For faster navigation, this Iframe is preloading the Wikiwand page for एस् एम् कृष्ण.

एस् एम् कृष्ण

Somanahalli Mallaiah Krishna
Minister of External Affairs
In office
23 May 2009 – 28 October 2012
Prime Minister Manmohan Singh
Preceded by Pranab Mukherjee
Succeeded by Salman Khurshid
In office
12 December 2004 – 5 March 2008
Chief Minister Vilasrao Deshmukh
Preceded by Mohammed Fazal
Succeeded by Sanayangba Chubatoshi Jamir
Chief Minister of Karnataka
In office
11 October 1999 – 28 May 2004
Governor V. S. Ramadevi
Triloki Nath Chaturvedi
Preceded by Jayadevappa Halappa Patel
Succeeded by Narayan Dharam Singh
व्यैय्यक्तिकसूचना
Born (१९३२-२-२) १ १९३२ (आयुः ९२)
Somanahalli, Mandya
(now India)
Political party Indian National Congress
Spouse(s) Prema Krishna
Alma mater Mysore University
Southern Methodist University
George Washington University
Website Official website

मण्ड्यमण्डलस्य सोमनहळ्ळि मल्लय्यमहोदयस्य सप्तमपुत्रत्वेन क्रि.श.१९३८तमे वर्षे मे मासस्य प्रथमे दिने एस्.एम्.कृष्णः अजायत । मण्ड्यमैसूरुमण्डलयोः प्राथामिकीं प्रौडाशिक्षां समाप्य मैसूरुमहारज महाविद्यालये पदवीं समापितवान् । बेङ्गळूरुनगरस्य सर्वकारीयाधुनिकन्यायशाश्त्रमहाविद्यालयात् बि.एल्.पदवीमपि प्राप्तवान् । उन्नताध्ययनार्थम् अमेरिकादेशं गत्वा टेक्सास् डालार्स नगरे विद्यमाने सदर्न मेथोडिस्ट विश्वविद्यालये अधुनिकन्यायशात्रे स्नतकोत्तरपदवीम् अधीतवान् । वाषिङ्ग्टन्नगरस्य जे सि यु जार्जवाषिङ्ग्टन् विश्वविद्यालयात् अतिचतुरविद्याप्रोत्साहधनं प्रप्तवान् भारतीयछात्रः कृष्णमहोदयः ।

बाल्यं शिक्षा च

[सम्पादयतु]

अस्य छात्रजीवनकालात् एव राजकीयं प्रवेष्टुम् इच्छा आसीत् । यदा एषः अमेरिकामायां पठन् आसीत् तदा जान् केनडि महोदयः अध्यक्षीयनिर्वाचने स्पर्धालुः आसीत् । एस्.एम्. कृष्णः केनडिमहोदयस्य परतया निर्वाचनप्रचारम् अकरोत् । केनडिमहोयदयस्य विजयानन्तरं सः स्वयं कृष्णं प्राशंसत् । अस्य जीवने ज़ान् एफ़्.केनडिमहोदयस्य प्रभावः अवश्यम् अस्ति । यदा भारतं प्रतिनिवृत्तवान् तदारभ्य वर्षद्वयं श्री जगद्गुरुरेणुकाचार्य महाविद्यालये अधुनिकन्यायशास्त्रस्य प्रवाचत्वेन कार्यं कृतवान् ।

राजकीयजीवनम्

[सम्पादयतु]

क्रि.श. १९६२तमे वर्षे जन्मग्रामादेव राजकीयजीवनम् आरब्धवान् । प्रजासोशियलिस्ट् पक्षस्य अभ्यर्थी भूत्वा मद्दूरुविधानसभनिर्वाचने स्पर्धितवान् । चितः प्रथमवारं प्रशासकः भूत्वा राजकीयस्य प्रथमसोपानम् आरूढवान् । सुसंस्कृतकुटुम्बात् अगतस्य एस्.एम्.कृष्णः समाजसेवानुभवेन प्रगतिपरविचारैः राजकीयक्षेत्रे क्षुल्लकत्वं विना उदारगुणं प्रदर्शितवान् । एस्.एम्.कृष्णमहोदयः क्रि.श.१९६८तमे वर्षे प्रथमवारं लोकसभासदस्यः अभवत् । क्रि.श१९७१तमे वर्षे पुनरेकवारं सांसदः सञ्जातः ।

क्रि.श.१९७२तमे वर्षे सांसदस्थानस्य त्यागपत्रं दत्त्वा राज्यविधानपरिषदः सदस्यः अभवत् । अस्मिन् एव अवसरे यन्त्रोद्यमस्य वाणिज्यस्य सांसदीयव्यवहारस्य च मन्त्री अभवत् । क्रि.श.१९८०तमे वर्षे पुनः लोकसभानिर्वाचने प्रतिस्पर्ध्य जितवान् । क्रि.श.१९८३तः क्रि.श.१९८५ पर्यन्तं केन्द्रे यन्त्रोद्यमस्य अर्थविभागस्य च मन्त्री अभावत् । क्रि.श.१९८९तमे वर्षे मद्दूरुमध्ये विधनसभाभ्यर्थी भूत्वा निर्वाचने चितः अभवत् । विधानसभाध्यक्षरूपेण वर्षत्रयं सेवां कृतवान् । क्रि.श.१९९२तः १९९४पर्यन्तं विरप्प मोयिलिमहोदयस्य मन्त्रिमण्डले उपमुख्यमन्त्री अभवत् । क्रि.श.१९९४तमे वर्षे विधासभानिर्वचाने मद्दूरुक्षेत्रे पराजयम् अनुभूतवान् । अनन्तरं राज्यसभायां चितः पुनः राजकीयक्षेत्रे सुशोभितः ।

धर्मसिंहमहोदयस्य सेवानन्तरम् अनुभावबलात् एस्.एम्.कृष्णः के.पि.सि.सि. अध्यक्षः अभवत् । क्रि.श.१९९९तमे वर्षे कर्णाटकविधानसभानिर्वाचने काङ्ग्रेस्पक्षः प्रचण्डबहुमतेन विजयम् अवाप्नोत् । एस्.एम्.कृष्णस्य नायकत्वे एव जयः प्राप्तः अतः सः एव मुख्यमन्त्री अभवत् । तदा सः पाञ्चजन्य कर्णाटकराज्यस्य प्रतिकोणं गत्वा काङ्ग्रेस्पक्षस्य विषये जनजागरणं कृतवान् । नेह्रू कुटुम्बस्य विषये निष्ठावान् देशस्य हिते आसक्तः च एस्.एम्.कृष्णः वेषभूषणविषये वैभवयुतः अस्ति । दीनदुःखितानां विषये विशेषः आदरः अस्य । कृष्णमहाभागस्य पिता एस्.सि.मल्लय्यः अपि राजकीयक्षेत्रे असीत् । सामान्यतः २७वर्षाणि मौसूरुप्रजाप्रतिनिधिसभायाः सदस्यः आसीत् । क्रि.श. १९३४तमे वर्षे महात्मना गान्धिमहोदयेन साक्षात् आशीर्वादं प्राप्तवान् । तादृशस्य कुटुम्बादागतः एस्.एम्.कृष्णः राजकीयक्षेत्रे सहजतया सुशोभितवान् । पूर्वं मण्ड्यप्रदेशः मैसूरुमण्डले एव अन्तर्गतः आसीत् । सर्वकारीयकार्यर्थं मण्ड्यजनैः मैरूरुनगरं गन्तव्यम् आसीत् । अतः मल्लय्यमहोदयः सङ्घर्षं कृत्वा मण्ड्यमण्डलं सर्जितं कारणिकः अभवत् । एतातृशस्य पितुः गुणस्वभावान् आत्मसात् कृत्वान् एस्.एम्.कृष्णमहोदयः । यदा एषः यत्रोद्यममन्ती आसीत् तदा सोमनहळ्ळिमध्ये यन्त्रागारां संस्थाप्य ग्रामीणजानेभ्यः उद्योगावाकाशं दत्तवान् । मद्दूरुपत्तने लघुविधानसौधं निर्मितवान् । पत्तने पानजलं सञ्चारमार्गः इत्यादीनि मूलसौकर्यानि प्रकल्पितवान् । प्रतिमासचतुष्ठयं ग्रामदर्शनं करोति स्म । एस्.एम्.कृष्णमहोदयः स्नेहजीवी । राजकीयात् प्राप्तस्यापेक्षया नष्टमेव अधिकम् । पित्रार्जितं ३०एकरे क्षेत्रं समाजासेवाव्वाजेन नष्टम् ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
{{bottomLinkPreText}} {{bottomLinkText}}
एस् एम् कृष्ण
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?