For faster navigation, this Iframe is preloading the Wikiwand page for सुरभि.

सुरभि

Kamadhenu
The Cow Mother
Goddess of Cows
Sculpture of Kamadhenu at the Batu Caves, Malaysia
अन्यनामानि Surabhi
देवनागरी कामधेनु
संस्कृतानुवादः Kāmadhenu
सम्बन्धः Devi
गृहाणि Goloka, Patala or the hermitages of sages, Jamadagni and Vashista
व्यक्तिगतविवरणम्
सहचारी Kashyapa
अपत्यानि Nandini, Dhenu, Harschika and Subhadra

कामधेनु (संस्कृत: कामधेनु, [kaːmɐˈdʱeːnʊ], कामधेनु), सुरभि (सुरभि, सुरभि, सुरभि वा वीभी, सुरभि) इति अपि प्रसिद्धः, हिन्दुधर्मे सर्वगोमातृत्वेन वर्णितः दिव्यगोदेवः । सा चमत्कारिकः प्रचुरगौः स्वामिनः यत् इच्छति तत् प्रयच्छति, प्रायः अन्यपशुमातृत्वेन चित्रिता च अस्ति । प्रतिमालेखनेषु सा सामान्यतया स्त्रीशिरःस्तनयुक्ता श्वेतगवः, पक्षिपक्षः, मटरपक्षिपुच्छः वा शरीरान्तर्गतविविधदेवतायुक्ता श्वेतगो इव वा चित्रिता भवति कामधेनुः स्वतन्त्रतया देवीरूपेण न पूज्यते। अपितु तस्याः पार्थिवमूर्तयः इति गवाणां हिन्दुपूजनेन सा सम्मानिता भवति ।

हिन्दुशास्त्रेषु कामधेनुजन्मस्य विविधाः विवरणाः प्राप्यन्ते । ब्रह्माण्डोदधिमथनात् निर्गता इति केचित् कथयन्ति, अन्ये तु तां प्रजापतिदक्षस्य कन्या इति, काश्यपऋषिपत्नी इति च वर्णयन्ति । अन्येषु शास्त्रेषु कामधेनुः जमदग्नेः वशिष्ठस्य वा (प्राचीनऋषिद्वयस्य) स्वामित्वे आसीत्, ये राजानः तां ऋषितः हर्तुं प्रयतन्ते स्म, ते अन्ते स्वकर्मणां घोरं परिणामं प्राप्नुवन्ति इति कथ्यते कामधेनुः स्वस्य ऋषि-गुरु-हविदासु उपयोक्तुं दुग्धं, दुग्ध-उत्पादं च प्रदातुं महत्त्वपूर्णां भूमिकां निर्वहति; सा च तस्य रक्षणार्थं उग्रयोद्धान् उत्पादयितुं समर्था अस्ति। ऋषि-आश्रम-वासस्य अतिरिक्तं गोलोक-गो-क्षेत्रे - पाताल-पाताल-स्थले च निवसति इति अपि वर्णिता अस्ति ।

व्युत्पत्ति विज्ञान

[सम्पादयतु]

कामधेनुः प्रायः सुरभिः अथवा शूर्भी इति सम्यक् नाम्ना सम्बोधितः भवति, यत् साधारणगोः पर्यायरूपेण अपि प्रयुज्यते । प्राध्यापकः जैकोबी सुरभिनाम—"सुगन्धितः"—गोनां विचित्रगन्धात् उत्पन्नः इति मन्यते । Monier Williams Sanskrit–English Dictionary (1899) इत्यस्य अनुसारं सुरभि इत्यस्य अर्थः सुगन्धितः, आकर्षकः, प्रियः, तथैव गोः पृथिवी च इति । विशेषतया दिव्यगो कामधेनुः, पशुमाता, या अपि कदाचित् मातृका ("माता") देवी इति अपि वर्णिता भवति कामधेनुस्य अन्ये सम्यग्नामानि सन्ति- सबल ("बिन्दुयुक्तः") कपिलः ("रक्तः") च ।

"कामधेनुः" (कामधेनु), "कामदुः" (कामदुः) "कामदुहः" (कामदुहा) इति उपनामानां अक्षरशः "यस्मात् सर्वं इष्टं आकृष्यते"—"प्रचुरगवः" इति गोः अर्थः महाभारते देवीभागवतपुराणे भीष्मजन्मप्रसङ्गे गो नन्दिनी कामधेनु इति उपनाम दत्ता । अन्येषु प्रसङ्गेषु नन्दिनी सुरभि-कामधेनुस्य गो-कन्या इति वर्णिता । विद्वान् वेत्तम मणिः नन्दिनीं सुरभिं च कामधेनुस्य पर्यायौ मन्यते ।

प्रतिमालेखन प्रतीकात्मकता च

[सम्पादयतु]
गोमांसस्य सेवनस्य निन्दां कृत्वा एकस्मिन् पोस्टरे पवित्रगो कामधेनुः स्वशरीरस्य अन्तः विविधाः देवताः सन्ति इति चित्रितम् अस्ति ।

इन्डोलॉजिस्ट् मेडलिन बियार्डेउ इत्यस्याः मते कामधेनुः अथवा कामदुः इति पवित्रगोः सामान्यनाम अस्ति, या हिन्दुधर्मे सर्वा समृद्धेः स्रोतः इति गण्यते कामधेनुः देव्यस्य (हिन्दुदिव्यमातुः) रूपं गण्यते, उर्वरपृथिवीमातुः (पृथ्वी) इत्यनेन सह निकटसम्बन्धः अस्ति, या प्रायः संस्कृते गोरूपेण वर्णिता अस्ति । पवित्रगो "शुद्धतां अकामुकप्रजननं च, ... यज्ञं मातृत्वं च, [तथा] मानवजीवनस्य पोषणं" इति सूचयति ।

फ्रेडरिक एम. स्मिथः कामधेनुं "भारतीयकलायां लोकप्रियं स्थायिप्रतिमा" इति वर्णयति । सर्वे देवाः कामधेनुस्य शरीरे निवसन्ति इति मन्यते—सामान्यगोः। तस्याः चत्वारः पादाः शास्त्रवेदाः; तस्याः शृङ्गाणि त्रिदेवाः ब्रह्म (अग्रभागः), विष्णुः (मध्यः) शिवः (आधारः) च सन्ति; तस्याः नेत्रे सूर्यचन्द्रदेवाः स्कन्धाः अग्निदेवः वायुः वायुः च तस्याः पादौ हिमालयः। कामधेनुः प्रायः पोस्टरकलायां अस्मिन् रूपेण चित्रितः भवति ।

कामधेनुस्य अन्यत् प्रतिनिधित्वं तां श्वेतस्य ज़ेबूगवस्य शरीरं, मुकुटयुक्तस्य स्त्रियाः शिरः, रङ्गिणः गरुडपक्षाः, मयूरपुच्छं च दर्शयति फिलाडेल्फिया-कला-सङ्ग्रहालयस्य अनुसारं इस्लामिक-बुराक्-इत्यस्य प्रतिमालेखनेन एतत् रूपं प्रभावितम् अस्ति, यस्य चित्रणं अश्वशरीरेण, पक्षैः, स्त्रियाः मुखेन च कृतम् अस्ति समकालीन-पोस्टर्-कलायां अपि कामधेनु-रूपे चित्रं दृश्यते ।

कामधेनुपरिचयः गोः प्रायः दत्तात्रेयदेवेन सह चित्रितः भवति । देवतायाः प्रतिमालेखनस्य सम्बन्धे सा सहचरकुक्कुरैः सह विपरीतरूपेण देवस्य ब्राह्मणपक्षं वैष्णवसम्बन्धं च सूचयति-अब्राह्मणपक्षस्य प्रतीकम्। सा प्रतिमायां पञ्चभूतस्य (पञ्चशास्त्रीयतत्त्वानां) प्रतीकमपि अस्ति । दत्तात्रेयः कदाचित् एकेन हस्ते दिव्यं गां धारयन् चित्रितः अस्ति ।

जन्म सन्तानं च

[सम्पादयतु]
कामधेनुः (वामभागे, उपरितः द्वितीयः) ब्रह्माण्डमहासागरस्य मथनस्य दृश्ये चित्रितः

महाभारते (आदिपर्वपुस्तके) अमृतं (अम्ब्रोसिया, जीवनस्य अमृतम्) प्राप्तुं देवदानवैः ब्रह्माण्डसागरस्य (समुद्रमन्थनस्य) मथनात् कामधेनु-सुरभिः उत्थितः इति अभिलेखः अस्ति । तथा च सा ब्रह्माण्डक्षीराब्धिमथनसमये सृष्टा ततः सप्तमहाद्रष्टाभ्यां सप्तर्षिभ्यः दत्ता देवदानवसन्ततिः स्मृता। सा प्रजापतिदेव ब्रह्मणा आज्ञापिता यत्स क्षीरं दातुं, तत् घृतं च ("स्पष्टं घृतं") संस्कारात्मकाग्नियज्ञार्थं प्रदातुम्।

महाकाव्यस्य अनुशासनपर्वपुस्तके कथ्यते यत् समुद्रमन्थनात् उत्पन्नं अमृतं पिबन् सुरभिः "प्रजापतिः" (प्रजापतिः) दक्षस्य बेल्चतः जातः। ततः परं सुरभिः कपिला गावः इति अनेकानि सुवर्णगवः जनमानाः , ये जगतः मातरः इति उच्यन्ते स्म । सतपथब्राह्मणमपि तथैव कथां कथयति- प्रजापतिः स्वस्य निःश्वासात् सुरभिं सृष्टवान्। महाभारतस्य उद्योगपर्वपुस्तके कथ्यते यत् प्रजापतिदेव ब्रह्मा अमृतम् एतावत् पिबति स्म यत् तस्य किञ्चित् वमनं कृतवान्, यस्मात् सुरभिः उद्भूतः।

रामायणस्य अनुसारं सुरभिः कश्यपस्य ऋषिस्य तस्य पत्नी क्रोधवशस्य च दक्षस्य कन्या अस्ति । तस्याः कन्याः रोहिणी, गन्धर्वी च क्रमशः पशूनां, अश्वानाम् च मातरौ स्तः । तथापि सुरभिरेव ग्रन्थे सर्वगोमातृत्वेन परिकीर्तिता । तथापि विष्णुपुराणभगवतापुराणादिपुराणेषु सुरभिः दक्षस्य कश्यपपत्न्या तथा गोमहिषाणां माता इति वर्णिता अस्ति ।


मत्स्यपुराणे सुरभिस्य द्वौ परस्परविरोधौ वर्णनौ टिप्पणीकृतौ। एकस्मिन् अध्याये सुरभिर्ब्रह्मपत्नी इति वर्णितं तयोः संयोगेन योगीश्वरी गोः उत्पन्नः, ततः सा गोचतुष्पदमाता इति वर्णिता अस्ति। अन्यस्मिन् प्रसङ्गे काश्यपपत्न्या दक्षपुत्री गोमाता इति वर्णिता । महाभारतस्य परिशिष्टं हरिवंशे सुरभिं अमृतस्य (अम्ब्रोसिया), ब्राह्मणानां, गोनां, रुद्राणां च माता इति कथयति ।




कामधेनुः मुनिना सह
{{bottomLinkPreText}} {{bottomLinkText}}
सुरभि
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?