For faster navigation, this Iframe is preloading the Wikiwand page for दमोहमण्डलम्.

दमोहमण्डलम्

दमोहमण्डलम्

Damoh District
दमोह जिला
दमोहमण्डलम्
दमोहमण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे दमोहमण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे दमोहमण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि दमोह, तेन्दुखेडा, हटा, पथरिया, जवेरा, बटीयागढ, पटेरा
विस्तारः ७,३०६ च. कि. मी.
जनसङ्ख्या (२०११) १२,६४,२१९
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ६९.७३%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४५.५%
Website http://damoh.nic.in/

दमोहमण्डलम् ( /ˈdəmhəməndələm/) (हिन्दी: दमोह जिला, आङ्ग्ल: Damoh district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य सागरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति दमोह इति नगरम् ।

भौगोलिकम्

[सम्पादयतु]

दमोहमण्डलस्य विस्तारः ७,३०६ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे कटनीमण्डलं, पश्चिमे सागरमण्डलम्, उत्तरे छतरपुरमण्डलं, दक्षिणे जबलपुरमण्डलम् अस्ति । अस्मिन् मण्डले सोनारनदी प्रवहति ।

जनसङ्ख्या

[सम्पादयतु]

२०११ जनगणनानुगुणं दमोहमण्डलस्य जनसङ्ख्या १२,६४,२१९ अस्ति । अत्र ६,६१,८७३ पुरुषाः, ६,०२,३४६ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १७३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १७३ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १६.६३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९१० अस्ति । अत्र साक्षरता ६९.७३% अस्ति ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- दमोह, तेन्दुखेडा, हटा, पथरिया, जवेरा, बटीयागढ, पटेरा ।

कृषिः वाणिज्यं च

[सम्पादयतु]

अस्मिन् मण्डले वज्रचूर्णस्य उच्चतमः व्यापारः अस्ति । अस्मात् मण्डलात् आभारतं वज्रचूर्णः विक्रयणार्थं प्रेष्यते ।

वीक्षणीयस्थलानि

[सम्पादयतु]

नोहलेश्वर-मन्दिरम्

[सम्पादयतु]

नोहलेश्वर-मन्दिरं नोहटा-ग्रामात् १ कि. मी. दूरे अस्ति । अस्मिन् मन्दिरे एकं भव्यं शिवलिङ्गम् अस्ति । शिवस्य अपरं नाम महादेव इति । अतः जनाः नोहलेश्वरमहादेव इति नाम्ना अपि इदं मन्दिरं जानन्ति । अस्य मन्दिरस्य निर्माणम् ई. ९५०-१००० तमे वर्षे अवनि वर्मा इत्यनया राज्ञ्या कारितम् । सा राज्ञी चालुक्य-वंशीया आसीत् । जटाशङ्कर, गिरि दर्शन, निदानकुण्ड, सद्भावना शिखर इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयानि स्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

http://damoh.nic.in/
http://www.census2011.co.in/census/district/295-damoh.html

{{bottomLinkPreText}} {{bottomLinkText}}
दमोहमण्डलम्
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?