For faster navigation, this Iframe is preloading the Wikiwand page for थाईलेण्ड्.

थाईलेण्ड्

निर्देशाङ्कः : १५°२४′उत्तरदिक् १०१°१८′पूर्वदिक् / 15.4°उत्तरदिक् 101.3°पूर्वदिक् / १५.४; १०१.३

ราชอาณาจักรไทย (थाई)
राजाणाचक्र्दैय्
राजनाज्ञाचक्रदैय

दैयाधिराजयम्
दैयप्रदेश (थाईलेण्ड्) राष्ट्रध्वजः दैयप्रदेश (थाईलेण्ड्) राष्ट्रस्य लाञ्छनम्
ध्वजः लाञ्छनम्
राष्ट्रगीतम्: เพลงชาติไทย
(संस्कृत: "दैयराष्ट्रगीतम्")

Location of दैयप्रदेश (थाईलेण्ड्)
Location of दैयप्रदेश (थाईलेण्ड्)

राजधानी क्रुङ देवमहानगरम् (बेङ्काक्)
(({latd))}° (({latm))}' (({latNS))} (({longd))}° (({longm))}' (({longEW))}
बृहत्तमं नगरम् क्रुङ देवमहानगरम् (बेङ्काक्)
देशीयता थाई
श्यामदेशीय (पुरातनम्)
व्यावहारिकभाषा(ः) थाई[]
प्रादेशिकभाषा(ः)
  • इसन्
  • कम्-मुअङ्
  • पक्-तै
राष्ट्रीयभाषा(ः)
सर्वकारः
  • एकात्मक संसदीय संवैधानिकराजतन्त्रम् (विधितः)
  • सैन्यतानाशाही (वस्तुत:)
 - राजशासकः महावज्रालङ्करणः, राजाराम-दशम्
 - प्रधानमन्त्री श्रेष्ठा द्वीसिन
विधानसभा राष्ट्रियविधानसभा
निर्माणम्  
 - सुखोदयाधिराज्यम् १२३८–१४४८ 
 - अयुध्याधिराज्यम् १३५१–१७६७ 
 - थोनबुरीराज्यम् १७६७–१७८२ 
 - रत्तनकोशीनाधिराज्यम् ६ मेषायन १७८२ 
 - संवैधानिकराजतन्त्रम् २४ मिथुनायन १९३२ 
 - वर्तमान संविधानम् ६ मेषायन २०१७ 
विस्तीर्णम्  
 - आविस्तीर्णम् ५,१३,१२० कि.मी2  (५१तमः)
  १,९८,११५ मैल्2 
 - जलम् (%) ०.४ (२,२३० किमी)
जनसङ्ख्या  
 - २०२१स्य माकिम् ६,६१,७१,४३९ (२०तमः)
 - २०१०स्य जनगणतिः ६,४७,८५,९०९[] (२१तमः)
 - सान्द्रता १३२.१/कि.मी2(८८तमः)
३४२/मैल्2
राष्ट्रीयः सर्वसमायः (PPP) २०२२स्य माकिम्
 - आहत्य US$१.४७५ ट्रिलियन् (२३तमः)
 - प्रत्येकस्य आयः US$२१,०५७ (७६तमः)
राष्ट्रीयः सर्वसमायः (शाब्द) २०२२स्य माकिम्
 - आहत्य US$५२२.०१२ बिलियन्  (२३तमः)
 - प्रत्येकस्य आयः US$७,४४९ (८९तमः)
Gini(२०२०) ३५.० ()
मानवसंसाधन
सूची
(२०१९)
०.७७७ (मध्यम)(७९तमः)
मुद्रा पाद (฿) (THB)
कालमानः आईसीटी (UTC+७)
वाहनचालनविधम् वामतः
अन्तर्जालस्य TLD
  • .th
  • .ไทย
दूरवाणीसङ्केतः ++६६

श्यामदेशः (थाई: ประเทศไทย, दैय) उत राजनाज्ञाचक्रदैय (थाई: ราชอาณาจักรไทย) जम्बुद्वीपे विद्यमानः कश्चन देशः । अस्‍य अन्‍यत् नाम सियाम् अस्‍ति । अस्य राजधानी क्रुङ देवमहानगरम् (बेङ्काक्) अथवा पूर्णं नाम क्रुङ देवमहानगर अमररत्नकोसिन्द्र महिन्द्रायुध्या महातिलकभव नवरत्नराजधानीपुरीरम्य उत्तमराजनिवेशनमहास्थान अमरविमानअवतारस्थित शक्रदत्तियविष्णुकर्मप्रसिद्धि । एषः राष्ट्रः विश्वे क्षेत्रफलदृष्ट्या ५१ तमे स्थाने विद्यते । एतस्य राष्ट्रस्य धर्मः बौद्धधर्मः । अस्य उत्तरदिशि म्यान्मार (बर्मा)-लाओस-देशौ, पूर्वदिशि लाओस-कम्बोडिया-देशौ, दक्षिणदिशि दैयप्रदेश-खातं मलेशियादेशः च, पश्चिमदिशि अण्डमानसागरः, म्यान्मारदेशः च सन्ति । दैयप्रदेश-देशस्य दक्षिणपूर्वदिशि चम्पादेशेन (वियतनाम)-सह, दक्षिणपश्चिमदिशि इण्डोनेशिया-भारत-देशेन सह समुद्रीयसीमाः अपि सन्ति ।

सम्बद्धाः लेखाः

[सम्पादयतु]

सन्दर्भाः

[सम्पादयतु]
  1. Thailand, The World Factbook.
  2. National Statistics Office, "100th anniversary of population censuses in Thailand: Population and housing census 2010: 11th census of Thailand". popcensus.nso.go.th.
{{bottomLinkPreText}} {{bottomLinkText}}
थाईलेण्ड्
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?