For faster navigation, this Iframe is preloading the Wikiwand page for डा सम्पूर्णानन्दः.

डा सम्पूर्णानन्दः


इयम् वाराणसी नगरि त्रयस्त्रिशत्काेटिदेवानाम आवासभुमिः ,भगवत्या भागिरथ्याः सीकराम्भाेभिः पवित्रा, विश्वविद्यालयत्रयाणां जननी, महात्मनो गौतमबुद्धस्याश्रयप्रदात्री च शम्भाेस्त्रिशूलाग्रवर्तिनीचिराद् विराजते । एतादृशीनगर्याम् कायस्थपरिवाऱो पराेपकारपरायणास्य धर्मिकभावनापरिपुष्टसम्स्कारस्य श्रीमताे विजयानन्दमहाेदयस्य सद्मनि १८९० ईशवीयाब्दे जनवरीमासस्य प्रथमतारिकायाम् श्रीसम्पूर्णानन्दस्य जन्म अभवत्। पुत्रे पितुः सर्वतेमुखि प्रतिभा भवति, इत्युक्तेरनुसारम् न केवलमेतेन पितुःरुत्तराधिकार एवाधिगतः अपितु तस्य सर्वे शीलविनयादिगुणा अपि आत्मसात्कृतः।

सम्पूर्णानन्दः काश्यामेव प्रारम्भकीः सर्वविद्या अधिगतवान् । तदनन्तरम् विज्ञानस्याेच्चशिक्षाम् प्राप्तुकामः अयम् प्रायागनगरे स्वकीय अध्ययनम् प्रारब्धवान्। तत्र स्थिताेयम् बी एस सि परीक्षामुत्तीर्य स्नातकोत्तराम् एल टी इति दीक्षामपि अग्रहीत् । छात्राजीवनम् सपरिश्रमम् व्यतीत्य लभ्धोपाधिः इन्दाेरनगरीय विद्यालये विज्ञान अध्यापक पदेयम् नियुक्तः। स्वकीय अध्यापनकोशलेन छात्राणाम् मनेविनाेदपुरः सरम् तेषाम् ज्ञान विज्ञान सर्वकालम् प्रयततेस्म । तदनु वृन्दावने पश्चात् पुनः काशिम् परावृत्य काशिविद्यापीठे अध्यापनमकराेत् । आसीत् तदानीं भरतीय स्वतन्त्रता आन्दोलनस्य महान् उग्र रूपः।

तदा गान्धिमहाेदयः एतस्य राजनीतिविषयिणाम् अभिरुचिम् विज्ञाय तमाहूतवान् । अयमपि स्वकीयाम् आजीविकाम् सहसा विहाय महात्मनः पथानुवर्ती जातः । अन्ये तात्कालिक नेतृभिः सह कार्येन वाचा मनसा निरन्तरम् प्रयतमानेन अनेन गान्धिने बहुसाहाय्यं प्रदत्तम् । राजनीतिकार्येषु संलग्नाेपि अयम् यथावसरम् स्वाध्यायपरायणः अभवत्। अस्य लिखिता निबन्धाः विद्यालयानाम् महाविद्यालयानाम् च पाठ्यक्रमेषु निर्धारिताः सन्ति । एतस्य हिन्दीभाषा सम्स्कृतनिष्टा महन्महत्त्वमावहति। दार्षनिकविषयेषु सामान्यविषये अपि च अनेन ग्रन्थरचना व्यधायि । येषाम् सन्ख्या प्रायः चतुर्दशाधिका वर्तते ।

नासदीयसूक्ते अनेन विदूषा सर्वाेत्तमा टीका लिखिता । अस्य वेदभाष्यस्य सर्वप्रथमः टीकाकारः श्रीसम्पूर्णानन्दमहाभाग एव नान्यः । 'आर्याें का आदी देश ' ग्रन्थः एेतिहासिकगवेषणापूर्णः विराजते। श्रीसम्पूर्णानन्दाे यादृग्गम्भीरस्वभाववान् आसीत् तादृगेव गहनविषयेषु अनेन लेखाः अपि लिखिताः । अतएव एतल्लिखितलेखानां भाषा गहना भावाश्च विशदाः सन्ति । इत्त्थम् एषः मनस्वी स्वकीयगम्भीराय अध्ययनाय , मननाय, चिन्तनाय च सुप्रसिद्द्ः। 'समाजवाद' नामकपुस्तकमधिकृत्य केन्द्रीयसर्वकारेण एतस्मै 'मङग्लाप्रसाद' पारिताेषिकः सादरम् समर्पितः ।

अयम् महानुभावाः स्वातन्त्रताप्राप्तेरनन्तरम् उत्तरप्रदेशस्य 'मुख्यमन्त्रि' पदे ससम्मानम् नियुक्ताेभवत् । पन्चवर्षाणि यावत् तत्पदस्य सम्यक्तया सन्चालनम् अनेन कृतम्। उत्तरप्रदेशीयमुख्यमन्त्रित्वकालं समाप्य अयम् राजस्थानप्रदेशस्य 'राज्यपाल्' पदे नियुक्ताेभवत्। अस्य एव मनाेरथशतेः समुत्पन्नः 'वारणासेयसम्स्कृतविश्वविद्यालयः' विराजते । यः काश्याः आध्यात्मिकीं शाेभां पुष्णाति। अयम् सम्प्रति एतस्यैव नाम्ना विश्वप्रसिद्धाेस्ति । वेदानाम् ,न्यायस्य, व्याकरणस्य , दर्शनस्य ,ज्याेतिषशास्त्रस्य, शिक्षाशास्त्रस्य, आयुर्वेदस्य बाैद्धसाहित्यस्य , विदेशीयभाषाणाम् विज्ञानप्रभृतिविषयाणाञ्च सविधि शिक्षां दीक्षाञ्चाधिगत्य अत्रत्यस्नातकाः दिगन्तेषु एतस्य यशः विस्तारयन्ति ।

पर्यन्ते , महानुभावाेयम् ईश्वरभक्तिपरायणाः सन् स्वाध्यायेन काश्यां स्वकीयं चरमं कालं गम्यन् १९६८ ईशवीयाब्दे एेहलोकिकीं लीलां परिसमाप्य नश्वरं पान्चभाैतिकन्च शरीरं विहाय शिवसायुज्यतां गतः । एतस्य लघुभ्राता श्रीपरिपूर्णानन्दमहाेदयः शरीरेण कृशः अपि प्रतिभया तादृशेव विलसति । एतदर्थम् श्रद्धाञ्जलिरूपेण निबन्धकतुः सूक्तिरेषा प्रस्तूयत -

धन्य माता पिता धन्याे धन्याः सम्बन्धिनाेखिलः ।
सुतं सम्बन्धिनं प्राप्य सम्पूर्णानन्दसन्निधम् ॥
भारतं भारतं येन देशाे गाैरवतां गतः ।
प्रसीदन्ति यमालाेक्य सार्थकं तस्य जीवनम् ॥

ref : www.samskrutam.com

{{bottomLinkPreText}} {{bottomLinkText}}
डा सम्पूर्णानन्दः
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?