For faster navigation, this Iframe is preloading the Wikiwand page for सेलम्-मण्डलम्.

सेलम्-मण्डलम्

सेलम्-मण्डलम्

சேலம் மாவட்டம்

—  मण्डलम्  —
निशायां सेलं नगरम् latd = 11
निशायां सेलं नगरम् latd = 11
निर्देशाङ्काः
देशः भारतम्
राज्यम् तमिळ्नाडु
उपमण्डलम् अट्टूरू, एडप्पाडिः, गङ्गवल्ली, मेट्टूरुः, ओमलूरुः, सेलम्, शङ्खगिरिः, वाऴप्पाडिः, येर्काडुः
व्यावहारिकभाषा(ः) तमिळ्
समयवलयः IST (UTC+05:30)
केन्द्रीय-अवस्थितिः- ११°३९′ उत्तरदिक् ७८°८′ पूर्वदिक् / 11.650°उत्तरदिक् 78.133°पूर्वदिक् / ११.६५०; ७८.१३३
जालस्थानम् Official website of Salem District


सेलं मण्डलम् (Salem district) (तमिऴ्: சேலம்மாவட்டம்) दक्षिणभारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु सेलम् अन्यतमम् । अस्य केन्द्रस्थानं सेलं नगरम् । मण्डलस्य अन्यानि प्रमुखनगराणि मेट्टूरुः, ओमलूरुः, अत्तूरुः च । सेलंमण्डलस्य आम्रफलानि, सारलोहः च प्रसिद्धः । तमिऴ्नाडुराज्यस्य जलमूलेषु प्रमुखः मेट्टूरुजलबन्धः अस्मिन् मण्डले एव अस्ति ।

भौगोलिकम्

[सम्पादयतु]

सेलं मण्डलस्य उत्तरभागे धर्मपुरीमण्डलम्, ईशान्ये विलुप्पुरमण्डलम्, आग्नेयदिशि पेरम्बलूरुमण्डलम्, दक्षिणे नामक्कल तिरुच्चिरापळ्ळिमण्डले, पश्चिमे ईरोडुमण्डलं च अस्ति । इदं मण्डलं बेङ्गलूरुमधुरैनगरयोः मार्गस्य मध्यभागे अस्ति । इदं गिरिभिः आवृतम् । येर्काडुगिरिधाम अस्य मण्डलस्य प्रमुखेषु प्रवासिस्थानेषु अन्यतमम् । नागरमलै, जेरगमलै, कञ्जमलै, गोडुमलै, कल्रायगिरिः, पच्चैमलै, पूर्वघट्टाः, शङ्खगिरिः, पालमलै इत्यादयः बहवः गिरयः अस्मिन् मण्डले सन्ति । कावेरी, तिरुमणिमुत्तारुः, वसिष्ठा, शरभङ्गा च अत्र प्रवहन्त्यः प्रमुखाः नद्यः ।

इतिहासः

[सम्पादयतु]

प्रागैतिहासिककालस्य शिलासाधनानि भस्मराशयः च सेलंमण्डले लब्धानि सन्ति । क्रिस्तीयगणनायाः आरम्भसमये एव अयं प्रसिद्धः प्रदेशः आसीत् । रोमनमहाराजस्य नाणकानि १९८७ तमे वर्षे अस्य मण्डलस्य कोनेरिपाट्टौ प्राप्तानि । प्राक्काले सेलं मण्डलं कोङ्गुनाडुनः भागः आसीत् । क्रिस्तीये द्वितीयशतके अस्मिन् प्रदेशे पाण्ड्यानां प्रशासनम् आसीत् । चतुर्थशतके पल्लवाः प्रबलाः अभवन् । षष्ठे शतके महेन्द्रपल्लववर्मणः शासनकाले शैवधर्मः जनप्रियः अभवत् । अष्टमशतके पाण्ड्याः, ततः नवमशतकस्य अन्ते पुनः पल्लवाः इमं प्रदेशं शासितवन्तः । दशमः, एकादशशतकयोः चोळानां प्रशासनम् अभवत् । क्रिस्तीये द्वादशशतके होय्सलाः मण्डलस्य कांश्चन प्रदेशान् जितवन्तः । चतुर्दशशतकाद् आरभ्य विजयनगरराजानः अत्र शासनं कृतवन्तः । विजयनगरसाम्राज्यस्य अवनतेः अनन्तरं प्रादेशिकाः गट्टिवंशस्थाः नायकवंशस्थाः च स्वीयम् आधिपत्यं स्थापयामासुः । अष्टादशशतके हैदरालिः, टिपूसुल्तानः च इमं प्रदेशं वशीकृत्य शासितवन्तौ । ब्रिटिशैः टिपूसुल्तानस्य पराजयानन्तरम् अयं प्रदेशः ब्रिटिश् साम्राज्यस्य भागः अभवत् । १७७२ तमे वर्षे अत्र प्रथमः समाहर्ता नियोजितः । सेलम्, धर्मपुरी इति मण्डलद्वयरूपेण विभागात् पूर्वं सेलं तमिऴ्नाडुराज्ये बृहत्तमं मण्डलम् आसीत् । १९६५ तमे वर्षे धर्मपुरीमण्डलं निर्मितम् । ततः पुनः १९९७ तमे वर्षे नामक्कलमण्डलं, सेलंमण्डलात् पृथक्कृतम् ।


जनसंख्या

[सम्पादयतु]

२०११ तमस्य वर्षस्य जनगणनानुगुणं सेलं मण्डलस्य जनसंख्या ३,४८०,००८ । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ८९ तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ६६३ (१,७२० प्रतिचतुरश्रमैल्) अस्ति । २००१-२०११ दशके जनसंख्यावृद्धिः १५.३७% आसीत् । अत्र पुं, स्त्री अनुपातः १०००:९५४ अस्ति । साक्षरताप्रमाणं ७३.२३% ।

उपमण्डलानि

[सम्पादयतु]

सेलं मण्डले नव उपमण्डलानि सन्ति। तान्ति -

१. अट्टूरूह्
२. एडप्पाडिः
३. गङ्गवल्ली
४. मेट्टूरुः
५. ओमलूरुः
६. सेलम्
७. शङ्खगिरिः
८. वाऴप्पाडिः
९. येर्काडुः

कृषिः वाणिज्यं च

[सम्पादयतु]

सेलं मण्डलस्य आम्रफलानि बहुप्रसिद्धानि । विशिष्य मलगोबाप्रभेदस्य आम्राणि अत्र बहुधा रुह्यन्ते । सेलं नगरस्य समीपे स्थिता भारतीयसारलोहनिर्वहणासंस्था (स्टील् अथारिटि आफ़् इण्डिया लिमिटेड्), स्फटीयसंस्था (मद्रास् अल्युमिनियं कम्पनी लिमिटेड्), रसायनोत्पादकसंस्था (केम्प्लास्ट् सन्मार् लिमिटेड्), मेट्टूरुजलबन्धस्य समीपे जेएस्‌डब्ल्यू सारलोहसंस्था च अत्रत्यानि प्रमुखाणि उद्यमानि । सेलं तः प्रायः ५० किलोमीटर् दूरे मेट्टूरु उष्णविद्युत्स्थावरः अस्ति । सेलं नगरे अनेके तन्तुवायाः अपि सन्ति । अत्र निर्मिताः शाटिकाः बहुप्रसिद्धाः । सेलं मण्डले अयःखनयः प्रभूततया सन्ति । ऐतिहासिककालादपि अत्र उत्तमः सारलोहः निर्मीयमाणः अस्ति । ईजिप्ट् देशस्य शिल्पिभिः उपयुक्तानि साधनानि सेलं सारलोहेण एव निर्मितानि स्युः इति केचन ऐतिहासिकाः अभिप्रयन्ति ।

वीक्षणीयस्थलानि

[सम्पादयतु]

कैलासनाथदेवालयः

[सम्पादयतु]

अयं देवालयः सेलं नगरात् ३० किलोमीटर् दूरे तारमङ्गलपत्तने अस्ति । अस्य देवालयस्य केचन भागाः क्रिस्तीये दशमशतके एव निर्मिताः । इदानीं विद्यमानः देवालयः तु सप्तदशशतके गट्टि मुदलियारवंशस्थैः निर्मितः ।

जामामस्जिद्

[सम्पादयतु]

सेलं नगरस्य प्राचीनतमम् इस्लाममन्दिरम् इदम् । नगरस्य मध्यभागे तिरुमणिमुत्तारुनद्याः दक्षिणतीरे इदं मन्दिरम् अस्ति । इदं मैसूरुराजेन टिप्पुसुल्तानेन निर्मितम् ।

येर्काडु

[सम्पादयतु]

दक्षिणस्य रत्नम् इति प्रसिद्धम् इदं गिरिधाम शेर्वरायपर्वतश्रेण्याम् अस्ति । इदं गिरिधाम सेलं नगरात् ३० किलोमीटर् दूरे अस्ति । अस्य विस्तारः ३८३ चतुरश्रकिलोमीटर् । अत्र उष्णांशः कदापि ३०० सीतः उपरि वा, १३० सीतः न्यूनं वा न भवति । अतः वर्षस्य सर्वेषु कालेषु अत्र वासः अत्यन्तं सुखकरः । अत्र अरण्यस्य मध्ये येर्काडुसरोवरः अस्ति । अण्णापार्क् इत्याख्यम् उद्यानमपि सरोवरस्य समीपे एव अस्ति । लेडीस् सीट्, पगोडा पयिण्ट्, किल्लियूरुजलपातः, शेर्वरायकावेरी अम्मन् देवालयः इत्यादयः अत्रत्याः वीक्षणीयप्रदेशाः ।

मेट्टूरु

[सम्पादयतु]

इदं पत्तनं सेलं नगरात् ६० किलोमीटर् दूरे कावेर्याः तीरे अस्ति । अत्र गृहीतानि मत्स्यानि सुदूरेभ्यः नगरेभ्यः कोलकत्ताप्रभृत्तिभ्यः अपि प्रेष्यन्ते । मेट्टोरौ राज्यस्य प्रमुखः जलबन्धः, मेट्टूरुजलबन्धः अस्ति । अयं जलबन्धः सीतामलै, पालमलैगिर्योः मध्ये १९२९ तमे वर्षे निर्मितः । अत्र सङ्गृहीतं जलं प्राधान्येन कृषिकार्यार्थम् उपयुज्यते । अस्य कश्चन भागः विद्युतः उत्पादनार्थम् अपि उपयुज्यते । जलबन्धस्य समीपे एव मेट्टूरु उष्णविद्युत्स्थावरः अस्ति । जलबन्धस्य निकटे एकम् उद्यानम् अपि अस्ति । प्रतिवर्षम् आगस्ट् मासे अत्र आडिपेरुक्कुपर्व आचर्यते । अस्मिन् सन्दर्भे अनेके प्रवासिनः अत्र आगत्य कावेरीनद्यां स्नानं कुर्वन्ति ।

उत्तुमलै

[सम्पादयतु]

सेलं नगरात् ६ किलोमीटर् दूरे अयं गिरिः अस्ति । इतः सेलं नगरस्य दृश्यं रमणीयं भवति ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
  1. www.tn.gov.in
{{bottomLinkPreText}} {{bottomLinkText}}
सेलम्-मण्डलम्
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?