For faster navigation, this Iframe is preloading the Wikiwand page for सदस्यः:Shruta123/प्रयोगपृष्ठम्7.

सदस्यः:Shruta123/प्रयोगपृष्ठम्7

कर्णाटकीयशास्त्रीयसङ्गीतम्

कर्णाटक
कर्णाटकीयशास्त्रीयसङ्गीतम्
कर्णाटकीयशास्त्रीयसङ्गीतम्

दक्षिणभारते विद्यमान: शास्त्रीयसङ्गीतप्रकार: एव कर्णाटकशास्त्रीयसङ्गीतम् । एषः सङ्गीतप्रकार: भारतीयसाम्प्रदायिकसङ्गीतस्य अन्यतरः अस्ति । हिन्दुस्थानीय सङ्गीतमेव अपरः प्रकारः ।

कर्णाटकसङ्गीतं मुख्येण भारतस्य कर्णाटक-तमिऴ् नाडु-केरळ-आन्ध्रप्रदेशेषु दृश्यते । हिन्दुस्थानि प्रकारात् असदृशम् । अस्मिन् प्रकारे गायनस्य, अभिगीतसङ्गीतस्य प्रामुख्यं भवति । यदा वाद्येभ्य: वादितं, तदापि 'गायकी' रीत्या (यथा अभिगीतं तथा) वादितं भवति ।

वीणावादिनी नारी

हिन्दुस्थानीयमिव कर्नाटकीयप्रकार: अपि श्रुति-स्वर-ताल-राग-आधारित:, किन्तु अस्मिन् प्रकारे कृतीनाम् अथवा कीर्तनानां प्रामुख्यं भवति । एषा कीर्तनशैली १६ - २० तमशतमानयो: मध्ये पुरन्दरदास-त्यागराज-मुत्तुस्वामिदीक्षितवर्य-श्यामाशास्त्रि-इत्यादिभि: विकासित: ।

सामान्यत: कर्णाटकसङ्गीतं गायक-वादक-वाद्ययो: एक: लघुसमाहारेण समुत्पाद्यते, यस्मिन् एक: मुख्यसङ्गीतकार: (सामान्यत: गायक:/गयिका), एकं स्वरवाद्यं (सामान्यत: बाहुलीना 'Violin'), एकं तालवाद्यं (सामान्यत: मृदङ्गं) तथा एका 'तम्बुरा' च भवन्ति । आधुनिकदिनेषु सामान्यत: तम्बुराया: स्थाने विद्युत्श्रुतिपेटिका उपयुज्यते ।

अन्यानि सामान्यत: प्रयुज्यमानानि स्वर-ताल-वाद्यानि वेणु, वीणा, घटं, कञ्जीरा, मोहरसिङ्ग् च भवन्ति । इदानीं 'गिटार्' (Guitar) तथा संगीतसज्ञाफलका: (Synthesizer keyboard) अपि कर्णाटकसङ्गीते उपयुज्यमाना: विद्यन्ते ।

मेलकर्ताकटपयादिसङ्खा
कनकदासः

कर्णाटकसङ्गीतकाराणाम् अधिकतमा सान्द्रता, तथा तत्सङ्गीतस्य उत्कृष्टतमप्रदर्शनानि च भारतस्य तमिऴ्नाडुराज्ये विद्यमाने चन्नैमहानगरे भवन्ति । मार्गशीर्षमासे (तमिऴ्-भाषायाम् 'Mārgazhi', the month of December, approximately) चन्नैमहानगरे भूयमान: षड्वासरदीर्घ: सङ्गीतोत्सव: (December 'Music Season') जगत: महिष्ठतम: सांस्कृतिकः उत्सव: इति ज्ञायते । अस्मिन् उत्सवे प्राधान्यत: कर्णाटकशास्त्रीयसङ्गीतस्य एव संगितकानि, भाषण-प्रदर्शनानि च भवन्ति ।

==इतिहासः ==

१३ शतमानात् आरभ्य भारतीयशास्त्रीयस्ङ्गीतं द्विविधं लक्षणोपेतं जातम् । उत्तरभारते इस्लाम् तथा पारसीक प्रभावात् 'हिन्दुस्थानी' संगीतम् कर्नाटकसंगीतात् भिन्नम् अभवत् । सप्तदशशतमानात् परं हिन्दुस्थानीय-कर्नाटकसङ्गीतयो: मध्ये स्पष्टा भिन्नता दृश्यते ।

can't use in sandboxकर्णाटकसङ्गीतम्]] can't use in sandboxकर्णाटकसम्बद्धाः भाषानुबन्धयोजनीयाः]] can't use in sandboxसर्वे न प्राप्ताः भाषानुबन्धाः]]

can't use in sandboxसारमञ्जूषा योजनीया‎]]

{{bottomLinkPreText}} {{bottomLinkText}}
सदस्यः:Shruta123/प्रयोगपृष्ठम्7
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?