For faster navigation, this Iframe is preloading the Wikiwand page for नेपालभाषा.

नेपालभाषा

नेपाल भाषा नेपालस्य प्राचीनभाषा अस्ति। नेपाल: एकतमा अतिप्राचीना समृद्धा शास्त्रीया च भाषा वर्तते। नेपालभाषावाङ्मय नेपालवाङ्मये अद्वितीयं स्थानम् अलङ्करोति। इयं भाषा अधुना नेवारसमुदायेन भाष्यते। नेपाल भाषा चीनी-तिब्बती परिवारस्‍य काचित् भाषा अस्‍ति। 'नेपाल' शब्दस्य व्युत्पत्तिः 'नेपाल’ इति शब्दात् अभवत् ।   नेपाल भाषा देवनागरी, रन्जना, नेपाल लिपी, ब्राह्मि, मक्षिमुण्ड इत्याद्या लिप्या लिख्यते| नेपाल भाषा उत्पत्ति प्राचिन नेपालराज्ये अभवत् । नेपालराज्यम् एकः आर्य राज्य अस्ति । कान्तिपुरे, भक्तपुरे व ललितपुरे अस्याः उपयोगः अधिकः । नेपाल भाषा चिनी-तिब्बतीभाषापरिवारे अन्तर्भवति । चिनी, तिब्बती, बर्मी, इत्यादयः भाषाः चिनी-तिब्बतीभाषा: सन्ति । नेपालभाषाविकासे वामाचार तथा महायानसाम्प्रदायिकानां महत्त्वपूर्णसहभाग अस्ति । स भाषा नेपालदेशे उपत्यकाक्षेत्रे एकम् भाषा अभवत् ।[]

"नेपाल भाषा" इत्यस्य शाब्दिक अर्थः "नेपाली भाषा";  तथापि देशस्य वर्तमानस्य केन्द्रसर्वकारस्य राजभाषा नेपालीभाषा भाषायाः समाना नास्ति । भाषाद्वयं भिन्नभाषापरिवारस्य (क्रमशः चीन-तिब्बती, इन्डो-यूरोपीय च) अस्ति, परन्तु शताब्दशः सम्पर्कस्य परिणामः अस्ति यत् साझीकृतशब्दकोशस्य महत्त्वपूर्णः निकायः अभवत्।

नेपालभाषा १० शताब्द्याः १८ शताब्द्याः अन्ते यावत् नेपालस्य प्रशासनिकभाषा आसीत् ।  २० शताब्द्याः आरम्भात् लोकतन्त्रीकरणपर्यन्तं नेवारः आधिकारिकदमनस्य शिकारः अभवत् । १९५२ तः १९९१ पर्यन्तं काठमाण्डू उपत्यकायां नेवारभाषिणां प्रतिशतं ७५% तः ४४% यावत् न्यूनीकृतम्।अद्यत्वे नेपालभाषा च खतरे अस्ति । युनेस्कोद्वारा एषा भाषा "निश्चयेन विलुप्तप्रायभाषा" इति सूचीकृता अस्ति ।

नेपाल भाषा
वार्तालापस्थानम् नेपालम्, भारतम्
क्षेत्रम्दक्षिणएशिया
वक्ता १० लाख
भाषापरिवार:
भाषावर्गीकरणम्
चीनी-तिब्बती

   तिब्बती-बर्मेली
   

    नेपाल भाय्

भाषा कोड
ISO 639-1new

नेपाल भाषा साहित्यं

[सम्पादयतु]

लेखका:

[सम्पादयतु]
  • जयन्त वर्मा
  • लुन्तभ बज्राचार्य
  • जय प्रकाश मल्ल
  • सिद्धिदास महाजु
  • सिद्धिचरण श्रेष्ठ
  • शुक्रराज जोशी शास्त्री
  • चित्तधर "हृदय"
  • धूस्वां सायमी
  • बासु पासा

बाह्य गवाक्षा:

[सम्पादयतु]

वर्ग::भाषा

नेपाल

भूगोल : नेपाल: भूगोल | हिमाल | पहाड | महाभारत क्षृंखला | भित्री मधेश | चुरे | तराई
विकास क्षेत्रा: पूर्वाञ्चल | मध्यमाञ्चल | पश्चिमाञ्चल | मध्यपश्चिमाञ्चल | सुदुरपश्चिमाञ्चल
भाषा: अवधी | नेपाली | नेपाल भाषा | तामाङ | किरांत भाषा | गुरुङ भाषा | मगर भाषा | मैथिली | भोजपुरी | शेर्पा भाषा
  1. Tuladhar, Prem Shanti (2000). Nepal Bhasa Sahityaya Itihas: History of Nepalbhasa Literature. Kathmandu: Nepal Bhasa Academy. फलकम्:ISBN. Page 37: The early of the new rulers cultivated Newar language. Kings Prithvi Narayan Shah, Rana Bahadur and Rajendra Bikram Shah composed poetry and wrote many plays in Newari.
{{bottomLinkPreText}} {{bottomLinkText}}
नेपालभाषा
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?