For faster navigation, this Iframe is preloading the Wikiwand page for जम्बीरम्.

जम्बीरम्

निम्बूकम्

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Sapindales
कुलम् Rutaceae
वंशः Citrus
जातिः C. × limon
द्विपदनाम
Citrus × limon, often given as C. limon
(L.) Burm.f.

निम्बूकं निम्बुकं राजनिम्बूकमपरं स्मृतम् । निम्बूकमम्लं वातघ्नं पाचनं दीपनं लघु । राजनिम्बूफलं स्वादु गुरु पित्तसमीरजित् ॥१॥


एतत् निम्बूकम् अपि भारते वर्धमानः कश्चन फलविशेषः । एतत् निम्बूकम् अपि सस्यजन्यः आहारपदार्थः । एतत् निम्बूकम् आङ्ग्लभाषायां Lemon इति उच्यते । प्रायः भारते सर्वेषु अपि प्रदेशेषु अस्य निम्बूकस्य उपयोगः क्रियते एव । एतत् निम्बूकम् आहारत्वेन यथा उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । अस्य निम्बूकसस्यस्य फलं, त्वक्, पत्रं च उपयुज्यते । अन्यानि अङ्गानि न उपयुज्यन्ते । अनेन निम्बूकेन अवलेहः, पेयम्, उपसेचनम् इत्यादिकं सज्जीक्रियते । चित्रान्नसदृशाणाम् उपहाराणां निर्माणे अपि निम्बूकम् उपयुज्यते । एतत् निम्बूकं सौन्दर्यवर्धकरूपेण अपि उपयुज्यते ।


आयुर्वेदस्य अनुसारम् अस्य निम्बूकस्य स्वभावः

[सम्पादयतु]

एतत् निम्बूकम् आम्लरसयुक्तम् । एतत् निम्बूकं पचनार्थं गुरु । एतत् निम्बूकं तीक्ष्णम्, उष्णवीर्ययुक्तं चापि । एतत् निम्बूकं जीर्णानन्तरम् अपि आम्लविपाकः एव भवति ।

१. एतत् निम्बूकं कफं वातं च हरति ।
२. एतत् निम्बूकं श्वासरोगे, कासे च उपयुज्यते ।
३. एतत् निम्बूकं मलस्य अवरोधम्, आमदोषं च निवारयति ।
४. एतत् निम्बूकं वात-कफजन्येषु विकारेषु, उत्क्लेषे च उपयुज्यते ।
५. अस्य निम्बूकस्य पत्रस्य रसं ५ – १० मि.ग्रां यावत् उपयोक्तुं शक्यते ।
६. अस्य निम्बूकस्य त्वचा निर्मितं कषायं अनारोग्यावसरे ४० – ५० मि.ली. यावत् दातुं शक्यते ।
७. निम्बूकस्य रसम् उष्णजले योजयित्वा दिने ४ – ६ वारम् इव पातव्यम् । तथा पानावसरे किञ्चिक् कालं यावत् तत् जलं मुखे रक्षित्वा अनन्तरं गिलनं करणीयम् । तथा करणेन मुखे जाताः पिटकाः, दन्तपाल्याः बाधाः च निवारिताः भवन्ति ।
८. पूर्णं दिनम् उपवासं कुर्वन्तः मध्ये मध्ये उष्णजले निम्बूकस्य रसं योजयित्वा पिबन्ति चेत् पीनसः अपगच्छति ।
९. प्रतिदिनं प्रातः एकस्य निम्बूकस्य रसं निष्पीड्य तत्र १२५ ग्रां यावत् हिङ्गु मिश्रीकृत्य पातव्यम् । एवं ६ दिनानि कृत्वा सप्तमे दिने अतिसारस्य (विरेचनस्य) औषधं सेवनीयम् । तथा कृतं चेत् उदरे विद्यमानाः क्रिमयः अपगच्छन्ति ।
१०. एतत् निम्बूकं मलस्य अवरोधं, वमनं, कृमिरोगं च शमयति ।
११. एतत् निम्बूकं उदरवेदनां, यकृत्-विकारं, हृदयवेदनां च निवारयति ।
१२. एतत् निम्बूकं पित्तं वर्धयति । अतः पित्तप्रकृतियुक्तानां, पित्तजन्यैः रोगैः पीडितानां, पित्तदेशे काले एतत् वर्ज्यम् ।

निम्बूकरसः

[सम्पादयतु]
मुख्यलेखः : निम्बूकरसः

निम्बूकस्य रसः एव निम्बूकफलरसः स च आङ्ग्लभाषया Lemon Juice इति उच्यते । निम्बूकफलरसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य फलरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः फलरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । भारते तु अयं निम्बूकफलरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति । घर्मकाले तु अस्य निम्बूकफलरसस्य उपयोगः अत्यन्तम् अधिकप्रमाणेन क्रियते ।

उत्पादनम्

[सम्पादयतु]
देशः उत्पादनम् (टन्)
 भारतम् २,०६०,०००F
मेक्सिको १,८८०,०००F
अर्जन्टीना १,२६०,०००F
ब्रासील १,०६०,०००F
स्पेन् ८८०,०००F
चीन ७४५,१००F
अमेरिकासंयुक्तराज्यम् ७२२,०००
तुर्की ७०६,६५२
ईरान् ६१५,०००F
इटली ५४६,५८४
समग्रविश्वे १३,०३२,३८८F
F = FAO अनुमानितः

स्त्रोत: संयुक्तराष्ट्रपुञ्जस्य खाद्य-कृषिसंगठनम् : आर्थिक एवं सामाजिकविभागः सांख्यकीयविभागः Archived २०१२-०६-१९ at the Wayback Machine

टिप्पणी

[सम्पादयतु]


बाह्यसम्पर्कम्

[सम्पादयतु]


चित्रवीथिका

[सम्पादयतु]

---->


बाह्यस्म्पर्कतन्तुः

[सम्पादयतु]
{{bottomLinkPreText}} {{bottomLinkText}}
जम्बीरम्
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?