For faster navigation, this Iframe is preloading the Wikiwand page for सदस्यः:Bhuvana T V/स्थूलमार्थिकसमीक्षणम्.

सदस्यः:Bhuvana T V/स्थूलमार्थिकसमीक्षणम्

जि डि पि
                                                        स्थूलमार्थिकसमीक्षणम्[]


   भारत[][]देशस्य १९९८-९९ वर्षस्य आर्थिकसमीक्षनणम् अत्यन्तप्रक्षोभकारकस्व अहितावहस्य च अन्ताराष्ट्रियार्थिकपरिसरस्य प्रषठभूमौ करणीयम् वर्तते । अस्मिन् वर्षे अनेके पूर्वेशियादेशाः राष्ट्रियायस्य तीव्रतमं विघटनं अन्वभूवन् । इण्डोनेशियादेशे[][] १५% विघटनं समभूत् । अस्मिन् वर्षे जपान[]देशे आर्थिकावनति-प्रवृत्तिः सम्प्रकृता वर्तते ।दक्षिणकोरिया[]-थाइलान्ड् [] ५-६% विघटनं समभूत् ।ब्राझिल्देशे १९९९ संवत्सरस्य जनवरीमासे तीव्रतरं मुद्राविनिमयमूल्यस्य विघटनं विहितं यच्च धनराशिनिर्गमनेन प्रचोदिषत् आसीत् । रशियादेशे तीव्राधनस्ंबद्धा विषमा स्थितिः प्रचलति । भारतदेशः एतादृशानाम् अहितावहानां सङ्घटनानां प्रभावात् निर्मुक्तः नैव आसीत् ।  नूतन १९९३-९४ स्तरमूला,केन्द्रीयसंङ्ख्यासंस्थया प्रकाशिता अन्तर्देशियोत्पादनप्रमाणसंङ्ख्यानां श्रेणिः प्रदर्शयति यत् देशीयोत्पादनवृद्धिगतिः,१९९६-९७ वर्षे स्म्पादितेन ८% प्रमाणेन अत्यन्तं विघटिता सती१९९७-९८ वर्षे ५% प्रमाणं प्राप्तवती । १९९८-९९ वर्षस्य मूल्यसामान्यवृद्धिगतिस्तु,१९९७-९८ वर्षे अधिगतात् ४८% प्रमाणादपि ज्यायसी भविष्यति । 
भारत देशस्य रियल् जि डि पि
   भारतदेशस्य निर्यातस्य(डाअलरमूल्यवत् प्रमाणस्य) वृद्धिगतौ दृष्टा विघटनप्रवृत्तिः तृतियवर्षेऽपि अविच्छेदं प्रचलिता समभूत् । अस्मिन् वर्षे च आद्येषु नवसु मासेषु वृद्धिगतिः खयराशिः सञ्जात । आयातश्च आयातनीर्याताङ्कपत्रावसरे इतोऽप्यधिकतया तीव्रतररीत्या विघटमानः दृश्यते । वर्तमानकालिकं आयातनिर्यातवैकल्यं १९९७-९८ वर्षे राष्ट्रीयस्य १% भागांशपरिमितं सत्,१९९८-९९ वर्षे २% प्रमाणकं भविष्यतीत अनुमीयते । १९९८-९९ वर्षे विदेशीयधनराशिप्राप्तिप्रमाणं १९९७-९८ वर्षे प्राप्तप्रमाणापेक्सया न्यूनतरं भवदिति अनुमीयते । अस्य कारणं तु व्यक्तीयधनराशेः समागमप्रवाहस्य किञ्चित् स्थगितत्वम्  इति   अवगम्यते ।
धनपरिमाणं मूल्यञ्च :
    
      १९९७-९८ वर्षे मूल्याभिवृद्धिगतिः ५% सञ्जाता । मूल्याभिवृद्धिगतिः १९९६-९७ वर्षे ६% आसीत् । तदपेक्षया १९९७-९८ वर्षे दृष्टः ह्रासः प्रायः कृषिवस्तूनाम् अधिकप्रमाणेन पण्यस्थानेषु प्राप्तिः अधिगता तथा च आयातवस्तूनाम् अन्ताराष्ट्रियमूल्ये अपि ह्रासः अनुभूतः इति कारणद्वयेन प्रचोदितः इति मान्यते । १९९९ वर्षस्य जनवरी ३० दिनाङ्के तु मूल्यवृद्धिगतिः ह्रासं गता ४-५% परिमितिम् अधिगता ।अनुत्पादितवस्तूनां मूल्यवृद्धिगतिस्तु केवलं ६% प्रमाणेन ज्यायस्तरा सञ्जात । अनुत्पादितवस्तूनां मूल्यपरिमाणे १०% वृद्धि सञ्जाता इत्यपि गणनीयः विषयः ।[]

उद्योगव्यवसायनीतिः विकासश्च :

व्यवसायः
      कस्यापि देशस्य आर्थिकविकासस्य विमर्शनप्रसङ्गे कृषिक्षेत्रम्[१०],उद्योगक्षेत्रम्,उद्योगसेवाक्षेत्रम्,इति स्थूलदृष्ट्या त्रयाणाम् आर्थिकक्षेत्राणाम् विकासस्य प्रत्येकं विमर्शनं करणीयम् इति तञ्ञैः प्रशस्यते [११]। उद्योगक्षेत्रस्य तीव्रगत्या विकासः देशस्य दीर्घकालिकाभिवृद्धिये आवश्यकः इति परिगण्यते । उद्योगक्षेत्रस्य आर्थिकव्यवहारसम्बधः कृषिक्षेत्रेण साकं,उत्पादनसेवाक्षेत्रेण च साकं अत्यन्तं गाढः वर्तते । उद्योगक्षेत्रे उत्पादनप्रक्रियाणां सञ्चालनार्थम् अप्राप्तसंस्करणवस्तूनां कार्पासधान्यतैलबीजइक्षुदण्डादिवस्तूनाम् आवश्यकता भवति । एतादृशानाम् अप्राप्तसंस्करणानाम् वस्तूनाम् उपलब्धिः  कृषिक्षेत्रात् तत्स्म्बद्धक्षेत्राद्वा भवति । अन्यच्च उद्योगक्षेत्रे निर्मितानां प्राप्तसंस्करणानां वस्तूनां कृते अर्थनप्रमाणं च कृषिक्षेत्रे उत्पादितम् आदायं प्राप्तवद्भ्यः जन्येभ्यः वृद्धि सञ्गच्छते । एवमेव उद्योगक्षेत्रस्य स्म्बन्धः उत्पादनसेवाक्षेत्रेण साकमपि गाढः वर्तते । [१२]

कृषिक्षेत्रात् निष्कासितानाम् अथवा कृषिक्षेत्रे वेतनोद्योगावसराणाम् अवकुण्ठनेन हतोत्साहानाम् अनेकेषां कर्मकराणां,अन्येषां जनानां च कृते,विकसनोन्मुखे उद्योगक्षेत्रे वेतनोद्यमावकाशाः अधिकतया लभ्यन्ते इति वादः तञ्ञेः पुरतः क्रियते । आर्थिकाभिवृद्धिप्रसङ्गे कृष्युत्पादनस्य राष्ट्राये भागांशः क्रमशः विघटमानः प्रचलति इति तज्ञ्यानां मतमत्र गणनामर्हति । यथा यथा कृषिक्षेत्रस्य सापेक्षाशः विघटनपथे प्रचलति तथा तथैव उद्योगक्षेत्रस्य राष्ट्रायसापेक्षांशः तथा च उत्पादनसेवाक्सेत्रस्य राष्ट्रायसापेक्षाशः वृद्धिपथे प्रचलति इति आर्थिकविकासविमर्शकानां प्रमेयः जागर्ति ।[१]

उपरिनिर्दिष्टैः कारणैः उद्योगक्षेत्रस्य तीव्रगत्या प्रवृद्धिः अत्यावश्यकीतिष्ठति । उद्यमक्षेत्रस्य उत्पादनप्रमाणस्य वृद्धिगतौ क्षीणत्वे प्राप्ते सति,देशस्य आर्थिकप्रिसरे प्रक्षोभ इव सञ्जायते । उद्यमक्षेत्रस्य प्रचोदनार्थं सर्वकारः वारं वारं आर्थिकनीत्युपक्रमाणां संशोधनं परिवर्तनं विस्तारं च विदधन् एव आस्ते ।

व्यवसाय उध्योगः
      उद्यमक्षेत्रस्य सर्वसामान्यवृद्धिगतिः १९९०-९१ वर्षे ८% आसीत् । १९९१-९२ वर्षे देशे आर्थिकसङ्कटपरिस्थितिः आपतिता आसीत् । देशस्य बाह्यऋणप्रतिसन्दानसामर्थ्यं अत्यन्तं क्षीणं सञ्जातमासीत् । बाह्यदेशस्थाः वित्तप्रभवः अनिरीक्षितं प्रवृत्तायाः देशस्य आर्थिकदुःस्थितेः अभिग्न्यानां कुर्वन्तः मूलधनस्य देशात् बहिः निस्सारणं प्रारब्धवन्तः । एतादृशैः बहुभिः कारणैः उद्यमक्षेत्रस्य वृद्धिगतिः अतीव अवकुण्ठिता सञ्जाता । १९९१-९२ वर्षे वृद्धिगतौ तीव्रम् अधःप्तन्ं अनुभूतम् । सामान्यवृद्धिगतिः १९९१-९२ वर्षे केवलं १% सञ्जाता आसीत् । १९९१-९२ वर्षे नूतन सर्वकारणे अनेकानि आर्थिकनीतिपरिवर्तनानि उपनिवेशितानि । आर्थिकव्यवस्थायं संशोधनं च उपस्थापितम् । तदैव आय्-एम्-एफ् तः प्रभूतं विषमस्थितिनिवारणानुकूलं धनं प्राप्तं । १९९२-९३ वर्षे उद्यमोत्पादनस्य वृद्धिगतिः २% सञ्जात । १९९३-९४ वर्षे पुनरपि उपचयं गता सती ६% स्तरं प्राप्य १९९५-९६ वर्षे १३% स्तरपर्यन्तम् अपि उपचयं गता । १९९६-९७ वर्षादारभ्य वृद्धिगतिप्रसरे अवनतिः प्रारब्धा वर्तते ।
        खनिजशोधनक्षेत्रस्य वृद्धिगतिः १९९०-९१ वर्षे ४-५% आसीत् । सैव १९९१-९२ वर्षे <१% सञ्जाता १९९२-९३ वर्षे केवलं ०-४% आसीत् । १९९३-९४ वर्षादारभ्य यत्किञ्चित् प्रत्युत्थानोन्मुखी सञ्जाता वर्तते ।[१३]
        उद्यमक्षेत्रे स्थूलतः खनिजशोधनक्षेत्रम्,संस्करणक्षेत्रम्,विद्युत्क्षेत्रम् इति त्रीणिः उपक्षेत्राणि प्रकल्प्यन्ते । एतेषाम् उपक्षेत्राणां वृद्धिगतिप्रसरस्य विश्लेषणम् उद्यमक्षेत्रस्य विशेषावगतेः लाभाय भवति । एषु उपक्षेत्रेषु मध्ये उद्यमक्षेक्तोत्पादनसूचकाङ्के खनिजशोधनक्षेत्रस्य महत्ताभाराङ्कः केवलं ११% वर्तते । एवमेव विद्युत्क्षेत्रस्य महत्ताभारः केवलं १०% वर्तते । परम् उत्पादनसंस्करणक्षेत्रस्य महत्ताभारः ७९% वर्तते । अतः उद्यमक्षेत्रस्य विकासस्य प्रमाणं उत्पादनसंस्करणक्षेत्रस्य विकासस्य गतिप्रसरम् अवलम्बते ।[१४]

[२]

  1. https://en.wikipedia.org/wiki/Economic_survey_of_India
  2. https://en.wikipedia.org/wiki/Economy_of_India
  3. https://en.wikipedia.org/wiki/India
  4. https://en.wikipedia.org/wiki/Economy_of_Indonesia
  5. https://en.wikipedia.org/wiki/Indonesia
  6. https://en.wikipedia.org/wiki/Economic_history_of_Japan
  7. https://eh.net/encyclopedia/the-economic-history-of-korea/
  8. https://en.wikipedia.org/wiki/Thailand
  9. http://articles.economictimes.indiatimes.com/2011-07-24/news/29807511_1_market-economy-scooters-india-s-gdp
  10. http://www.farmerscoopsociety.com/fcs/default.aspx
  11. http://agricoop.nic.in/programmescheme.html
  12. http://indiatogether.org/imbalance-between-gdp-growth-and-employment-in-agriculture-manufacturing-services-economy
  13. http://www.iegindia.org/workpap/wp266.pdf
  14. http://indiatogether.org/imbalance-between-gdp-growth-and-employment-in-agriculture-manufacturing-services-economy
{{bottomLinkPreText}} {{bottomLinkText}}
सदस्यः:Bhuvana T V/स्थूलमार्थिकसमीक्षणम्
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?