्दिरागान्धिमहाभागा विषमस्थितिम् उद्घोषितवती तदा तीव्रं विरोधं प्रकटितवान् । अतः अनेन शिवमोग्गा-बेङ्गळूरु-गुल्बर्गपत्तनेषु कारागृहवासः प्राप्तः । क्रि.श.१९७८तमे वर्षे चेन्नगिरिविधानसभाक्षेत्रे स्पर्धयित्वा जितवान् । विरोधपक्षस्य नायकः अभवत् । दीनानां दुर्बलानां गिरिजनानाम् उद्धारार्थं परिश्रमं कृतवान् । ’आङ्गनवाडी’(बालवाटिका) योजनां चेन्नगिरिउपमण्डले प्रचालने यशस्वी अभवत् । क्रि.श.१९८३तमे वर्षे द्वितीयवारमपि विधानसभा सदस्यः अभवत् । तदा रामकृष्णहेगडेमहोदयस्य मन्त्रिमण्डले स्थानम् अवाप्नोत्। क्रि.श.१९८४तमे वर्षे पक्षस्य बलवर्धनार्थं स्वेच्छया सचिवस्थानं त्यक्तवान् । चेन्नगिरिक्षेत्रे विधानसभा अभ्यर्थी भूत्वा जित्वा पुनः मन्त्री अभवत् । क्रि.श१९८९तमे वर्षे जनतादलम् इति पक्षं परिश्रमेण रचयित्वा संस्थापकाध्यक्षः अभवत् । क्रि.श.१९९४तमे वर्षे प्रचालिते विधानसभानिर्वाचने पटेलस्य देवेगौडस्य रामकृष्णहेगडेमहोदयस्य च परिश्रमेण कर्णाटके जनतदलपक्षः बहुमतेन जायम् प्राप्नोत् । तदा देवेगौडमहोदयः मुख्यमन्त्री अभवत् । जे.एच्.पटेलमहोदयः विद्युत्विभागं प्रवासोद्यमविभागं च स्वीकृत्य उपमुख्यमन्त्री अपि अभवत् । क्रि.श. १९९६तमे वर्षे लोकसभानिर्वाचने न केनापि पक्षेण बहुमतः प्राप्तः । तदा देशस्य राजतन्त्रे नूतनः शकः आरब्धः । लघु लघु १३पक्षाः सम्भूय संयुक्तरङ्गः इति रचयित्वा देवेगौडं गणनायकम् अकुर्वन् ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
{{bottomLinkPreText}} {{bottomLinkText}}
जे एच् पटेल
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?