For faster navigation, this Iframe is preloading the Wikiwand page for डाङ्गमण्डलम्.

डाङ्गमण्डलम्

डाङ्गमण्डलम्
मण्डलम्
गुजरातराज्ये डाङ्गमण्डलम्
गुजरातराज्ये डाङ्गमण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters आहवा
Area
 • Total १,७६४ km
Population
 (२०११)
 • Total २,२६,७६९
Languages
 • Official गुजराती, हिन्दी
Website dang.gujarat.gov.in
दक्षिणगुजरात

डाङ्गमण्डलम् (गुजराती: ડાંગ જિલ્લો, आङ्ग्ल: Dang district) इत्येतत् गुजरातराज्ये विद्यमानं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति आहवा इति नगरम् ।

भौगोलिकम्

[सम्पादयतु]

डाङ्गमण्डलस्य विस्तारः १,७६४ चतुरस्रकिलोमीटर्मितः अस्ति । इदं मण्डलं गुजरातराज्यस्य दक्षिणभागे अस्ति । अस्य मण्डलस्य पूर्वे महाराष्ट्रराज्यं, पश्चिमे नवसारीमण्डलम्, उत्तरे तापीमण्डलं, दक्षिणे महाराष्ट्रराज्यम् अस्ति । अस्मिन् मण्डले ३,०४८ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले चतस्रः नद्यः प्रवहन्ति । ताः यथा- पूर्णा, गीरा, खापरी, अम्बिका ।

जनसङ्ख्या

[सम्पादयतु]

२०११ जनगणनानुगुणम् अस्य मण्डलस्य जनसङ्ख्या २,२६,७६९ अस्ति । अत्र १,१२,९७६ पुरुषाः १,१३,७९३ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १०६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १०६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २१.४४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१००७ अस्ति । अत्र साक्षरता ७६.८०% अस्ति ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले एकमेव उपमण्डलम् अस्ति । तत्- आहवा

पत्तनानि

[सम्पादयतु]

गीरमाल, वघाई, सापुतारा, महाल च अस्य मण्डलस्य प्रमुखपत्तनानि सन्ति ।

कृषिः वाणिज्यं च

[सम्पादयतु]

इदं मण्डलं कृषिप्रधानम् अस्ति । तण्डुलः, रागी, 'खरसनी', कलायः, आम्रफलं, सीताफलं च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । कृषिः, क्षीरोत्पादनं, प्रवासोद्यमः च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।

वीक्षणीयस्थलानि

[सम्पादयतु]

अस्मिन् मण्डले विद्यमानः सापुतारापर्वतः तु सुप्रसिद्धः 'हिल्-रेजोर्ट्' अस्ति । सापुतारा-वस्तुसङ्ग्रहालयः एकं वीक्षणीयस्थलम् अस्ति । सापुतारातः ६ किलोमीटर्दूरे स्थितः हाथगढदुर्गः अपरं वीक्षणीयस्थलम् अस्ति । वघाईतः ३ किलोमीटर्दूरे विद्यमानः गीराजलपातः सुन्दरं वीक्षणीयस्थलम् अस्ति । अस्मिन् मण्डले विद्यमानं पूर्णा-वन्यजीविधाम अनेकानां वन्यजीविनां, बहूनां बृहद्वृक्षाणां च गृहम् अस्ति । वांसदा-राष्ट्रियोद्यानमपि प्रसिद्धं वीक्षणीयस्थलम् अस्ति ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
{{bottomLinkPreText}} {{bottomLinkText}}
डाङ्गमण्डलम्
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?