For faster navigation, this Iframe is preloading the Wikiwand page for नञ्जनगूडु.

नञ्जनगूडु

नञ्जुडेश्वरदेवालयः रात्रौ
नञ्जनगूडुः

ನಂಜನಗೂಡು
मण्डलम्
Srikanteshwara Temple at Nanjangud
Srikanteshwara Temple at Nanjangud
राष्ट्रम्  भारतम्
राज्यानि कर्नटकराज्यम्
Elevation
६५६ m
Population
 (2001)
४८,२२०
भाषाः
 • अधिकृत कन्नडभाषा
Time zone UTC+5:30 (भारतीय सामान्यकालमानम्)
पत्रालयकूटसंख्या
571 30x
दूरवाणीकूटसंख्या 08221
Vehicle registration KA-09
Website www.nanjanagudutown.gov.in

नञ्जनगूडु (Nanjangud) कर्णाटकराज्यस्य मैसूरुमण्डले विद्यमानं किञ्चन तीर्थक्षेत्रम् । अस्य पौराणिकानि नामानि गरळपूरी, परशुरामक्षेत्रं, गौतमक्षेत्रं, दक्षिणकाशी इति च आसन् । अत्र श्रीनञ्जुण्डेश्वरस्य (श्रीकण्ठेश्वरस्य) देवालयः अस्ति । कपिलानदीतीरे एषः देवालयः अस्ति । एषः कर्णाटकराज्ये एव बृहद्धेवालयः इति प्रसिद्धः अस्ति । अस्य देवालयस्य दैर्घ्यं ३८५ पादपरिमितं विस्तारः १६० पादपरिमितञ्च अस्ति ।

महाद्वारगोपुरं १२० पादपरिमितम् उन्नतम् अस्ति । गोपुरे ३ मीटर्-परिमितोन्नतानि स्वर्णलेपितानि कलशानि श्रृंगद्वयं च विद्यते । गर्भगृहं परितः प्रदक्षिणापथः ततः ९ स्तम्भानां सथामण्डपं च अस्ति ।

एषः देवालयः आदौ गङ्गवंशीयैः अनन्तरं चोळैः विजयनारराजैः, मैसूरुओडेयरादिभिः विस्तारितः अस्ति । देवालये स्थितानां विग्रहाणां सङ्ख्या अन्यत्र कुत्रापि न दृश्यते । अर्धसंख्याकाः विग्रहाः शिवलिङ्गानि एव ।

श्रीकण्ठेश्वरदेवालयः

[सम्पादयतु]

मैसूरुपत्तनतः द्वादशमैल्‌दूरेनञ्जनगूडुप्रसिद्धंशैवक्षेत्रम्‌ । देवमन्दिरस्य पुरतः पवित्रतमा कपिलानदी प्रवहति । देवालयस्य दक्षिणभागे “गुण्डलु” नाम्नी नदी प्रवहति । कपिलमहर्षिः अत्रैव तप आचरति स्म । एतत्‌ तीर्थं पुण्यप्रदम्‌ इति स्थलपुराणानि विवृण्वन्ति । अमृतसम्पुदनाय देवाः दानवाश्च क्षीरसागरे मन्दरं पर्वतं मन्थानं कृत्वा वासुकिं रज्जुं विभाव्य ममन्थुः । तदा गरलं समुदियाय । देवाः भग्नमनोरथा अभूवन्‌ । विष्णोराज्ञया पार्वतीजानिं ते शरणमगमन्‌ । देवानां संरक्षणार्थाय भवानीपतिः विषं पपौ । हालाहलं कण्ठे तस्थौ। तदारभ्य कै लासनाथः नीलकण्ठः, नञ्जुण्ड इत्यादिभिः अभिधानैः अन्कितः बभूव । नञ्जनगूडुक्षेत्रे विराजमानः भक्तानामभीष्टप्रदः ईश्वरः नञ्जुण्डेश्वर इति कथ्यते । क्षेत्रमेतच्च गरलपुरीति आह्वयते। नञ्जुण्डेश्वर देवालयः द्राविडशैल्या निर्मितः । तथापि देवालये होय्सलानां चोलानां च शैल्यः परिदृश्यन्ते । देवालयः कदा आविरभवत्‌ल, मूलबेरः कदा प्रतिष्ठापित इति नावगम्यते । क्रमशः विस्तरीक रणं, नवीकरणं च तत्र पश्यामः । त्र्यूनसार्धशतस्तम्भैः युतः देवालयः कराचूरि नञ्जराजेन, मैसूरु प्रधानमात्येन पूर्णय्येन च क्रमशः विस्तृतो बभूव इति कथा । १८४४५ तमे वत्सरे गोपुरं तृतीयेन कृष्णराजेन निरमायि इति शासनेषु उदाहृतम्‌ । देवालये तृतीयस्य कृष्णराजस्य तस्य पत्नीनां च विग्रहाः सन्ति । त्रिषष्ठि संख्याकानां शिवभक्त ानां शिला लोहमयानां दर्शनं नान्यत्र शिवालयेषु मण्डलेऽस्मिन्‌ पश्यामः । देवालयस्य पश्चिमे बहूनि शिवलिन्गानि सन्ति । उत्तरस्यां दिशि शिवलीला प्रकाशकाः पञ्चविंशति विग्रहाः सुन्दराः सन्ति । नवरन्गमण्टपस्य वामपार्श्वे सत्यनारायणः (आदि केशवमूर्तिः) प्रतिष्ठापितः । एवमेव भगवद्रामानुज प्रभृतीनां श्रीवैष्णवाचार्याणां विग्रहाः अत्र शोभन्ते । देवमन्दिरस्य उत्तरपार्श्वे सप्तफफ णामण्डल मण्डितस्य सर्पस्य अधोभागे षण्मुखस्य विग्रहः प्रेक्षकानां मनांसि आक र्षति । आलयस्थं रुदाक्षिमण्डपं संराज्ञी लिन्गराजम्मण्णी तृतीय कृ पत्नी निर्ममे । महम्मदीयः टिप्पू नञ्जुण्डेश्वरस्य भक्तः । इतरेषु देवालयेषु प्रध्वंसितेष्वपि एष देवालयः तेन उद्धृतः । कदाचन सुल्तानस्य टिप्पोः प्रीतिपात्रभूतः गजः नेत्ररोगेन पीडितः आसीत्‌ । कृतचिकित्सेषु सर्वेषु विफलेषु मित्राणां वचनानि विश्वस्य सः नञ्जुण्डेश्वरं शरणं जगाम । अष्टचत्वारिंशत्‌दिनेषु करी मुक्त रोगोऽभवत्‌ । सुप्रीतः सुल्तानः अमूल्यरत्नयुतं क ण्ठीहारं अन्यनि आभरणानि च भगवते प्रादात्‌ । तदारभ्य नञ्जुण्डेश्वरः हकीं नञ्जुण्ड इति प्रसिद्धोऽभवत्‌ । गतेषु दिनेषु तृतीयः कष्णराजश्च असंख्याकानि अमूल्यानि आभरणानि भगवते समर्पयामास । प्रसिद्धोष्वा भरणेषु तेषु फश्रीण्ठमुडिफ कि रीटं सुविख्यातम्‌ । ब्रह्मरथोत्सवात्‌ प्राक्‌ श्रीक ण्ठमुडि उत्सवः प्रतिसंवत्सरं प्रचलिष्यति । तदा असंख्याकाः जनाः मेलिष्यन्ति । भगवत्याः पार्वत्याः विनायकस्य सुब्रह्मण्यस्य चण्डिकेश्वरस्य च रथैः सार्धं पञ्चरथाः युगपदाकृ ष्यन्ते । एतेषु त्रयः गजरथः, कै लासरथः, तुरगरथश्च बृहत्प्रमाणाः । द्वौअल्पीयांसौ । गजरथः गजैरेव आकृ ष्यमाणः । क्षेत्रेऽस्मिन्‌ कै लासनाथः परशुरामाय दर्शनं प्रादात्‌ इति पौराणिकी क था । अनतिदूरे एव गुण्डलु चूर्णावती नद्यौ प्रवहतः । तयोः सन्गमप्रदेशं रशुरामक्षेत्रमिति क थयन्ति । अत्र परशुराम देवालयश्च वर्तते । क्षेत्रस्यास्य मृदा चर्मव्याधयः अनेके परिहृता भवन्तीति प्रथा । एवं देवालयस्य शिलायाः उपरि उट्टन्कितं वर्तते । भक्ताः अस्य क्षेत्रस्य दर्शनं प्रथमतः कृत्वा ततः नञ्जुण्डेश्वरं पश्यन्ति । नञ्जनगूडुपत्तने द्वैतमता चार्याणां राघवेद्रस्वामिनां मठः वर्तते । मठेऽस्मिन्‌ गन्धभाण्डागारे अमूल्याः बहवः ग्रन्थाः संगृहीताः । तेषु न्याय मुकु रन्याय चम्पक मालिका, शारदागम, साहित्य साम्राज्याख्याः बहवः हस्तलिखिताः ग्रन्थाः सन्ति ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
{{bottomLinkPreText}} {{bottomLinkText}}
नञ्जनगूडु
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?