For faster navigation, this Iframe is preloading the Wikiwand page for गणतन्त्रदिनम् (भारतम्).

गणतन्त्रदिनम् (भारतम्)

भारतदेशः १९४७ तमवर्षस्य आगष्ट्मासस्य १५ दिनाङ्के स्वतन्त्रः अभवत् । अनन्तरं प्रजाप्रभुत्वरीत्या अत्र प्रशासनं चलति स्म । यदा संविधाननिर्माणकार्यं समाप्तम् अभवत् तदा संविधानम् अङ्गिकृत्य देशे १९५० तमे वर्षे जनवरीमासस्य २६ दिनाङ्के भारतदेशं प्रजाप्रभुत्वराष्ट्रामिति धोषितवन्तः । तद्दिनादाराभ्य भारतदेशे भारतीय-संविधानरीत्या प्रशासनं प्रचलति ।

गणतन्त्रदिनस्य अलङ्कारः

प्रजाराज्योत्सवं प्रजाराज्योत्सवः गणराज्योत्सवः इत्यपि कथयन्ति । यतः गणानां प्रजानां एव अत्र प्रामुख्यता अस्ति । प्रजाराज्यमित्यस्य प्रजाभिः प्रजाभ्यः प्रजाः एव प्रशासनं कुर्वन्ति इत्यर्थः भवति । भारतस्य प्रजासत्तात्मकजात्यतीतगणराज्यम् इति च नाम अस्ति । जनवरी मासस्य २६ तमे दिनाङ्के एव लाहोर-अधिवेशने पूर्णस्वातन्त्र्यलाभाय निर्धारः कृतः आसीत् । तस्य स्मरणार्थं जनवरीमासस्य २६ दिनाङ्कः एव स्वीकृतः अस्ति । प्रतिवर्षं वैभवेन प्रजाराज्योत्सवः आचर्यते । विदेशीयाः अतिथिरुपेण आगच्छन्ति । मुख्यकार्यक्रमः राजधान्याः परेड्स्थाने राष्ट्रपतिभवनस्य पुरतः प्रचलति । देशे सर्वत्र कार्यालयेषु विद्यालयेषु सङ्घसंस्थासु च कार्यक्रमं कुर्वन्ति । ध्वजारोहणं राष्ट्रगीतं विविधस्पर्धाः मनोरञ्जनकार्यक्रमाः च सर्वत्र प्रचलन्ति । राष्ट्रियपर्वरुपेण प्रजाराज्योत्सवम् आचरन्ति । भारतदेशः सुखीराज्यं भवतु इति सदाशया सर्वजनहिताय सर्वजनसुखाय संविधाननिर्माणकार्यस्य आरम्भः अभवत् । देशे तथा विदेशेषु च भारतस्य सामाजिक-आर्थिक-सांस्कृतिक-वैभवस्य प्रदर्शनं तथा शान्ति- सुव्यवस्थास्थापनं विदेशैः सह उत्तमसम्बन्धस्थापनम् इत्यादीनि संविधानस्य उद्देश्यानि । भारतीय संविधानम् लिखितं संविधानम् अस्ति । अत्र ३९५ विधयः, अष्ट-अनुसूच्यः सन्ति । संविधान- रचनासमितेः अध्यक्षः भारतदेशस्य राष्ट्रपतिः श्री बाबूराजेन्द्रप्रसादः आसीत् । संविधानसङ्ककलनसमितेः अध्यक्षः डा बी आर् अम्बेड्करः आसीत् । अतः अम्बेडकरमहोदयं भारतीयसंविधानशिल्पी इति कथयन्ति । संविधाने मुख्यतः राष्ट्रपतिः उपराष्ट्रपतिः लोकसभा राज्यसभा इत्यादीनां व्याख्या, चयनं, चालनं इत्यादि नियमाः निरुपिताः सन्ति । भारतदेशः अनेकराज्यानां गणानां समूहात्मकः अस्ति । राष्ट्रे लोकसभा राज्यसभा च इति उभयसदने स्तः । राज्येषु विधानसभा विधानपरिषद् इति च स्तः । लोकसभायां तथा विधानसभायां जनैः निर्वाचिताः जनप्रतिनिधयः कार्यं चालयन्ति । राज्यसभायां तथा विधानपरिषदि जनप्रतिनिधिभिः निर्वाचिताः सदस्याः कार्यं सञ्चालयन्ति । लोकसभायाम् ५४४ प्रतिनिधयः जन संख्याधारेण निर्वाचिताः भवन्ति । राष्ट्रियसर्वकारस्य केन्द्रसर्वकारः इति नाम अस्ति । राज्येषु राज्यसर्वकाराः कार्यं कुर्वन्ति । प्रायशः पञ्चवर्षेषु एकवारं निर्वाचनं भविष्यति । १८ वर्षवयस्काः स्वेष्टं प्रतिनिधिं मतदानेन प्रशासकं कर्तुं प्रभवन्ति । एवं भारतीयप्रजा एव राष्ट्रपतिरपि भवति । संविधाने भारतीयप्रजानां विविधकर्तव्यानि तथा अधिकाराः च घोषिताः सन्ति । कर्तव्येषु-

*राष्ट्ररक्षणम्
*शान्तिसुव्यस्थारक्षणम्
*अखण्डतायाः एकतायाः तथा सहोदरतायाश्च रक्षणम्
* उदात्तादर्शपालनं भारतीयसंपदः संरक्षणं संस्कृतिरक्षणम्

इत्यादीनि प्रमुखाणि । सर्वजनानामपि अनेकविधाधिकाराः दत्ताः सन्ति ।

*मतदानाधिकारः
*देशे यत्र कुत्रापि वासाधिकारः
*न्यायस्वीकाराधिकारः
*धार्मिकस्वतन्त्रता
*विद्याध्ययनस्वतन्त्रता
*सास्कृतिकस्वातन्त्र्यम्
*शोषणायाः विरुद्धान्दोलनस्वातन्त्रयम्
*समानताधिकारः
*वाक् स्वातन्त्रयम्

इत्यादि प्रमुखविषयाः सन्ति । भारतदेशे न्यायदानकार्याय अधीनन्यायालयाः राज्ये उच्चन्यायालयाः, राष्टियसर्वोच्चन्यायालयः च सन्ति । भारते २८ राज्यानि सप्तकेन्द्रशासितप्रदेशाः च सन्ति । राज्यराजधानीषु उच्चन्यायालयाः सन्ति । देहलीनगरे राष्टस्य राजधान्यां सर्वोच्चन्यायालयः अस्ति । भारतदेशः जात्यतीतः सर्वधर्मसमभावयुक्तः च अस्ति । हिन्दूधर्मीयाः जैनाः बौध्दाः महम्मदीयाः सिखधर्मीयाः क्रैस्ताः,फारसीकाः जनाः अत्र निवसन्ति । ‘अनेकतायाम् एकता’ एव भारतस्य विशेषः अस्ति । सर्वे जनाः स्वधर्मानुसारं जीवनं कुर्वन्ति पर्वाणि अचरन्ति । पर्वसु परस्परं शुभाशयं यच्छन्ति । शतशः पर्व- विशेषाः भारतदेशे आचर्यन्ते । भारतदेशे सहश्रशः भाषाः सन्ति । जनाः परस्परं वदन्ति । किन्तु संविधानरीत्या अष्टादशभाषाणां राष्ट्रभाषा स्थानं दत्तमास्ति । हिन्दी भाषा अधिकजनानां भाषाऽस्ति । राष्ट्रे राजभाषा इवास्ति । भाषानुसारमेव भारते राज्यानां विभागः कृतः अस्ति । सर्वत्र जनेषु वयं भारतीयाः इति भावना जागरिता अस्ति। भारतदेशे राष्ट्रियकार्यक्रमरुपेण पञ्चवर्षिकयोजनाः निर्धारिताः भवन्ति । कृषि-उद्योग-विद्युत्-वाणिज्य- आरोग्य-साक्षरता इत्यादिविषयेषु सततम् कार्ययोजना रचिता भवति । सर्वजनहिताय नियमाः योजनाः च रुपिताः भवन्ति । भारते समग्रतां भावैक्यतां स्थापयितुं महानप्रयासः कृतः अस्ति । तेषां संरक्षणं सर्वभारतीयानाम् आद्यं कर्तव्यमिति संविधानेऽपि निर्दिष्टम् अस्ति । केन्द्रसर्वकारस्य राष्ट्रपतिः एव प्रमुखः । लोकसभायां बहुमताधारेण पक्षाधारेण च प्रशासनं भवति प्रधानमन्त्री राष्ट्रशासकाङ्गपक्षस्य प्रमुखः भवति । राज्येषु राज्यपालः प्रमुखः। मुख्यमन्त्री बहुमताधारेण पक्षाधारेण च शासकाङ्गस्य नायकः भवति । पञ्चवर्षपर्यन्तं निर्वाचितस्य पक्षस्य अधिकारावधिः अस्ति । प्रजाराज्योत्सवदिने राष्ट्रध्वजारोहणं सर्वत्र भवति । देहलीनगरे ‘परेड’ (पथसञ्चलनकार्यक्रमं) स्वयं राष्टपतिः विदेशीयेन अतिथिना सह पश्यति । अत्र भूदलनौकादलवायुदलानां, सीमासुरक्षादलस्य, एन.सी.सीजनानां, भारतीय-स्कौट- गाइडस्जनानां, गृहरक्षकदलस्य च गौरवप्रदानकार्यं प्रचलति । विविधराज्यैः निर्मितानां कलासंस्कृतिविषयकानां दृश्यरुपकानां प्रदर्शनं सुन्दरम् आकर्षकं च भवति । सर्वैः वन्दनानि स्वीकुर्वन् राष्ट्रपतिः सर्वेभ्यः शुभाशयं वदति । अस्मिन्त समये युद्धविमानानां शस्त्रास्त्राणां क्षिपणीनां प्रदर्शनं बलप्रदर्शनार्थम् आयोजयिष्यते । भारतीय नागरिकेषु प्रतिष्ठितानां पद्मप्रशस्तिः, वीरयोधानां परमवीरचक्रप्रशस्तिः , इत्यादि- प्रशस्तिप्रदानकार्याणि अपि प्रचलन्ति । प्रजाराज्योत्सवदिने मध्याह्ने सांस्कृतिककार्यक्रमाः भवन्ति । तत्र बहुविधनृत्यगीतहास्यनाटकादिषु बालाः सहर्षं भागं स्वीकुर्वन्ति ।

{{bottomLinkPreText}} {{bottomLinkText}}
गणतन्त्रदिनम् (भारतम्)
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?