For faster navigation, this Iframe is preloading the Wikiwand page for चम्पायमण्डलम्.

चम्पायमण्डलम्


Champhai district
मण्डलम्
मिझोरामराज्ये चम्पायमण्डलम्
मिझोरामराज्ये चम्पायमण्डलम्
देशः  India
मण्डलम् चम्पायमण्डलम्
विस्तारः ३,१८५.८३च.कि.मी.
जनसङ्ख्या(२०११) १,२५,७४५
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://champhai.nic.in/home.htm
चम्पायनगरस्य विहङ्गम-दृश्यम्
फर्को ग्रामे Kungawrhi Puk इति गर्तः
चम्पाय कन्दरम् - Rice bowl of Mizoram

चम्पायमण्डलं (आङ्ग्ल: Champhai District) मिजोरामराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं चम्पाय इत्येतन्नगरम् । बहुवर्णयुताः विशिष्टाः अत्रस्थाः परम्पराः, तदर्थं प्रसिद्धमिदं मण्डलम् । १९८७ तमे वर्षे फेब्रुवरि मासे भारतदेशस्य मण्डलत्वेन अस्य स्थापना कृता । सीमावर्तिमण्डलत्वेनाऽपि महत्त्वपूर्णं स्थानं वर्तते अस्य । ७२२ कि.मी.मितः सीमाप्रदेशः अस्मिन् मण्डले अन्तर्भवति ।

भौगोलिकम्

[सम्पादयतु]

चम्पायमण्डलस्य विस्तारः ३,१८५.८३ चतुरस्रकिलोमीटर्मितः अस्ति । भारतदेशस्य ईशान्यसीमायां स्थितं मण्डलमिदम् । अस्य मण्डलस्य पूर्वदिशि तथा दक्षिणदिशि म्यानमारदेशः, उत्तरदिशि मणिपुरराज्यं, पश्चिमदिशि ऐजोलमण्डलं, सेरसिपमण्डलं च अस्ति । अत्र २०८ से.मी.मितः वार्षिकवृष्टिपातः भवति ।

जनसङ्ख्या

[सम्पादयतु]

चम्पायमण्डलस्य जनसङ्ख्या(२०११) १,२५,७४५ अस्ति । अस्मिन् ६३,३८८ पुरुषा:, ६२,३५७ महिला: च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ३९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १६.०१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८४ अस्ति । अत्र साक्षरता ९५.९१ % अस्ति । मण्डलेऽस्मिन् ६१.४१% जना: ग्रामेषु निवसन्ति ।

ऐतिहसिकं किञ्चित्

[सम्पादयतु]

अत्रस्थप्रमुखनिवासिनः मिजोजनाः पूर्वप्रदेशात् आगतवन्तः इति कथ्यते । १५००-१८०० तमवर्षे 'फेङ्गो' इति मिजोजातेः उपजातिसम्बद्धाः जनाः अत्र आगतवन्तः इति मन्यते । १८७९ तमे वर्षे मिजोरामराज्ये ऐतिहासिकं छाक-लेह-थ्लाङ्ग-इण्डोयुद्धं पूर्वमिजो-पश्चिममिजोजनयोः मध्ये जातम् । १९०९ मध्ये एच्.डब्लू.जी.कोल् इत्यनेन मिजोरामराज्यस्य आयुक्तपदं स्वीकृतम् । अनन्तरं बहुदिनानि यावत् आङ्ग्लाधिपत्यमासीत् । १९११ तमे वर्षे चम्पायपरिसरे पाठशाला निर्मिता इति विशेषः । अनन्तरं भारतसङ्घराज्यनिर्माणसमये भारतदेशे समाविष्टः अयं प्रदेशः । १९९० तमे वर्षे चम्पाय इति मण्डलत्वेन अस्य मण्डलस्य स्थापना जाता । अस्य प्रदेशस्य इतिहासः मिजोरामराज्ये उपलभ्यमाने इतिहासे पुरातनतर:, विशिष्टश्च ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले उपमण्डलानि सन्ति तानि यथा -

  • चम्पाय
  • नङ्ग्पा
  • खेइजोल
  • खोबङ्ग
  • पूर्व-लोङ्गदर

लोकजीवनम्

[सम्पादयतु]

मिजो जनाः अत्रस्थाः मूलनिवासिनः । ग्रामः एतेषां जनानां सामाजिकमूलघटकः(social unit) । कृषिः अत्रस्थमिजोजनानां प्रमुखोपजीविकासाधनम् । इसाई मिशनरीजनानां कार्यम् आङ्ग्लप्रशासनात् पूर्वकालतः प्रचलति अत्र । तस्य कार्यस्य केचन सुपरिणामाः सन्ति । तेषु शिक्षणस्य प्रसारः, जनैः रोमन लिपेः आङ्गिकारः इति परिणामद्वयं महत्त्वपूर्णम् मन्यते । अस्य प्रदेशस्य मूलजनाः 'Tlawmngaihna' इति धर्मसम्बद्धसङ्कल्पनायाः आचरणं कुर्वन्ति स्म । तस्यां सङ्कल्पनायाम् आतिथ्यं, कारुण्यं, निःस्वार्थता, साहाय्यं च महत्त्वपूर्णाः गुणाः उक्ताः आसन् । सर्वे जनाः इदानीं प्रायशः इसाई जाताः, तथाऽपि तैः सर्वैः गुणैः सह निष्ठापूर्णतया कार्यं कुर्वन्ति । मिजोजनजात्याम् उच्चानीचता, जातिभेदाः न सन्ति । सम्पूर्णः ग्रामः एकः कुटुम्बः इति मत्वा प्रत्येकस्मिन् उत्सवे, समस्यायामपि जनाः हार्दं सहभागं वहन्ति ।

  • उत्पादनसमये उत्सवः - 'Jhum Cultivation' अत्रस्थजनाः आचरन्ति । जनाः वृक्षान् कर्तयन्ति, वृक्षकाण्डान्-पर्णानि दिधक्षन्ति, तस्मिन्नेव स्थाने कृषिकार्यम् आरभन्ति च । मिम् कुट्, चफर् कुट्, पोल् कुट् इत्येतान् उत्सवान् जनाः आचरन्ति । चेरो(Cheraw), खोलाम्(Khuallam), छेह्-लाम् च जनानां प्रमुखनृत्यप्रकाराः सन्ति । मण्डलेऽस्मिन् मिजो, आङ्ग्लभाषा च भाषे प्रचलतः ।

वीक्षणीयस्थलानि

[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • ऐजोल इत्यस्मात् मिजोरामनगरात् १९२ कि.मी. दूरे विद्यमानं चम्पाय-नगरम्
  • चम्पायनगरपरिसरे अखण्ड-बृहत्-शिलाखण्डेषु निर्मापितानि रेखाचित्राणि, छुरा-फारेप्, चोङ्गीचिही-काइ ।
  • मुर्लेन राष्ट्रियोद्यानम् ।
  • चम्पाय कन्दरम् - Rice bowl of Mizoram
  • रेह्दिल्- RihDil हृदयाकारः सरोवरः ।
  • फर्को ग्रामे Kungawrhi Puk इति गर्तः पुरातनकालस्य विशिष्टग्रामस्य प्रवेशद्वारम् आसीत् इति मन्यते ।
  • Thasiama Seno Neihna - शैलप्रस्थम्
  • Sikpui Lung - ये जनाः सिक्पुइ-उत्सवे अग्रेसरा: गायकाः, गायिकाः वा सन्ति तेभ्यः एषा शिला निर्मिता । अत्र तिष्ठन्तः ते गायन्ति ।
  • Lamsial Puk - गह्वरः
  • मुरा पुक् - गह्वरः
  • मिजोरामराज्ये स्थितेषु शिखरेषु उच्चतमं शिखरं 'फोङ्गपोय्'(Phawngpui)(२२१० मी.)
रिह्दिल् सरोवरः
मुरा पुक् - गह्वरः

बाह्यानुबन्धाः

[सम्पादयतु]


{{bottomLinkPreText}} {{bottomLinkText}}
चम्पायमण्डलम्
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?