For faster navigation, this Iframe is preloading the Wikiwand page for क्षीरम्.

क्षीरम्

गोक्षीरम्

एषः आहारपदार्थः प्रायः जगति सर्वत्र अस्ति एव । क्षीरम् इति अपि उच्यमानम् एतत् दुग्धम् आङ्लभाषायां Milk इति उच्यते । अयम् आहारपदार्थः न सस्यजन्यः, अपि तु प्राणिजन्यः आहारः । अन्ये प्राणिजन्याः आहाराः तामसे वा राजसिके वा आहारे अन्तर्भवन्ति । परन्तु दुग्धं न तथा । एतत् यद्यपि प्राणिजन्यं तथापि सात्त्विकः आहारः । न केवलं तावत् अपि तु दुग्धं भूलोकस्य अमृतम् इति उच्यते । परिपूर्णः आहारः इति उच्यते । शिशुतः वृद्धपर्यन्तं सर्वेषां पथ्यः आहारः अपि । यतः देहस्य सप्तानां धातूनाम् ओजः, गोक्षीरे विद्यमानाः गुणाः च समानाः । अतः एव दुग्धं जीवनीयेषु द्रव्येषु, रसानीयेषु द्रव्येषु अग्रगण्यम् अस्ति । देवपूजासु नैवेद्यरूपेण अपि उपयुज्यते दुग्धम् । पायसेषु, पञ्चगव्ये, पञ्चामृते च दुग्धं योजयन्ति ।

आयुर्वेदस्य अनुसारम् अस्य दुग्धस्य स्वभावः

[सम्पादयतु]

एतत् दुग्धं पाके रुचौ च मधुरं स्निग्धं च । वातं पित्तं च शमयति । देहे कफं शीतं धातून् च वर्धयति । व्रणितानां, श्रान्तानां, दुर्बलानां, श्रमिकाणां च मेध्यं दुग्धम् । बलवर्धकं च ।

“स्वादु शीतं मृदु स्निग्धं बहुलं श्लक्ष्णपिच्चिलम्
क्षीरदोहनं कुर्वती बालिका
गुरु मन्द प्रसन्नं च गव्यं दशगुणं पयः ॥
तदेव गुणमेवोजः सामान्यादभिवर्धयेत् ।
प्रवरं जीवनीयानां क्षीरमुक्तं रसायनम् ॥“ (चरकसूत्रम् २७-२१८)

शास्त्रकाराः अष्टविधं दुग्धं वदन्ति । अष्टानां प्राणिनां दुग्धस्य उपयोगं च वदन्ति । तत्रापि गोक्षीरं सर्वेषु अत्यन्तं श्रेष्ठम् इति ।

१. आधुनिकस्य विज्ञानस्य अनुसारम् अपि दुग्धं परिपूर्णः आहारः । यतः दुग्धे प्रोटीन्, विटामिन्, बि काम्प्लेक्स्, केचन खनिजांशाः च महता प्रमाणेन सन्ति ।
२. अस्माकं शरीरे विद्यमानेषु सप्तधातुषु रसधातुवर्धकम् अस्ति दुग्धम् ।
३. ज्वरपीडितानाम् अग्रगण्यः पथ्याहारः दुग्धम् ।
४. दुग्धं शिरोभ्रमणं, शुष्ककासं, पिपासां, बुभुक्षां, मूत्रबाधां, रक्ततिक्तं च शमयति ।
मातुः क्षीरं पिबन् अजशिशुः
५. प्रसूतिकासु क्षीरं वर्धयति दुग्धम् ।
६. दुग्धं बलवर्धकम् इति कारणात् व्रणितानां, श्रान्तानां, दुर्बलानां, श्रमिकाणां च मेध्यं दुग्धम् ।
७. कफवर्धकम् इत्यस्मात् कफरोगिणाम् अपथ्यं दुग्धम् ।
८. ताम्बूलसेवनात् पूर्वं परं च दुग्धं न सेवनीयम् ।
९. उष्णदुग्धे निम्बूकरसं योजयित्वा, अनन्तरं तस्य शोषणेन प्राप्यमाणः द्रवः अतिसाररोगार्थम् उत्तमम् औषधम् ।
१०. रात्रौ विद्यमानस्य शीतगुणस्य, तमोगुणस्य च कारणात् प्रातः प्राप्यमाणं दुग्धं पचनार्थं जडम् । उदरपीडां च जनयति ।
११. दिने गावः सर्वत्र चरन्ति, अटन्ति, आतपे भ्रमन्ति च । तस्मात् कारणात् सायं प्राप्यमाणं दुग्धं वातानुलोमम् । नेत्रस्य हितकरं, पथ्यं च । तृप्तिम् अपि जनयति ।
“प्रायः प्रभाविकं क्षीरं गुरु विष्टम्भि शीतलम् ।
वातानुलोमी श्रान्तिघ्नं चक्षुष्यं चापराह्निकम् ।“ (सुश्रुत.सू. ४५)
१२. प्राणिनाम् आहारस्य, विहारस्य, स्वभावस्य च भेदात् दुग्धस्य अपि स्वभावः परिवर्तते । उदाहरणार्थम् – अजक्षीरम् अजस्य स्वभावकारणतः पचनार्थं लघु, कटुविपाकं च । कफं, धातून्, मेधस् च न्यूनीकरोति ।
१३. अधिका जीर्णशक्तिः अस्ति चेत्, निद्रा न आगच्छति चेत्, उष्णप्रकृतियुक्तानां च महिष्याः दुग्धं हितकरं भवति ।
१४. दोहनस्य अनन्तरं तथैव संस्थापितं दुग्धं जीर्णार्थं कठिनम् ।
यन्त्रद्वारा क्षीरदोहनम्
१५. दोहनानन्तरम् उष्णीकृतं (धारोष्णम्) दुग्धम् अत्युत्तमम् ।
१६. अत्यन्तम् उष्णीकृतं दुग्धम् अपि गुरु भवति । पचनार्थं जडं भवति च ।
१७. दोहनानुक्षणम् उपयुज्यते चेत् तत् दुग्धम् अमृतसमं भवति ।
१८. क्षीरेण सह लवणयुक्तः, आम्लयुक्तः वा आहारः सर्वथा न सेवनीयः ।
१९. कदलीफलेन सह अपि दुग्धं न सेवनीयम् ।
२०. दुग्धेन सह कुळित्थः, माषः, तुवरी, मूलकं, लकुचं, लशुनं, श्वेततुलसी, वन्यतुलसी इत्यादयः आहारपदार्थाः उपयुक्ताः चेत् कुष्ठादयः धातुदूषिताः व्याधयः भवन्ति ।
२१. धेनूनां वर्णानुसारं कपिलवर्णस्य धेनोः दुग्धं पथ्यतरम् ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
{{bottomLinkPreText}} {{bottomLinkText}}
क्षीरम्
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?