For faster navigation, this Iframe is preloading the Wikiwand page for दक्षिण अमेरिका.

दक्षिण अमेरिका

दक्षिण-अमेरिका
विस्तीर्णम्

१७,८४०,००० कि मी

(६,८९०,००० च मी)
जनसङ्ख्या ३८५,७४२,५५४
जनसङ्ख्यासान्द्रता २१.४ कि मी प्रति (५६.० च मी प्रति)
राष्ट्रीयता दक्षिण-अमेरिका
देशाः १२

दक्षिण-अमेरिका सप्तमहाद्वीपेषु अन्यतमा । १७,८१६,५०० च कि मी विस्तारयुक्ते अस्मिन् खण्डे १३ देशाः विद्यन्ते । एतेषु ब्रेझिल् बृहत्तमः, फ्रेञ्च् गयाना लघुतमः वर्तते । अरण्यसमृद्धिः, तैलेन्धनम्, खन्युद्यमश्च अत्रत्य आर्थिकाधाराः । पटगोनियामरुभूमिं विहाय अवशिष्टाः सर्वे अपि भागाः प्राकृतिकसम्पदा समृद्धाः सन्ति । फेसिपिक् महासागरस्य पश्चिमभागे तथा अटलाण्टिक् महासागरस्य उत्तरभागे स्थितः भूखण्डः अस्ति दक्षिण-अमेरिका । खण्डस्यास्य उत्तरभागे उत्तर-अमेरिकाखण्डः तथा केरिब्बियन् समुद्रः अस्ति । अमेरिगो वेस्पुयि नामकः युरोपियन् समुद्रयात्रिकः ऐदम्प्राथम्येन अमेरिकाखण्डौ ‘पूर्वइण्डीस्’ न, अपि तु कश्चन विशिष्टः खण्डः इति उक्तवान् । अतः खण्डस्यास्य तस्य नाम अवलम्ब्य ‘अमेरिका’ इति निर्देशः कृतः । दक्षिण-अमेरिकाभूखण्डस्य विस्तीर्णता १,७८,४०,००० च. कि.मी यावत् अस्ति । तन्नाम पृथिव्याः ३.५% भागः । २००५ तमे वर्षे अस्य जनसंख्या ३७,१०,००,००० परिमिता । दक्षिण-अमेरिकाभूखण्डस्य विस्तीर्णता एषिया-आफ्रिका-उत्तर- अमेरिका खण्डानाम् अनन्तरतनं स्थानं तन्नाम चतुर्थं स्थानं भजते । जनसंख्यादृष्ट्या अस्य पञ्चमं स्थानम् ।

भूविवरणम्

[सम्पादयतु]

दक्षिण-अमेरिकाभूखण्डे जगति अत्युन्नतः जलपातः एञ्जल् जलपातः अस्ति । जलपरिमाणस्य दृष्ट्या अपि अतिबृहत् नदी अमेजान् नदी, अत्युन्नतपर्वतश्रेणी आण्डीस् पर्वतश्रेणी, अत्यन्तम् आर्द्रं मरुस्थलम् अटकामा, अतिबृहत् अरण्यम् इति ख्यातम् अमेजान् अरण्यम् , अत्युन्नता राजधानी ला पाज्, बोलिविया, वाणिज्यनौकानिर्वहणसमर्थम् अत्युन्नतं सरोवरम् टिटिलिकासरोवरम्, तथैव भूमेः अत्यन्तं दक्षिणे स्थितं नगरम् (प्युर्तो तोरो) चिलिराष्ट्रस्य नगरं च दृश्यन्ते ।

परिसरः

[सम्पादयतु]

अस्मिन् खण्डे जनवरिमासे ग्रीष्मकालः जुलैमासे शैत्यकालः भवति । मकरवृत्तं खण्डस्य मध्यभागे सञ्चरति इत्यतः अस्य उत्तरभागः सदा अधिकोष्णप्रदेशः भवति । जनवरिमासे आण्डीस् पर्वतावली हार्न्-भूशिरप्रदेशौ विहाय अवशिष्टेषु भागेषु २० सेण्टिग्रेड्मितम् औष्ण्यं भवति । पर्वतावली-पटगोनियाप्रदेशेषु १० सेण्टिग्रेड्मितम् अथवा ५ सेण्टिग्रेड्मितम् औष्ण्यं भवति । जुलैमासे मकरवृत्तस्य उत्तरभागे २० सेण्टिग्रेड्मितम् औष्ण्यं भवति । पर्वतश्रेणीषु ५ सेण्टिग्रेड्मितम् औष्ण्यं भवति । अर्जेण्टीना, चिलि, बोलिवियाप्रदेशेषु विद्यमानासु आण्डीस्श्रेणीषु औष्ण्यं भवति ५ सेण्टिग्रेड्मितस्य अपेक्षया न्यूनं भवति । पटगोनियायां शुष्कशैत्यं भवति ।

वृष्टिः

[सम्पादयतु]

मकरवृत्तस्य उत्तरभागे वृष्टिः तृप्तिकरी भवति । दक्षिणभागे विशेषतया पटगोनियाप्रदेशे शुष्कता भवति । चिलिदेशस्य उत्तरार्धे अपि शुष्कता भवति । कोलम्बिया, वेनेज्वेल, ब्रेझिल्देशस्य पश्चिमार्धे च २००० मि मीटर्मितस्य अपेक्षया अधिका वृष्टिः भवति । केषुचित् स्थलेषु ३००० - ४००० मि मी वृष्टिः भवति । अर्जेण्टिनायां वृष्टिः न्यूना । ब्रेझिल्देशस्य पूर्वसमुद्रतीरप्रदेशे ५०० मि मी वृष्टिमात्रं भवति ।

सदस्यदेशाः

प्राकृतिकसम्पत्तिः

[सम्पादयतु]

ओरिनोकोनद्याः खातप्रदेशः ल्यानोस् इति निर्दिश्यते । कोलम्बिया-वेनेज्वेलप्रदेशेषु विस्तृते अस्मिन् समृद्धतृणानि वर्धन्ते । ग्रीष्मकाले आतपः वृष्टिश्च अधिका भविष्यति । शैत्यकाले वृष्टिः न भवति । ब्रेझिल्-उत्तरार्धे तन्नाम समभाजकवृत्तस्य उष्णप्रदेशः आर्द्रप्रदेशश्च सेल्वास् इति कथ्यते । अत्र नैरन्तर्येण वृष्टिः भवति । अत्र नित्यहरिद्वर्णयुतम् अरण्यं कानिचन पर्णपातारण्यानि सन्ति । वन्यजीविनः अधिकाः भवन्ति अत्र । ब्रेझिलस्य उन्नतप्रदेशाः काम्पोस् इति उच्यन्ते । अस्य वायव्यभागे कटिङ्गा विद्यते । आर्द्रयुक्तम् औष्ण्यम् अत्र अधिकम् । गोपालनम् अत्रत्यः विशेषः । उरुग्वे-अर्जेण्टीनायायाः उत्तरार्धभागश्च पम्पास् इति कथ्यते । अत्र वृष्टिः भवति अल्पा । अल्फा अल्फा नामकं तृणम् अत्र अधिकप्रमाणेन वर्धते इत्यतः अत्र मेषपालनं महान् उद्योगः । दक्षिणभागे पटगोनियामरुभूमिः विद्यते । कोलम्बिया, पेरु, इक्वाडर्, बोलिमियादिषु उन्नतः 'आण्डीस् उपत्यका' विद्यते । अत्र शीतलं वातावरणं भवति । शिखराणि हिमाच्छादितानि भवन्ति । उत्तरस्य चिलि, पेरु-प्रदेशस्य दक्षिणसमुद्रतीरप्रदेशः अटकाममरुभूमिः अस्ति । अयं प्रदेशः शुष्कः शैत्ययुक्तश्च । चिलेः दक्षिणार्धे उष्णवलयस्य 'शीतलवातावरणयुक्तं वृष्टि-अरण्यानि सन्ति ।

नद्यः जलसम्पत्तिश्च

[सम्पादयतु]

अस्मिन् खण्डे विद्यमाना प्रमुखा नदी अमेजान् । अस्य दैर्घ्यमस्ति ६४३७ कि मीटर्मितम् । सावोफ्रान्सिस्को, अराग्वेया, पुरुस्, टपजोस्, झिङ्गु, निग्रो, ब्राङ्को कोलम्बिया प्रदेशेभ्यः आगच्छन्ती जापुर, पेरुतः आगच्छन्ती उकायलि इत्यादयः अस्याः उपनद्यः सन्ति । इयम् ओरिनोको, वेनेज्वेलप्रदेशेषु वहति । पराननदी ब्रेझिल्तः प्रस्थाय पराग्वे अर्जेण्टैनयोः द्वारा दक्षिण-अट्लाण्टिक्-सागरं प्रविशति । अस्याः उपनदी पिल्कोमावो । उरुग्वेनदी ब्रेझिल्प्रदेशे उद्गत्य उरुग्वेप्रदेशस्य पश्चिमसीमायां वहन्ती परानां तस्य मुखजप्रदेशे सङ्गच्छते । अर्जेण्टैनायाः दक्षिणभागे सलाडो, निग्रो चुबुत् नद्यः विद्यन्ते । पेरुप्रदेशे विद्यमानः इटिकाकासरोवरः एण्डीस्पर्वतावल्याः उपत्यकायां विद्यमानः कश्चन् मधुरजलस्य सरोवरः । अटकोम-पटगोनियप्रदेशौ विहाय अस्मिन् खण्डे जलाभावः न विद्यते ।

खनिजाः उद्यमश्च

[सम्पादयतु]

ब्रेझिल्देशे मेङ्गनीस्, अयः, स्वर्णं, रजतं, सीसं, पुष्पाञ्जनं, वज्रखनयः सन्ति । रियोडि जानिरो, बेलेम्, मनौस्, मसीज्, नाताल, कर्टिबा, साल्वडार्, ब्रासिलिया (राजधानी), सावो-पालो, बेलो, हारिझाण्टे इत्यादीनि औद्यमिकस्थानानि सन्ति । अत्र वस्त्रम्, आहारसंस्करणं, तमाखुवस्तूनि, अयः, वज्रचूर्णम् (सिमिण्ट्), रासायनिकवस्तूनि, तैलशुद्धीकरणम् इत्यादयः उद्यमाः सन्ति । उरुग्वेदेशे इन्धनतैलस्य निक्षेपाः सन्ति । पराग्वेप्रदेशे इन्धनतैलस्य पुष्पाञ्जनस्य खनिः वर्तते । माण्टेवीडो (राजधानी) किञ्चन उद्यमक्षेत्रमस्ति । बोलिविया पुष्पाञ्जन-गन्धकखनिजौ स्तः । अपि च अण्टिमनि, अयः, पुष्पाञ्जनं, ताम्रं, टङ्ग्स्टन्, इन्धनतैलञ्च लभ्यते । अर्जेण्टिनयां विविधाः खनिजाः उपलभ्यन्ते । अत्र इन्धनतैलं, खनिजाङ्गारं, टङ्ग्स्ट्न्, अनिलः, गन्धकः इत्येतेषां खनिजनिक्षेपाः सन्ति । अत्र आहारसंस्करणं, वस्त्रं, यन्त्रोपकरणं, रासायनिकवस्तूनि, वाहनं, विमानं, कागदं, वज्रचूर्णम्, अयः, चर्मवस्तूनि च सिद्धानि भवन्ति । उद्यमे बोनास् एर्स्, बहिया ब्लाङ्का च प्रमुखस्थलं वर्तते । चिलिदेशे अयः, ताम्रं, रजतं, विशेषतया नैट्रेट्, मेङ्गनीस्खनिजाः सन्ति । आहारसंस्करणं, वस्त्राणि, रासायनिकवस्तूनि, चर्मवस्तूनि, कागदं, अयः, धातुनः वस्तूनि इत्येतेषाम् उद्यमाः वर्तन्ते । पेरुदेशे मेङ्गनीस्, रजतम्, अण्टिमनि, गन्धकं, पुष्पाञ्जनं, ताम्रं, स्वर्णं, इन्धनतैलम् इत्यादीनां खनिजनिक्षेपाः सन्ति । राजधानी लिमा किञ्चन प्रमुखम् उद्यमस्थानम् । अत्र शर्करा, वस्त्रं, काफी, दारु, तमाखुवस्तूनि, रासायनिकगोभरोद्यमः विद्यन्ते । इक्वाडर्देशे इन्धनतैलस्य निक्षेपाः सन्ति । कोलम्बियायां दस्ता, तैलम्, अयः, खनिजाङ्गारस्य निक्षेपाः सन्ति । बोगोट कश्चन महतः उद्यमस्य क्षेत्रम् । वेनेज्वलायाम् इन्धनतैलं, खनिजाङ्गारः, स्वर्णम्, अनिलानां निक्षेपाः सन्ति । मरकैबो कारकास् इत्येतौ महदुद्यमक्षेत्रम् । गयाना, सुरिनाम प्रदेशयोः बाक्सैट्-निक्षेपाः सन्ति ।

इगुझुजलपातः

पर्वताः

[सम्पादयतु]

पश्चिमकरालीप्रदेशस्य समानान्तरे कोलम्बियायाः उत्तरतः दक्षिणकोलेरोडोखातपर्यन्तम् एण्डीस् पर्वतश्रेण्यः सन्ति । समभाजकवृत्ततः इक्वाडर्देशे ५८९७ मी उन्नतः कोटोपाक्सि, ६२६८ मी उन्नतः चेम्बोराजोशिखरौ स्तः । पेरुदेशे ६७६८ मी उन्नतः हुवास्करन्, ६६३२ मी उन्नतः येरुपाज, ६३८४ मी उन्नतः उत्तर जौसङ्गटे, ६४२५ मी उन्नतः नोडो कोकोपुना शिखराणि विद्यन्ते । बोलिवियादेशे ७०१८ मी उन्नतः अङ्कोहुमाशिखरं विद्यते । बोलिविया-चिलिदेशयोः बोलिविया-उपत्यका विद्यते । पोपो टिटिकाकासरोवरौ अत्रैव विद्यन्ते । अर्जेण्टिनायां ६८६३ मी उन्नतः जजोस्डेल्, सलाडो, ६२५० मी उन्नतः पमाटीना, ६३८० मी उन्नतः कोडेल्टोरो, ७०२० मी उन्नतः अकङ्कागुवशिखराणि सन्ति । चिलिदेशे ५९७० मी उन्नतः सैरेकबुर्, ६७२३ मी उन्नतः उलैलको शिखराणि सन्ति । एण्डीस्पर्वतानां दक्षिणभागे पटगोनियनामिका शुष्कमरुभूमिः विद्यते । ब्राझिलस्य पूर्वार्धे उन्नताः प्रदेशाः सन्ति । गयानायां गयाना-उन्नतप्रदेशाः सन्ति । एतेषु प्रदेशेषु २०००-३००० मी उन्नतानि शिखराणि विद्यन्ते ।

सस्यसम्पत्तिः

[सम्पादयतु]

मृत्तिका

[सम्पादयतु]

अस्मिन् खण्डे उत्तमा मृत्तिका विद्यते । अटकाम पटगोनियामरुभूम्योः सिकतायुता मृत्तिका विद्यते । इयं सस्यवर्धनाय उत्तमा नास्ति । अर्जेण्टिनायाः उत्तरभागे उरुग्वेदेशे ब्रेझिल्पूर्वभागेषु कपीशवर्णीया मृत्तिका विद्यते । इयम् उत्तमाय शाद्वलाय अनुकूला अस्ति । एण्डीस्-श्रेणीषु पर्वतीयमृत्तिका विद्यते ।

सस्यानि

[सम्पादयतु]

अमेजान्-खातम्, ब्रेझिलस्य पूर्वकरावली-पर्नैबानदीखातम्, वेनेज्वेलस्य पश्चिमार्धभागः, कोलम्बियायाः दक्षिण-पश्चिमभागे, इक्वाडर्, पेरु (करावलीरहितम्), बोलिविया, पेराग्वे, अर्जिण्टिनायाः उत्तरभागः केचन, चिलिदेशस्य दक्षिणभागः इत्येतेषु अरण्यानि सन्ति । अमेजान्खाते समभाजकवृत्तस्य वृष्टि-अरण्यानि विद्यन्ते यत्र नित्यहरिद्वर्णयुक्तानि सस्यानि पर्णपातसस्यानि च विद्यन्ते । महोगनि-रब्बर्-वृक्षाः अत्र अधिकाः । ब्रेझिलस्य उत्तमकृषिभूमौ कदली, तमाखुः, यावानलः, इक्षुदण्डः, कार्पासः च वर्धन्ते । काफी फलानि च वर्धन्ते अत्र । उरुग्वेदेशे व्रीहिः, इक्षुदण्डः, अर्जेणीनादेशे गोधूमः, चायं, यावानलः, फलानि च वर्धन्ते । पराग्वेदेशे यावानलः, चिलिदेशे गोधूमः, व्रीहिः, गयानायां व्रीहिः, इक्षुदण्डः, वेनेज्वेलायां व्रीहिः, काफी, कोलम्बियादेशे काफी, व्रीहिः, यावानलः, इक्वाडर्देशे कदली, काफी, यावानलः, इक्षुदण्डः, पेरुदेशे गोधूमः, काफी, यावानलः, इक्षुदण्डश्च वर्धन्ते । अर्जेण्टिनायाः पटगोनियाप्रदेशे बोलिवियायाञ्च क्षीरकृषिः विद्यते । ब्राझिल्, उरुग्वे, वेनेज्वेल्, अर्जेण्टिनायाः उत्तरभागः इत्येतेषु मांसनिमित्तं गावः वर्धन्ते । ब्रेझिल्देशे अनेकविधानि दारूनि, टेम्बो (एतेन क्रिमिनाशकं निर्मान्ति), येर्बामट् (चायविधम्), सिञ्चोना (एतेन क्षयरोगनिवारकं क्विनिन् उत्पाद्यते), रब्बर्वृक्षः, अनेकविधानि अर्चिड्सस्यानि च वर्धन्ते ।

प्राणिपक्षिणः

[सम्पादयतु]

अत्र सामान्यगात्रकाः अनेके वन्यप्राणिनः विद्यन्ते । विविधाः वानराः, रक्तहरिणः, टापिर्, तरक्षुः, पुमा, ओसेलाट्, स्लाथ्, पिपीलिकाखादयता प्राणी, अर्माडिलो इत्यादयः वन्यप्राणिनः सन्ति । सर्वदा शुकाः, मकाव्-पक्षिणश्च गणशः अत्र उड्डयन्ति । बृहत्जलूकाः, असङ्ख्याः जतुकाः च अत्र वसन्ति । अत्र ३०,००० अपेक्षया अधिकाः पतङ्गाः सन्ति । अमेजान्-नद्यां २०,००० अपेक्षया अधिकाः विविधाः मीनाः सन्ति । नदीमुखजप्रदेशे शार्क्, खड्गमीनः, कर्कटकः, समुद्रवल्ली इत्यादीः आहाराय अधिकप्रमाणेन गृह्णन्ति । चिलिदेशः भौगोलिकदृष्ट्या अनानुकूलांशैः युक्तः अनेकैः द्वीपैः युक्तः, पर्वतश्रेणिभिः, मरुभूमिभिः युक्तः कश्चन देशः । अत्र वन्यजीविनः अल्पाः । ४०% अक्षांशस्य दक्षिणभागे सरोवरैः युक्तानि अरण्यानि सन्ति । अरण्येषु सैपेन्, ओक, सूचीपर्णीवृक्षाः वर्धन्ते । अस्याः रेखायाः उत्तरदिशि फलयुक्तः प्रदेशः शाद्वलानि च विद्यन्ते । इतः अग्रे मरुभूमियुक्तारण्येषु पुमाप्राणी दृश्यते सामान्यतः । वनमार्जालः, चिञ्चिला च पर्वतप्रदेशेषु वसन्ति । उलूकः, गृध्रः च अत्र दृश्यन्ते । द्वीपसमूहानां महध्ये समुद्रेषु तरणपटवः पक्षिणः दृश्यन्ते ।

{{bottomLinkPreText}} {{bottomLinkText}}
दक्षिण अमेरिका
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?