For faster navigation, this Iframe is preloading the Wikiwand page for दुर्गावती देवी.

दुर्गावती देवी

Durgawati Devi
दुर्गावती देवी
पण्डितस्य उपस्थितौ लखनौ-नगरस्य शालायां स्वागतवचनदात्री दुर्गाभाभी
जन्म ७/१०/१९०७
इलाहाबाद-महानगरं, उत्तरप्रदेशराज्यम्
मृत्युः १५/१०/१९९९
गाजियाबाद-नगरम्, उत्तरप्रदेशराज्यम्
अन्यानि नामानि दुर्गा भाभी
वृत्तिः क्रांतिकारी&Nbsp;edit this on wikidata
कृते प्रसिद्धः बहूनां क्रान्तिकारिणां रक्षणं कृतवती एषा
भार्या(ः) भगवतीचरणः
अपत्यानि शचीन्द्रः

दुर्गावती देवी ( /ˈdʊrɡɑːvət dɛv/) (हिन्दी: दुर्गावती देवी, आङ्ग्ल: Durgawati Devi) दुर्गाभाभी नाम्ना प्रसिद्धा । सा आङ्ग्लविराधिने आन्दोलने मुख्यक्रान्तिकारिणी आसीत् । दुर्गा भाभी एव लाहोर-महानगरात् बहिर्निर्गन्तुं भगत सिंह इत्यस्य साहाय्यम् अकरोत् । तस्याः पतिः भगवतीचरण वोहरा भारतस्वतन्त्रतायाः आन्दोलने अतिसक्रियः क्रान्तिकारी आसीत् । भगवतीचरणस्य पत्नीत्वात् सर्वे क्रान्तिकारिणः तां दुर्गा भाभी इति आह्वयन्ति स्म ।

जन्म, परिवारश्च

[सम्पादयतु]

१९०७ तमस्य वर्षस्य 'अक्तूबर'-मासस्य सप्तमे (७/१०/१९०७) दिनाङ्के उत्तरप्रदेशराज्यस्य प्रयागराज-महानगरे दुर्गायाः जन्म अभवत् । तस्याः पितुः नाम बाङ्के बिहारी भट्ट, मातुः नाम यमुनादेवी आसीत् । तस्याः पितरौ दुर्गामातुः उपासकौ आस्ताम् । अतः दुर्गावती देवी इति पुत्र्याः नामकरणम् अकुरुताम् । दुर्गायाः अग्रजः अपि आसीत् । दुर्गा यदा दशमासानां शिशुः आसीत्, तदा तस्याः मातुः निधनम् अभवत् । यदा सा नववर्षीया आसीत्, तदा तस्याः अग्रजस्य मृत्युः अभवत् । दुर्गायाः मातुः निधनानन्तरं तस्याः पिता पुनर्विवाहम् अकरोत् । परन्तु पुर्नर्विवाहः सफले न जाते तस्याः पिता वैरागिवत् जीवनं जीवति स्म । एवं गृहस्य दायित्वं दुर्गायाः उपरि आपतितम् । गृहस्य दायित्वे आपतिते सति सा तृतीयकक्षां यावदेव अध्ययनम् अकरोत् । एवं तया बाल्यं दुःखेन व्यतीतम् ।

विवाहः

[सम्पादयतु]

एकादशे वयसि दुर्गायाः विवाहः आग्रा-नगरवासिना भगवतीचरणेन सह अभवत् । तयोः शचीन्द्र-नामकः एकः पुत्रः अभवत् । भगवतीचरणस्य पिता शिवचरणः आङ्ग्लसर्वकारस्य अधिकारी आसीत् । परन्तु भगवतीप्रसादः बाल्यकालात् क्रान्तिकारिविचारान् धरते स्म । शिवचरणः 'राय बहादूर' इति पदवीम् आङ्ग्लसर्वकारात् स्व्यकरोत्, अतः भगवतीचरणः गृहत्यागम् अकरोत् ।

शिक्षणम्

[सम्पादयतु]

पितुः गृहे गृहदायित्वस्य कारणेन दुर्गा अधिकम् अध्ययनं कर्तुं न प्राभवत् । परन्तु विवाहानन्तरं भगवतीचरणस्य प्रोत्साहनेन तया पुनः पठनं प्रारब्धम् । तया एतावत् अध्ययनं कृतं यत्, सा लाहोर-नगरस्य प्रतिष्ठितमहाविद्यालयस्य प्राध्यापिका अभवत् ।

स्वातन्त्र्यान्दोलने योगदानम्

[सम्पादयतु]

भगवतीचरणः सम्पन्नः, समृद्धः व्यक्तिः आसीत् । सः बाल्यकालादेव क्रान्तिकारिप्रवृत्तौ सल्लग्नः आसीत् । तस्य द्वे गृहे अलाहाबाद-महानगरे, त्रीणि गृहाणि लाहोर-नगरे आसन् । तस्य गृहाणि क्रान्तिकारिभ्यः आश्रयस्थानानि आसन् । यत्र भगवतीचरणः पठति स्म, तस्मिन् महाविद्यालये एव भगत सिंह, सुखदेव, यशपाल इत्येते अपि पठन्ति स्म । विद्यार्थिकाले एव सर्वैः मित्रैः एकस्याः क्रान्तिकारिसंस्थायाः स्थापना कृता आसीत् । 'नौ जवान भारत सभा' इति तस्याः संस्थायाः नाम । सर्वे मुहुर्मुहुः भगवतीचरणस्य गृहे गोष्ठीं कर्तुम् एकत्रिताः भवन्ति स्म । सर्वेषां क्रान्तिकारिणां व्यवस्था दुर्गा विवेकेन करोति स्म । सर्वे क्रान्तिकारिणः तां दुर्गा भाभी इति सम्बोधयन्ति स्म ।

पत्युः क्रान्तिकारिप्रवृत्तिषु दुर्गा समानतया सहभागिनी आसीत् । भगवतीचरणद्वारा यत् सर्वकारविरोधिकार्यं भवति स्म, तस्मिन् दुर्गायाः योगदानं निश्चयेन भवति स्म । भगवतीचरणः यदि सर्वकारविरोधिन्याः पत्रिकायाः मुद्रणं करोति, तर्हि तस्याः पत्रिकायाः वितरणस्य दायित्वं दुर्गायाः भवति । भगवतीचरणः सर्वकारविरोधकं विज्ञापनं मुद्रति चेत्, दुर्गा तस्य विज्ञापनस्य प्रसारं करोति । एवं पत्युः अनुगामिनी दुर्गा भारतस्वतन्त्रतान्दोलने स्वामूल्यं योगदानम् अयच्छत् । भगवतीचरणेन मुद्रितस्य 'रेवल्यूशनिस्ट्' नामकस्य समाचारपत्रस्य प्रचारं दुर्गा प्रतिगृहं गत्वा करोति स्म ।

भगत सिंह इत्यादीनां रक्षणम्

[सम्पादयतु]

१९२७ तमे वर्षे मेरठ-काण्डे भागग्रहणात् आङ्ग्लसर्वकारस्य दृष्टौ भगवतीचरणः दोषी अभवत् । अतः सः गुप्तस्थलं गत्वा अगोपयत् (छुप गया) । तस्मिन् वर्षे सर्वैः क्रान्तिकारिभिः मिलित्वा लाला लाजपत राय इत्यस्य मृत्योः प्रतिशोधस्य योजना कृता आसीत् । आङ्ग्लाधिकारिणः सॉन्डर्स् इत्यस्य हत्यायाः योजना तैः कृता । तस्मिन् हत्याकाण्डे भगत सिंह, राजगुरु, सुखदेव, चन्द्रशेखर आजाद इत्यादयः सम्मिलिताः आसन् । १९२८ तमस्य वर्षस्य 'दिसम्बर'-मासस्य सप्तदशे (१७/१२/१९२८) दिनाङ्के भगत सिंह, राजगुरु इत्येताभ्याम् अग्निशस्त्रेण सॉन्डर्स् मृतः । दुर्गा भाभी यदा शालातः गृहं गच्छन्ती आसीत्, तदा मार्गे तया सॉन्डर्स् इत्यस्य शवः दृष्टः । क्रान्तिकारिणां योजनासाफल्येन सा प्रसन्ना आसीत् । परन्तु क्रान्तिकारिणां रक्षणविषये तस्याः मनसि भयः समुत्पन्नः ।

रात्रौ सुखदेवः तस्याः गृहं प्रापत् । सः दुर्गाम् अवदत्, “भाभी ! एकस्य क्रान्तिकारिणः रक्षणं कर्तव्यम् अस्ति । लाहोर-नगरात् बहिः निर्गमने भवती तस्य साहाय्यं करिष्यति वा ?” इति । “क्रान्तिकारिणां रक्षणं कर्तुं दुर्गा सर्वदा सज्जा एव भवति” इति दुर्गा अवदत् । सुखदेवः अवदत्, “भाभी ! आङ्ग्लमहिलायाः वस्त्राणि धृत्वा सज्जा भवतु । भगत सिंह इत्यस्य पत्न्याः अभिनयं भवत्या कर्तव्यम् अस्ति” इति । सुखदेवस्य कथनानुसारं दुर्गा आङ्ग्लमहिलायाः परिधानम् अधरत् । दुर्गा स्वस्याः स्कन्धे ‘पर्स्’ अस्थापयत् । तस्मिन् अग्निशस्त्रम् आसीत् । यदि योजना सफला न भवेत्, तर्हि तस्य उपयोगं कृत्वा स्वस्याः, भगत सिंह इत्यस्य च रक्षणं कर्तुं शक्नुयात् । परिवारस्य पूर्त्यै तया स्वपुत्रः शचीन्द्रः अपि आङ्ग्लबालकस्य सदृशं सज्जीकृतः । सॉन्डर्स् इत्यस्य हत्यायां राजगुरुः अपि आसीत् । अतः सः जीर्णवस्त्राणि धृत्वा परिचारकस्य परिधानम् अधरत् ।

ब्राह्ममुहूर्ते सः परिवारः लाहोर-नगरस्य रेलस्थानकं प्रापत् । स्वस्य मुखस्य दर्शनम् अधिकं न भवेत् इत्युद्दिश्य भगत सिंह शचीन्द्रं स्वहस्ते स्व्यकरोत् । सॉन्डर्स् इत्यस्य हन्तकाः नगरात् बहिः गन्तुं न शक्नुयुः इति आङ्ग्लाधिकारिभिः सर्वत्र आरक्षकाः नियुक्ताः आसन् । परन्तु आङ्ग्लपरिवारस्य स्वाङ्गे क्रान्तिकारिणः सन्ति इति आङ्ग्लाधिकारिणः ज्ञातुं नाशक्नुवन् । सर्वे क्रान्तिकारिणः सारल्येन लाहोर-नगरात् पलायिताः । क्रान्तिकारिणां हावडा-नगरप्राप्तेः समाचारं दुर्गा भाभी पूर्वम् एव सुशीलाभगिनीम् उक्तवती आसीत् । अतः हावडा-रेलस्थानके सुशीला भगिनी सर्वेषां स्वागतार्थम् उपस्थिता आसीत् । भगवतीचरणः अपि हावडा-रेलस्थानके आसीत् । सर्वे मिलित्वा अग्रिमयोजनायै हावडा-नगरे एव कानिचन दिनानि यापयन् ।

भगवतीचरणस्य मृत्युः

[सम्पादयतु]

सॉन्डर्स् इत्यस्य हत्यानन्तरम् अपि क्रान्तिकारिणां मनसि लाला लाजपत राय इत्यस्य मृत्योः क्रोधः शान्तः नाभवत् । अतः भगत सिंह भारतीयसंसदि अग्निगोलकस्य प्रहारेण आङ्ग्लानां हृदयानि व्यदारयत् । परन्तु पूर्ववत् सः नागोपयत् । आङ्ग्लानां सम्मुखं सः समर्पणम् अकरोत् । आङ्ग्लसर्वकारस्य दुष्प्रवृत्तयः समाजस्य सम्मुखम् उपस्थापयितुं तेन एतादृशः निर्णयः कृतः आसीत् ।

कारागारात् भगत सिंह इत्यस्य मुक्त्यर्थं चन्द्रशेखरः, भगवतीचरणः योजनां कुर्वन्तौ आस्ताम् । अग्निगोलकस्य प्रहारं कृत्वा कारागारभङ्गस्य योजना कृता आसीत् । परन्तु अग्निगोलकस्य परीक्षणकाले भगवतीचरणस्य हस्ते अग्निगोलकस्य विस्फोटः अभवत् । तस्मिन् अकस्माते भगवतीचरणस्य मृत्युः अभवत् । मृत्योः किञ्चित् समयं पूर्वं भगवतीचरणः अन्यान् क्रान्तिकारिणः अवदत्, “मित्राणि ! इतः परं दुर्गायाः संरक्षणस्य दायित्वं भवताम्” इति । १९३० तमस्य वर्षस्य ‘मई’-मासस्य अष्टाविंशतितमे (२८/५/१९३०) दिनाङ्के भगवतीचरणस्य मृत्युः अभवत् । त्रयोविंशतितमे वयसि दुर्गा विधवा अभवत् ।

भगवतीचरणस्य मृत्योः समाचारं श्रुत्वा दृढमनः चन्द्रशेखरः अपि करुणस्वरेण अरुदत् । दुर्गायै सान्त्वनां यच्छन् चन्द्रशेखरः अवदत्, “भाभी ! भवती देशाय, अस्माकं दलाय च स्वस्याः सर्वस्वं समार्पयत् । अद्यारभ्य भवती अस्माकं माता अस्ति । इतः परं भवती एव दलस्य मार्गदर्शनं करिष्यति” इति ।

भगत सिंह इत्यस्य मुक्त्यर्थं प्रयत्नः

[सम्पादयतु]

भारतीयक्रान्तिकारिणां योजना आसीत् यत्, “कारागारस्य भित्तिं भङ्गयित्वा भगत सिंह इत्येनं मुक्तं कुर्मः” इति । तस्यां योजनायां भगवतीचरणस्य मृत्युः अभवत् । ततः पत्युः दायित्वं दुर्गया ऊढम् । सा कारागारभित्तिभङ्गस्य योजनाम् अकरोत् । परन्तु भगत सिंह पलायनं कृत्वा कारागारात् बहिः निर्गन्तुं नेच्छिति स्म । अतः दुर्गायाः योजना कार्यान्विता नाभवत् । ततः तेन अन्तिमप्रयत्नत्वेन महात्मना सह सम्पर्कः कृतः । यतो हि आङ्ग्लाः सर्वान् कारागारवासिनः मुक्तं करिष्यन्ति इति गान्धी-इर्विन्-सन्धेः लक्ष्यम् आसीत् । अतः समयं प्राप्य महात्मानं मेलितुं दुर्गा भाभी तस्य कार्यालयम् अगच्छत् । तया सह सुशीला भगिनी अपि आसीत् । “बापु ! त्वं भगत सिंह इत्यादीनां विमुक्त्यै अपि प्रयत्नं कुरु” इति दुर्गा अवदत् । महात्मा उदतरत्, “भवत्यौ अपि आङ्ग्लसर्वकाराय समर्पणं कुरुतः । कारागारात् अहं भवत्यौ अपि मुक्ते कारयिष्यामि” इति । महात्मनः उत्तरं श्रुत्वा उग्रस्वरेण दुर्गा अवदत्, “बापु ! आवां स्वविषये चिन्तयित्वा अत्र नागते । आवयोः लक्ष्यमस्ति भगत सिंह इत्यस्य मुक्तिः । यदि त्वं तं मुक्तं कारयितुं प्रयत्नं करिष्यसि, तर्हि उत्तमम्” इति । दुर्गायाः कथनं श्रुत्वा गान्धी किमपि नावदत् । ततः दुर्गासुशीले निराशे भूत्वा प्रत्यगच्छतः ।

अभियोगस्य माध्यमेन भगत सिंह इत्यस्य विचारान् देशस्य जनसामान्याः सहजतया ज्ञातुं शक्नुन्ति स्म । अतः चन्द्रशेखरेण दलस्य विस्तारं कर्तुं प्रयत्नः आरब्धः । सः मुम्बई-क्रान्ति-समित्याः अध्यक्षत्वेन पृथ्वी सिंह इत्यस्य नियुक्तिं कृत्वा दुर्गां, सुखदेवराजं च तेन सह बॉम्बे प्रैषयत् । बॉम्बे-प्रदेशे कानिचन दिनानि यापयित्वा तैः त्रिभिः क्रान्तिकारिभिः बॉम्बे-प्रदेशस्य पुलीस् कमिशनर् इत्यस्य हत्यायाः योजना कृता । योजनायाः कार्यान्वयात् प्राक् दुर्गा स्वपुत्रं शचीन्द्रं बाबा राव सावरकर इत्यस्य गृहे अत्यजत् । प्रत्यागमनकाले बाबा राव सावरकर दुर्गां शतं रूप्यकाणि दत्त्वा अवदत्, “भगिनी ! एतत् स्थापयतु । सङ्कटकाले साहाय्यं भविष्यति” इति ।

रात्रौ अष्टवादने पुलीस् कमिशनर् हेली इत्यस्य गृहं सम्प्राप्य तस्य हत्यायाः योजना आसीत् । अतः त्रयः क्रान्तिकारिणः अग्निशस्त्रेण सह पुलीस् कमिशनर् इत्यस्य प्रासादस्य समीपं प्रापन् । लेमिङ्ग्टन्-मार्गे पृथ्वी सिंह अवदत्, “मारयतु एनम्” इति । कमिशनर् इत्यनेन सह तस्य पत्नी अपि आसीत् । आदेशं श्रुत्वा समनन्तरमेव दुर्गा गुलिकाः अचालयत् । तस्याः पश्चात् सुखदेवराजः अपि गुलिकाः अचालयत् । क्षणाभ्यन्तरे एव तयोः पतिपत्न्योः मृत्युः अभवत् । परन्तु दुर्भाग्यवशात् तौ कमिशनर् हेली, तस्य पत्नी च न आस्ताम्, अपि तु सार्जेण्ट् टेलर्, तस्य पत्नी च आस्ताम् ।

“दुर्भाग्यवशात् सार्जेण्ट् टेलर् इत्यस्य मृत्युः अभवत् । कमिशनर् इत्यस्य हत्यायाः योजना आसीत्” इति श्रुत्वैव कमिशनर् हेली इत्यस्य हृदयं भयग्रस्तम् अभवत् । सः तत्कालमेव तान् क्रान्तिकारिणः गृहीतुं आदेशम् अयच्छत् । परन्तु तस्यां रात्रौ एव दुर्गा भाभी द्विचक्रिकायानेन चतुःषष्टिः कि.मी. यात्रां कृत्वा तस्मात् स्थलात् दूरम् अगच्छत् । ततः सा अलाहाबाद-नगरमार्गेण देहली-महानगरं प्रापत् ।

कारावासे दुर्गा भाभी

[सम्पादयतु]

दुर्गा भाभी यदा देहली-महानगरं प्रापत्, तदा तया ज्ञातं यत्, “१९३१ तमस्य वर्षस्य 'फरवरी'-मासस्य सप्तविंशतितमे (२७/२/१९३१) दिनाङ्के अलाहाबाद-महानगरस्य आल्फ्रेड्-उद्याने आङ्ग्ल-आरक्षकैः सह युद्धं कुर्वन् चन्द्रशेखरः वीरगतिं प्रापत्” इति । तेन सन्देशेन दुर्गायाः मनोबलस्योपरि आघातः कृतः । बॉम्बे-प्रदेशस्य आरक्षकाः देहली-महानगरे अपि दुर्गायाः अन्वेषणं कुर्वन्तः आसन् । अतः दुर्गा भाभी चलित्वा हरिद्वार-नगरम् अगच्छत् । ततः सा लाहोर-नगरम् अगच्छत् । लाहोर-नगरं सम्प्राप्य तया ज्ञातं यत्, “आङ्ग्लसर्वकारेण तस्याः द्वे गृहे स्वाधीने कृते स्तः” इति । अन्ततो गत्वा आङ्ग्ल-आरक्षकाः दुर्गाम् अगृह्णन् ।

आरक्षकालये क्रूराः आङ्ग्लाः दुर्गायाः उपरि अत्याचारं प्रारभन्त । ते पौनःपुन्येन प्रश्नान् पृष्ट्वा तां पीडयन्ति स्म । मिथ्याभाषिणः आङ्ग्लाः ताम् अवदन्, “भवत्याः दलस्य सर्वाः सूचनाः अस्माकं पार्श्वे सन्ति । अतः अपराधस्वीकरणे एव भवत्याः हितम् अस्ति” इति । परन्तु दृढमना दुर्गा उदतरत्, “यदि भवतां पार्श्वे सर्वाः सूचनाः सन्ति, तर्हि तासां सूचनानाम् आधारेणैव मम उपरि भवन्तः अभियोगं चालयन्तु । सूचनाः सन्ति चेत्, कस्य प्रतीक्षां कुर्वन्तः सन्ति भवन्तः ?” इति । ततः आङ्ग्लाः तां कारागारे बन्दिनम् अकुर्वन् । कारागारे खुरशीद नवरोजी, लाहोर-नगरस्य जुत्सी, पार्वतीदेवी, सत्यदेवी इत्यादयः क्रान्तिकरिणः आसन् । तैः सह मेलनेन दुर्गायाः दुःखं किञ्चित् न्यूनम् अभवत् । परन्तु केषाञ्चन दिनानाम् अनन्तरं सूचना प्राप्ता यत्, “१९३१ तमस्य वर्षस्य 'मार्च'-मासस्य त्रयोविंशतितमे (२३/३/१९३१) दिनाङ्के क्रूराः आङ्ग्लाः भगत सिंह, सुखदेव, राजगुरु इत्येषां कारागारे एव हत्याम् अकुर्वन्” इति । एवं दुर्गायाः दलस्य सर्वे सदस्याः तां त्यक्त्वा अगच्छन् । कारागारात् विमुक्ते सति निःसहाया दुर्गा भाभी देहली-महानगरं त्यक्त्वा लखनऊ-महानगरम् अगच्छत् । तत्र सा एकस्मिन् महाविद्यालये पाठनं प्रारभत ।

दुर्गायाः अन्तिमदिनानि

[सम्पादयतु]

१९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे (१५/८/१९४७) दिनाङ्के भारतगणराज्यं स्वतन्त्रम् अभवत् । केचन क्रान्तिरिणः एव स्वतन्त्रभारतस्य सूर्योदयं द्रष्टुम् अशक्नुवन् । तेषु दुर्गा भाभी अपि अन्यतमा । परन्तु स्वतन्त्रे भारते पञ्चाशत् वर्षाणि यावत् सा महिला दरिद्रपरिस्थित्यां जीवनम् अयापयत् । सर्वकारात् अनुदानस्य अपेक्षा अपि तस्याः मनसि नासीत् । स्वान्त्र्यानन्तरं तया दीर्घं जीवनं भारतमातुः कुक्षौ यापितम् । परन्तु भारतवासिषु स्वल्पाः एव जानन्ति स्म यत्, दुर्गा भाभी जीविता अस्ति इति ।

मृत्युः

[सम्पादयतु]

१९९९ तमस्य वर्षस्य 'अक्तूबर'-मासस्य पञ्चदशे (१५/१०/१९९९) दिनाङ्के द्विनवतितमे (९२) वयसि उत्तरप्रदेशराज्यस्य गाजियाबाद-नगरे दुर्गायाः निधनम् अभवत् । तस्मिन् दिने विरलेषु समाचारपत्रेषु तस्याः निधनस्य विषये उल्लिखितम् आसीत् । या महिला देशाय सर्वस्वं समार्पयत्, तां प्रति देशस्य एतादृशः कृतघ्नतायाः भावः देशभक्तान् पीडयति । भारतस्वतन्त्रता-तः तस्याः मृत्युपर्यन्तं यथा तां प्रति देशजनैः कृतघ्नता प्रदर्शिता, तथा अकृत्वा वयं तस्यै श्रद्धाञ्जलिं दातुं शक्नुमः । महिलासशक्तीकरणेन, स्त्रीशिक्षणेन, स्त्रीविरोधिनीं हिंसां स्थगयित्वा च वयं तां प्रति कृतज्ञतां प्रदर्शितुं शक्नुमः ।

बाह्यानुबन्धः

[सम्पादयतु]

http://www.tribuneindia.com/1999/99nov14/sunday/head3.htm

http://www.anilverma.in/2013/09/devi-durga-bhabhi-birth-7-october-1907.html Archived २०१४-०८-०६ at the Wayback Machine

http://www.translate.com/hindi/durgavati-devi-durga-bhabhi-was-an-indian-revolutionary-and-a-freedom-fighter-she-was-one-of-the/19788749[नष्टसम्पर्कः]

http://sirfssb.com/durga-bhabhi/ Archived २०१३-१०-१० at the Wayback Machine

http://indianrevolutionary.com/durga-bhabi/[नष्टसम्पर्कः]

http://www.timescontent.com/tss/showcase/preview-buy/30947/News/Durga-Devi-Vohra-Durga-Bhabhi.html Archived २०१४-०७-२९ at the Wayback Machine

http://www.academia.edu/2648108/What_Durga_Bhabhi_did_next_or_was_there_a_gendered_agenda_in_revolutionary_circles

http://www.tedha.com/whose-wife-was-durga-bhabhi-who-helped-bhagat-singh-to-escape-from-lahore/ Archived २०१३-०२-०५ at the Wayback Machine

http://hi.bharatdiscovery.org/india/%E0%A4%A6%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%97%E0%A4%BE_%E0%A4%AD%E0%A4%BE%E0%A4%AD%E0%A5%80

http://enilive.com/?p=478

http://shaheedeazam.blogspot.in/2007/10/blog-post.html

http://khabar.ibnlive.in.com/news/83058/1 Archived २०१२-११-२२ at the Wayback Machine

https://m.facebook.com/note.php?note_id=268531369856416&p=0&_rdr

http://pittpat.blogspot.in/2011/10/freedom-fighter-durga-vati-vohra-bhabhi.html

http://www.anilverma.in/2014/04/blog-post.html Archived २०१४-०९-०३ at the Wayback Machine

http://vishwamitra-spiritualrevolution.blogspot.in/2013/10/v.html

{{bottomLinkPreText}} {{bottomLinkText}}
दुर्गावती देवी
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?