For faster navigation, this Iframe is preloading the Wikiwand page for हर्षचरितम्.

हर्षचरितम्

महाकविर्बाणभट्टः संस्कृतगद्यसाहित्ये दण्डिसुबन्ध्वोः अनन्तरं सुविख्यातः कविः वर्तते, सः वात्स्यायनगोत्रीय ब्राह्मणवंशे जन्म गृहीतवान् । तस्य महाकवेः पूर्वजाः बिहार प्रान्तस्थितस्य हिरण्यवाहस्य शोणमहानदस्य तटे ‘प्रीतिकूट’ – नामके ग्रामे न्यवसन् । बाणभट्टस्य पिता चित्रभानुः माता च राज्यदेवी आसीत् । तस्य पुत्रः भूषणभट्टः पुलिन्दभट्टो वा आसीत् । शैशवकाले एव तस्य माता स्वर्गं जगामः चतुर्दशे वर्षे पितुरपि मृत्युः अभवत् । बालसुलभचपलतया सः देशदेशान्तरदर्शनेच्छया मित्रैः सह गृहन्निर्गत्य परिभ्रमन् अनेकेषु राजकुलेषु अगमत् ।

सम्राजो हर्षवर्धनस्य पितृव्यपुत्रः कृष्णः बाणभट्टस्याऽलौकिकया बुध्दिमत्तया पूर्णतया परिचित आसीत् । अत एव स तेन प्रीतिपूर्वकं व्यवहरति स्म । यदा बाणभट्टस्य दुर्ललितमस्य श्रवणपथमागतं, तदाऽयं पत्रद्वारा बाणभट्टमाहूय राज्ञः हर्षवर्धनस्य सभायां प्रवेशितवान् । हर्षवर्धनस्तु प्रथमं बाणं नेच्छति स्म; किन्तु कालान्तरे स्वानुभवादस्य विलक्षणया विद्वत्तया सन्तुष्टः अत्यादरं प्रदर्शितवान् ।

हर्षवर्धनस्याऽऽज्ञयैवायं हर्षचरितनामकस्य गद्यकाव्यस्य रचनां कृतवान् । अस्मिन् ग्रन्थेऽष्टौ उच्छवासास्तत्राधे उच्छवा सत्रये बाणेन स्वीया कथा लिखिता । चतुर्थादुछवासादारभ्य समाप्ति –पर्यन्तं हर्षस्यचरितं वर्णितम् ।

बाणस्य कादम्बरीवद् इदमपि हर्षचरितमपूर्णमेव स्थितम् । तत्रापि कारणं कवेरसामयिकं मरणमेव मन्यन्ते विचारकाः । ऎतिहासिकांशं वर्जयित्वा सन्दर्भोऽयम् सर्वथा काव्यलक्षणोपेतः ।

ओजः समासभूयत्वमेतद् गद्यस्य जीवितम्’ इति विदुषां विशेषतयालङ्कारिकाणां मते गद्यलेखकानां मूर्धन्यो बाणः गद्यकाव्यानां प्रथमं च हर्षचरितम् । पाञ्चालीरीतेर्भक्तो यथा बाणस्तथा नापरः कोऽपीति च । व्यञ्जनाप्रयोगे वक्रोक्तिरचनायां च बाणः सकलकविमूर्धन्यः । हर्षचरितम् केवलमुत्तमगद्यकाव्यभावेनैव नात्पादरणीयम् अपितु सप्तमशतकस्य स्फुटेतिहासभावेनापि प्रशस्यतमम् । हर्षचरिते यदैतिहासिकमितिवृत्तं वर्णितं तत्कस्मिंश्चिदप्यंशे तात्कालिकेतिहासान्न भिद्यते । हर्षचरिते तात्कालिकोत्तरभारतस्य स्थितिः स्पष्टरुपेण प्रकाश्यते । सप्तम उछवासे वन्यग्रामाणां तत्रत्य- गृहाणां वर्णनं नितान्तं सत्यं सरसञ्च । तस्मिन् कालेऽपि भारतं सांस्कृतिकदृष्ट्या रमणीयमासीदेतत्सत्यं तदा प्रतीयते, यदा वयम् हर्षचरिते वेशभूषयोः आचारविचारयोः सेनासंस्थानस्य च वर्णनं पठामः, राज्यश्रियो विवाहावसरे शिल्पिभिः स्वानुरुपाणि यावन्ति भूषणानि समर्पितानि, रजकैश्च यादृशानि रञ्जितानि वस्त्राणि प्रस्तुतानि, तेषां वर्णनेन तात्कालिकी भारतीय – सांस्कृतिक –स्थितिः करामलकवद् भासते ।

बाणस्य हर्षचरितं गद्यकाव्यम् अस्ति। एतत् काव्यम् अपूर्वं वर्तते। एतस्य ऐतिहासिकम् इतिवृत्तं दृष्ट्वा एव एतत् आख्यायिका इत्यत्र अन्तर्भवति इति ज्ञायते।

आधाराः

[सम्पादयतु]
  • Cowell, E. B. and F. W. Thomas (1897). The Harṣa-Carita of Bāṇa (English translation), London: Royal Asiatic Society, pp.vii-xiv.
  • Ashok Kaushik. Harsh Charit by Bann Bhatt (in Hindi), Diamond Pocket Books, Delhi
  • Basham, A. L. (1981) [1954]. The Wonder That was India, Calcutta: Rupa & Co., pp. 448–51.

सम्बद्धाः लेखाः

[सम्पादयतु]
{{bottomLinkPreText}} {{bottomLinkText}}
हर्षचरितम्
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?