For faster navigation, this Iframe is preloading the Wikiwand page for मालदामण्डलम्.

मालदामण्डलम्


मालदामण्डलम्
मालदामण्डलम्
मालदामण्डलम्
गुगल् मानचित्रम्
विवरणम् पश्चिमबङ्गस्य मण्डलमिदम्
राज्यम् पश्चिमबङ्गः,  भारतम्
निर्माणकालः १८ अगस्ट्, १९४७
वातावरणम् आर्द्र-शुष्कश्च
एस्.टी.डी. कोड ०३५१२
ए.टी.एम् नगरे सर्वत्र लभ्यते
प्रशासनिकविभागः जलपाइगुडि
केन्द्रनगरम् इङ्गलिश्-बाजार
लोकसभाकेन्द्राणि उत्तरमालदा, दक्षिणमालदा
जनसङ्ख्या (२०११) ३९,९७,९७०
विस्तीर्णता ६७३३ वर्ग कि मी

(२,५९९.६ वर्ग मील्)

विस्तीर्णता ६७३३ वर्ग कि मी

(२,५९९.६ वर्ग मील्)

भारतीय-मान-समयः +५:३० (यु टी सि)
विमानस्थानकम् एरोड्राम् (डोमेस्टिक् एयर् लैन्स्)
रेलस्थानकम् मालदा टाउन् (पूर्व रेल्)
बस् स्थानकम् चित्तरञ्जनबस् स्थानकम्
यातायातव्यवस्था बस्, टैक्सी इत्यादि
दर्शनीयस्थलम् गौड ऐतिहासिकक्षेत्रम्,
आदिना मृगसंरक्षणालयः,
पाण्डुया
जालस्थानम् http://malda.nic.in/

मालदामण्डलम्(Malda) वा "मालदहमण्डलम्" (बाङ्गला-মালদহ বা মালদা ) पश्चिमबङ्गराज्यस्य जलपाइगुडिविभागस्य एकं मण्डलम् । मण्डलमिदं राज्यस्य राजधानीकोलकातातः २१५ कि मी उत्तरे अवस्थितम् । आम्रफलस्य तथा चीनांशुकस्य कृषिः अस्य मण्डलस्य उल्लेखयोग्यं वैशिष्ट्यम् । प्रसिद्धलोकसंस्कृतेः गम्भीरायाः(नृत्यप्रकारस्य) उद्भवस्थलं मालदामण्डलमेव । मालदामण्डलस्य केन्द्रम् इङ्गलिश-बाज़ारनगरं मालदा नाम्ना अपि विख्यातम् । पुराकाले मालदामण्डलं पश्चिमबङ्गराज्यस्य राजधानी आसीत् । मालदामण्डले पारम्परिकशिक्षा-संस्कृतेः पोषणं क्रियते । इङ्गलिश-बाजारनगरस्य विस्तृतरूपेण पुरातन-मालदानगरं महानन्दातटसमीपे वर्तते । आश्चर्यविषयोऽस्ति मालदामण्डलस्य स्वाधीनता १९४७ वर्षस्य अगष्टमासस्य १७ दिनाङ्के अभवत् इति।

नामकरणम्

[सम्पादयतु]

मालदा इति नामकरणम् अस्य मण्डलस्य आदिवासिगणः मलद" इति कौमगोष्ठ्यात् आगतम् । भिन्नमतानुसारं फ़ारसिभाषायाः शब्दः "माल"(धनसम्पदः) एवं बाङ्गलाभाषायाः शब्दः "दह" इत्येतयोः समन्वयेन मालदह इति सिद्ध्यति ।

गौडदेशः
गौडदेशः

इतिहासः

[सम्पादयतु]

प्राक्-गौडदेशः

[सम्पादयतु]

महर्षिपाणिनि गौडपुरम् इति नगरस्य उल्लेखं कृतवान् । "गौड" जातेः निवासनगरमिदम् आसीत् । बहुप्रसिद्ध"गौड"जनानां राजत्व अत्र पुरकाले आसीदिति स्मारकस्तम्भादि दर्शनात् ज्ञायते । गौडदेशः पुराकाले द्विखण्डे विभज्यासीत् । गौड-पाण्डुया(पुण्ड्रवर्धनः) इति महन्नगरे द्वे पश्चिमबङ्गराज्यस्य मध्ययुगीयराजधानी आस्ताम् । वर्तमान-इङ्गलिशबाजारनगरस्य(पुरातननाम- "इङ्गलेज़ावाद" ब्रिटिशशासकजनैः निर्मितम्) उत्तर,दक्षिणदिशि नगरद्वयम् आस्ताम्।

  • क्रीस्तपूर्व पञ्चमशताब्द्यात् गौडप्रदेशस्य परिसीमा परिवर्तनशीला आसीत् । पौराणिकग्रन्थेषु अस्य नगरस्य आख्यानमस्ति । पुण्ड्रनगरं मौर्यशासकस्य प्रादेशिकराजधानी आसीदिति वर्तमानबाङ्गलादेशस्य बोगरामण्डलस्य महास्थानगढनामकस्थाने उपलब्धशिलालेखः प्रमाणयति । तथा प्रसिद्धचीनापरिब्राजकः ह्यु-एञ्-साङ् (Hiuen Tsang)महोदयः सम्म्राट-अशोकस्य बहुशिलालेखाः पुण्ड्रनगरे दृष्टवान् इति स्वभारतभ्रमणपुस्तके वर्णयति ।
  • गौडवंशीय विक्रमीराजा "शशाङ्कः" गुप्तशासकोत्तरकाले(प्रायशः सप्तमशताब्देः प्रारम्भकाले) दशकत्रयं अत्र शासनम् अकरोत् । अष्टम शताब्दीतः एकादशशताब्देः समाप्त्यावधिः बङ्गप्रान्तेषु पालवंशस्य आधिपत्यमासीत् । पालजनाः बौद्धमतं प्रसारितवन्तः । तेषां शासनकाले गौडप्रदेशस्य जगदल्लविहारः(बौद्धमठः) इति नाम आसीत् ।

गौडदेशः

[सम्पादयतु]
  • पालवंशस्य अनुवर्तीसाम्राज्य सेनवंशस्यासीत् । वस्तुतः सेनवंशस्य आगमनान्तरं बौद्धाः बङ्गप्रदेशात् अवलुप्ताः अभवन् । सेनवंशस्य लक्ष्मणसेनगौडः महानराजा आसीत् । सेनवंशस्य शासनकालः क्रैस्तवीय १२०४ पर्यन्तमासीत्। तदनन्तरवर्तीकाले मुस्लिमजनानां राजत्व आसीत् । ते मालदह(माल= धनसम्पदः, दह= द्रहः नाम गभीरह्रदः) इति नामकरणं कृतवन्तः । मुघलसम्राटहुमायुन-महोदयस्य गौडदेशीय आम्रविषये महती प्रीतिः आसीत् । प्रायः एतस्मात् एव जन्नतावादः(स्वर्गोद्यानम्) इत्यपि नामकरणं तेन (हुमायुनेन) दत्तासीत् । १७५७ वर्षपर्यन्तं तेषां (मुस्लिमजनानाम्) गौडप्रान्ते आधिपत्यम् आसीत् ।
फिरोजमिनारः

गौडोत्तरकालः

[सम्पादयतु]
  • १७५७ तमे वर्षे इस्ट् इन्डिया संस्थायाः जनाः गौडप्रदेशं आगतवन्तः । वैदेशिकवाणिज्यिकाः महानन्दानद्याः दक्षिणप्रान्ते निवासम् अकरोत् । आङ्गलजनाः मालदामण्डले तेषां वाणिज्यिककार्यालयाः स्थापितवन्तः । प्राच्यपण्डितः "उइलियाम क्यरि" अत्र कार्यं कृतवान् । परन्तु तदा गौडप्रदेश्स्य सुवर्णयुगस्य लेशमात्रमपि न आसीत् ।
  • १८७६ वर्षपर्यन्तं मालदामण्डलं वर्तमानबाङ्गलादेशस्य राजशाहीविभागान्तर्भुतासीत् । १८७६-१९०५ काले भागलपुरविभागस्य मण्डलम् आसीत् । १९०५ तमे वर्षे मालदामण्डलं पुनः राजशाहीविभागे आगतम् एवञ्च स्वाधीनताप्राप्तिरवधिः(१९४७ क्रैस्ताब्दः) तस्मिनेव विभागे आसीत् ।
  • १९४७ वर्षस्य अगष्ट्-मासस्य १२-१५ दिनाङ्कपर्यन्तं मालदामण्डलस्य भाग्यनिर्धारणं न जातम् । पूर्व-पाकिस्थाने उत भारते अस्य स्थानमिति विषये निर्णयः अगष्ट्-मासस्य १७ दिनाङ्के अभवत् । भारतवर्षेन विजीतमिदं मालदामण्डलम् ।
  • स्वाधीनभारतवर्षे मालदामण्डलम् उपेक्षितम् आसीत् । परन्तु केन्द्रीयमन्त्री ए वि ए गणिखान चौधुरीमहोदयस्य तत्त्वावधाने मण्डलमिदं पश्चिमबङ्गराज्यस्य एवं भारतवर्षस्य विशिष्टस्थानम् अलभत् । २८ वर्षाणि सः मण्डलस्य उन्नतिनिमित्तं बहुप्रकल्परूपायणं कृतवान् ।

thump.jpg

अवस्थानं जनसंख्या च

[सम्पादयतु]
  • अक्षांशः : २४°४०’२०"- २५°३२’०८" उत्तरदिक्
  • द्राघिमांशः : ८७°४५’५०"- ८८°२८’१०" पूर्वदिक्
  • मण्डलस्य आयतनम् : ३४५५.६६ वर्ग कि मी
  • जनसंख्या (२००१ जनगणनाधारेण): ३,२९०,१६०

परिसीमा

[सम्पादयतु]

मालदामण्डलस्य पश्चिमदिशि बिहारराज्यम् अस्ति । तथा उत्तरदिशि उत्तरदिनाजपुरं दक्षिणदिनाजपुरमण्डलञ्च स्तः । पूर्वदिशि बाङ्गलादेशः तथा दक्षिणे मुर्शिदावादमण्डलं विराजते ।

{{bottomLinkPreText}} {{bottomLinkText}}
मालदामण्डलम्
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?