For faster navigation, this Iframe is preloading the Wikiwand page for डुङ्गरपुरमण्डलम्.

डुङ्गरपुरमण्डलम्

डुङ्गरपुरमण्डलम्
मण्डलम्
राजस्थानराज्ये डुङ्गरपुरमण्डलम्
राजस्थानराज्ये डुङ्गरपुरमण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
 • Total ३,७७० km
Population
 (२००१)
 • Total १३,८८,९०६
Website http://www.dungarpur.nic.in

डुङ्गरपुरमण्डलं (हिन्दी: डुंगरपुर जिला, आङ्ग्ल: Dungarpur district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति डुङ्गरपुरम् इत्येतन्नगरम् ।

भौगोलिकम्

[सम्पादयतु]

डुङ्गरपुरमण्डलस्य विस्तारः ३७७० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे प्रतापगढमण्डलं, पश्चिमे गुजरातराज्यम्, उत्तरे उदयपुरमण्डलं, दक्षिणे गुजरातराज्यम् अस्ति । अस्मिन् मण्डले माही, सोम इत्येते द्वे नद्यौ प्रवहतः ।

जनसङ्ख्या

[सम्पादयतु]

२०११ जनगणनानुगुणं डुङ्गरपुरमण्डलस्य जनसङ्ख्या १३८८९०६ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३६८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३६८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २५.३१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९९० अस्ति । अत्र साक्षरता ६०.७८ % अस्ति ।

उपमण्डलानि

[सम्पादयतु]

वीक्षणीयस्थलानि

[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • उदय बिलास राजभवनम्
  • जुना महल
  • श्रीनाथमन्दिरम्
  • श्री आदिनाथजैनमन्दिरम्
  • बेणेश्वर धाम
  • रोकडिया गणेशमन्दिरम्
  • गालिया कोठी

इत्यादीनि ।

बाह्यानुबन्धाः

[सम्पादयतु]
{{bottomLinkPreText}} {{bottomLinkText}}
डुङ्गरपुरमण्डलम्
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?