For faster navigation, this Iframe is preloading the Wikiwand page for द्राक्षा.

द्राक्षा

एषा द्राक्षा अपि भारते वर्धमानः फलविशेषः । इयं द्राक्षा अपि सस्यजन्यः आहारपदार्थः । एषा द्राक्षा आङ्ग्लभाषायां Grape इति उच्यते । एषा द्राक्षा न केवलं भारते अपि तु जगतः सर्वेषु देशेषु उपयुज्यते । “तापसप्रिया” इत्येतत् द्राक्षायाः अपरं नाम । एषा द्राक्षा मधुराणां भक्ष्याणां निर्माणे तथा कटूनां खाद्यानां च निर्माणे अपि उपयुज्यते । एषा द्राक्षा मुख्यतया द्विधा विभज्यते । शुष्का द्राक्षा, अशुष्का द्राक्षा च इति । अशुष्कद्राक्षा वर्णानुग्णं पुनः द्विधा विभज्यते – हरितवर्णीया, कृष्णवर्णीया च इति । अत्र उच्यमाना द्राक्षा तु शुष्का द्राक्षा एव । एषा शुष्का द्राक्षा Dryfruits इति यानि उच्यन्ते तेषां शुष्कफलानां गणे अन्तर्भवति ।

द्राक्षाबीजस्य तैलम्
विभिन्नानि शुष्कफलानि

आयुर्वेदस्य अनुसारम् अस्याः द्राक्षायाः स्वभावः

[सम्पादयतु]
द्राक्षारसः
द्राक्षालता

एषा द्राक्षा मधुररसयुक्ता । द्राक्षा आम्लयुक्तमधुरा भवति । एषा द्राक्षा शीतवीर्या ।

“द्राक्षातिमधुराम्ला च शीता पित्तार्ति दाहजित् । मूत्रदोषहरा रुच्या वृष्या सन्तर्पणी पणरा ॥“ (राजकोषे आम्रादिवर्गः)

१. एषा द्राक्षा शरीरे विद्यमानं पित्तदोषं निवारयति ।
२. एषा द्राक्षा शरीरे विद्यमानां वेदनां, ज्वलनं वा शमयति ।
३. एषा द्राक्षा मूत्रस्य विसर्जनावसरे जायमानां वेदनां, ज्वलनं चापि निवारयति ।
४. एषा द्राक्षा मुखे रुचिम् उत्पादयति ।
अशुष्का द्राक्षा
५. द्राक्षा पौरुषं वर्धयति । शरीरस्य पुष्टिकारिका च ।
६. द्राक्षां, वामनीं, पिप्पलीं, भू-आमलकं च योजयित्वा निर्मितः घृतपाकः कामलारोगं, पित्तजन्यं ज्वरं च शमयति ।
७. द्राक्षां जले योजयित्वा संस्थाप्य अनन्तरं तस्मिन् एव जले तां निष्पीड्य सेवनेन रक्तपित्तम् अपगच्छति । एतत् द्राक्षाजलं हृद्रोगम् अपि निवारयति ।
८. अपक्वा वा अर्धपक्वा वा द्राक्षा गुरुगुणयुक्ता भवति । आम्लत्वस्य आधिक्यस्य कारणतः तादृशी द्राक्षा रक्तपित्तं वर्धयति ।
९. अपक्वा वा अर्धपक्वा वा द्राक्षा बुभुक्षां वर्धयति । पुरुषेषु वीर्यम् अपि वर्धयति ।
१०. पक्वा द्राक्षा पित्तं, दाहं (पिपासाम्)) च निवारयति । मधुररुचियुक्ता भवति । शरीरस्य बलं वर्धयति । मलप्रवृत्तिं, मूत्रप्रवृत्तिं च कारयति ।
११. शुष्का द्राक्षा श्रान्तिं निवार्य उत्साहं जनयति ।
१२. एषा द्राक्षा मद्यपानेन जातं दोषानुलोमजन्यं मदात्सयं निवारयति ।
१३. द्राक्षां, शर्कराम्, अळलेकायि इत्याख्यं फलं च समप्रमाणेन योजयित्वा चूर्णीकृत्य सज्जीकृता गुलिका “द्राक्षादिगुटिका” इति उच्यते । तस्याः गुलिकायाः सेवनेन श्रान्तिः, कण्ठवेदना, उदरज्वलनं चापि अपगच्छति ।
१४. द्राक्षाम्, आमलकं, खर्जूरम्, मधु, घृतं, दाडिमफलं, निम्बूकरसं च योजयित्वा सज्जीकृतं द्रवं “पञ्चसारमन्थम्” इति उच्यते । एतत् द्रवम् अग्निमान्द्यरोगिणां परमम् औषधम् ।
१५. आसवविधिना निर्मितः “द्राक्षासवः” अग्निमान्द्यं, नेत्रस्य सम्बद्धान् रोगान्, शिरसः सम्बद्धान् रोगान् च निवारयति । भोजनस्य अनन्तरं द्राक्षासवः समप्रमाणेन जलेन सह २-४ चमसान् यावत् योजयित्वा पातव्यः । एतत् रसायनम् इव शरीरस्य बलम् अपि वर्धयति ।
१६. द्राक्षां, पिप्पलीपुष्पम्, अतिमधुरं च योजयित्वा निर्मितं यवागूं, तक्रं वा रक्तपित्तरोगे सति दातव्यम् ।
१७. द्राक्षां, पिप्पलीं, शर्करां च योजयित्वा चूर्णीकृत्य सेवनेन कासः अपगच्छति ।
१८. पुराणघृतेन सह द्राक्षायाः पेषणं कृत्वा निर्मितः द्राक्षाघृतः कामलारोगं, रक्तहीनतां, प्रमेहं च निवारयति ।
१९. द्राक्षायाः रसायनं सन्तानकारकम् अपि ।
२०. द्राक्षा तपस्विषु सत्त्वगुणं वर्धयित्वा, मनसः शान्तिं करोति । अतः एव अस्याः अपरं नाम “तापसप्रिया” इति ।‎
{{bottomLinkPreText}} {{bottomLinkText}}
द्राक्षा
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?