For faster navigation, this Iframe is preloading the Wikiwand page for एस् बङ्गारप्प.

एस् बङ्गारप्प

Sarekoppa Bangarappa
12th Chief Minister of Karnataka
In office
17 October 1990 – 19 November 1992
Governor Bhanu Pratap Singh
Khurshed Alam Khan
Preceded by Veerendra Patil
Succeeded by M. Veerappa Moily
Constituency Soraba
Member of the Indian Parliament
for Shimoga
In office
1996–1998
Preceded by K. G. Shivappa
Succeeded by Aayanooru Manjunatha
In office
1999–2009
Preceded by Aayanooru Manjunatha
Succeeded by B. Y. Raghavendra
व्यैय्यक्तिकसूचना
Born (१९३३-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-२६)२६ १९३३
Kubatur, Shimoga District
Died २६ २०११(२०११-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-२६) (आयुः ७९)
Bangalore
Political party Various (seven)
Spouse(s) Shakuntala

दि.बङ्गारप्पः कर्णाटकेन दृष्टः वर्णरञ्जितः राजकीयपुरुषः, पूर्वतनमुख्यमन्त्री च । अनेकपक्षाणां सृष्टिकर्ता । सः सदाशिवनगरस्य स्वकीयवासगृहे निवसति स्म । अन्तिमश्वसपर्यन्तं राजकीये सक्रियः आसीत् । १९३३ तमे वर्षे अक्टोबरमासे २६ दिनाङ्के शिवमोग्ग जिल्हायाः सोरबतालूकस्य कुबटूरू ग्रामे जन्म प्राप्तवान् । पिता कल्लपः माता कल्लम्मा । बङगारप्पः BA, LLB पदवीधरः आसीत् । समाजविज्ञाने डिप्लोमा कृतवान् । समाजवादिनायकस्य शान्तवीरगोपालगौडस्य शिष्यः । १९६२तमे वर्षे राजकीये पादार्पणं कृतवान् । सागरसोरबसंयुक्तविधानसभाक्षेत्रतः निर्वाचने चितः अभवत् । वृत्त्या न्यायवादी आसीत् ।

बङ्गारप्पः कानिचन दिनानि अस्वस्थः आसीत् । अनारोग्यपीडितः बेङगलूरनगरस्य मल् याचिकित्सालये डिसेम्बर ८ दिनाङ्के प्रविष्टः आसीत् । चिकित्सा फलदायिका न अभवत् । २०११, डिसेम्बर २५ रविवासरे रात्रौ १२.४५ समये दिवङगतः । बङगारप्पः पत्नीं शकुन्तलां द्वौ पुत्रौ ( कुमारबङ्गारप्पं, मधुबङ्गारप्पं च ) तिस्त्रः पुत्रीः ( सुजातां गीतां अनितां च ) अपारबन्धून् अभिमानिनः च त्यक्त्वा निर्गतः ।

अन्तिमसंस्कारः

[सम्पादयतु]

२०११, डिसेम्बर २७ मङ्गलवासरे अन्तिमसंस्कारः जातः । तस्य विवरणम् एवम् अस्ति । श्री बङ्गारप्पस्य कलेवरं बेङगलूरुतः कुबटूरुं प्रातः ४.३० आनीतवन्तः । ततः ४ कि.मी. दूरे लक्कवल्लीग्रामस्य तस्य क्षेत्रे पित्रोः समाधेः पुरतः पूजां कृत्वा पुनः कुबटूरुं शोभायात्रासहितं नीतवन्तः । एषा शोभायात्रा आनवट्टिं, समनहल्लिं, कुप्पगड्डे, नवनन्दिं, कोरगोडुं, गुडविकानं, प्राचीनसोरबं च व्यतीत्य सागरं प्रति मध्याह्ने ३.०० वादने प्राप्ता । सोरबस्य पदवीपूर्वविद्यालयस्य क्रीडाङ्गणे बङ्गारप्पस्य शवम् अन्तिमदर्शनार्थं स्थापितम् तदनन्तरं राज्यपोलीस् समूहद्वारा राष्ट्रगीतं पठितम् । सकलगौरवपूर्वकं त्रिवारं भुशुण्डिकास्त्रप्रयोगपूर्वकं च विधिः, अग्निस्पर्शश्च । तं च सायं ७.१५ समये बङ्गारप्पस्य कनीयः पुत्रः मधुबङ्गारप्पः कृतवान् । प्रचण्डजनस्तोमेन शोकः अभिव्यञ्जितः ।

तत्र सम्मिलितेषु प्रमुखाः मुख्यमन्त्री सदानन्द गौडः, विरोधपक्षस्य नायकः सिद्धरामय्यः, राज्यस्य बि.जे,पि घटकाध्यक्षः के.एस्. इश्वरप्पः, बङ्गारप्पस्य पत्नीपुत्राः अपारहितैषिणः च अन्तिमं गौरवं समर्पितवन्तः । बङ्गारप्पस्य गौरवसूचनार्थं सर्वेषां सर्वकारीयकार्यालयानाम् उपरि राष्ट्रध्वजम् अर्धभागे आरोपितवन्तः ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
राजनैतिक-कार्यालयाः
पूर्वाधिकारी
Veerendra Patil
12th Chief Minister of Karnataka
१९९०–१९९२
उत्तराधिकारी
M. Veerappa Moily
{{bottomLinkPreText}} {{bottomLinkText}}
एस् बङ्गारप्प
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?