For faster navigation, this Iframe is preloading the Wikiwand page for अन्ताराष्ट्रियवाताटोत्सवः (गुजरातराज्ये).

अन्ताराष्ट्रियवाताटोत्सवः (गुजरातराज्ये)

अन्ताराष्ट्रियवाताटोत्सवः
अन्ताराष्ट्रियवाताटोत्सवस्य एकं दृश्यम्
तिथिः ११-१५ 'जनवरी'-मासे प्रतिवर्षे
स्थानम् गुजरातराज्यम्, भारतम्
आरम्भवर्षः १९८९ आरभ्य
शैली वाताटः
जालस्थानम् अधिकृतजालस्थानम्
અમદાવાદી ઉત્તરાયણ

अन्ताराष्ट्रियवाताटोत्सवः ( /ˈəntɑːrɑːʃhtrɪjəvɑːθɑːttsəvəh/) (गुजराती: પતંગોત્સવ - ઉત્તરાયણ, आङ्ग्ल: International Kite Festival in Gujarat – Uttarayan) मकरसङ्क्रमणदिने गुजरातराज्ये आचर्यमाणः विशिष्टः, सुप्रसिद्धश्च उत्सवः अस्ति । यस्मिन् दिने भगवान् सूर्यः मकरराशिं प्रविशति, तस्मिन् दिने भारते मकरसङ्क्रान्त्युत्सवः आचर्यते । सूर्यस्य मकरराशौ प्रवेशः मकरसङ्क्रमणम् इत्युच्यते । अतः मकरसङ्क्रान्तिः इति नाम । मकरसङ्क्रान्तिदिनादारभ्य षण्मासाः उत्तरायणपुण्यकालः भवति । अतः गुजरातराज्ये उत्सवस्यास्य उत्तरायणम् इति व्यवहारः । प्रतिवर्षं 'जनवरी'मासस्य चतुर्दशे दिनाङ्के मकरसङ्क्रान्तिः भवति । अस्मिन् उत्सवदिने तदङ्गत्वेन गुजरातराज्यस्य सर्वकारस्य प्रवासोद्यमनिगमेन काचन विशिष्टा अन्ताराष्ट्रिय-वाताट-उड्डयनस्पर्धा आयोज्यते इतीदं वैशिष्ट्यम् । अस्यां च स्पर्धायां न केवलं भारतस्य विभिन्नेभ्यः राज्येभ्यः, अपि तु नानादेशेभ्यः स्पर्धालवः समागत्य भागं गृह्णन्ति । स्पर्धां द्रष्टुम् अपि अत्यधिकसङ्ख्यायां द्रष्टारः भवन्ति । उत्सवदिने आकाशे सर्वत्र वाताटाः एव दृश्यन्ते । तस्मिन् दिने आबालवृद्धाः, महिलाः, युवतयश्च आदिनं स्वस्वप्रासादोपरि वाताटान् उड्डाययन्ति ।

प्रतिवर्षं गुजरातराज्ये द्विसहस्रोत्सवाः (२,०००) आचर्यन्ते जनैः । अन्ताराष्ट्रियवाताटोत्सवः (मकरसङ्क्रान्तिः) प्रमुखोत्सवेषु अन्यतमः अस्ति । मासत्रयात् पूर्वमेव पतङ्गनिर्माणस्य, पतङ्गरज्जोः रङ्गलेपनस्य च आरम्भः भवति । गुजरातीजनानां गृहेषु वाताटोत्सवस्य सज्जता एकमासात् पूर्वमेव प्रारभते । हिन्दुपञ्चाङ्गानुसारं मकरसङ्क्रान्तिदिनं शीतकालस्य समाप्तेः, ग्रीष्मर्तोः आरम्भस्य च प्रतीकः अस्ति । एतत् दिनं कृषकेभ्यः सङ्केतः अस्ति यत्, सूर्यकालः पुनरागतोऽस्ति, कृषिकार्ये सल्लग्नाः भवन्तु इति । आभारतम् एतत् दिनं कृषिकार्याय मुख्यतमम् । गुजरातराज्यस्य बहुषु नगरेषु वाताटस्पर्धायाः आयोजनं भवति । तस्यां स्पर्धायां नगरस्य वाताटप्रेमिणः भागं वहन्ति । स्पर्धाविजेतारः पुरस्कारान् प्राप्नुवन्ति । गुजरातराज्ये मकरसङ्क्रान्त्युत्सवस्य आचरणम् एतावत् प्रसिद्धम् अभूत् यत्, गुजरातसर्वकारेण प्रतिवर्षं 'जनवरी'-मासस्य १४-१५ दिनाङ्कयोः अवकाशस्य घोषणा कृता । मकरसङ्क्रान्त्युत्सवदिनेषु प्रादेशिकभोजनेषु 'उन्धियु, जलेबी, फाफडा'-भोजनं बहुप्रख्यातमस्ति । मकरसङ्क्रान्त्युत्सवस्य पूर्वदिने वाताटप्रेमिणः स्वेप्सितवाताटान् क्रीणन्ति । नगरस्य सर्वास्वपि विपणिषु रात्रिकाले वाताटापणाः रम्यैः वर्णरञ्जितवाताटैः सुसज्जिताः सन्तः सर्वान् आकर्षयन्ति । तस्यां रात्रौ कोटिशः वाताटानां क्रयणं, विक्रयणं च भवति । २०१२ तमे वर्षे गुजरातप्रवासोद्यमनिगमेन उद्घोषितं यत्, गुजरातराज्येण Guinness World Record पुस्तके स्थानं प्राप्तमस्ति इति । कारणं तस्मिन् वर्षे मकरसङ्क्रान्तिदिने अन्ताराष्ट्रियवाताटोत्सवे द्विचत्वारिंशत्(४२)देशाः भागम् अवहन् ।

स्थानम्

[सम्पादयतु]
मकरसङ्क्रान्तिदिने वाताटमयं गगनम्

मुख्यतया गुजरातराज्यस्य अहमदाबाद, सुरत, वडोदरा, राजकोट, नडियाद-आदिषु नगर-महानगरेषु वाताटोत्सवस्य आयोजनं भवति । तेषु अहमदाबाद-महानगरे राष्ट्रिय-अन्ताराष्ट्रियपर्यटकेभ्यः अन्ताराष्ट्रियवाताटोत्सवस्य आयोजनं भवति । अन्ताराष्ट्रियवाताटोत्सवस्य आनन्दम् आस्वादयितुं प्रमुखं स्थलमस्ति ‘सरदार पटेल स्टेडियम्’ । तत्र ५४,००० वीक्षकेभ्यः आसनव्यवस्था अस्ति । साबरमती रिवर्-फ्रण्ट् इत्यस्मिन् स्थले सहस्रशः वाताटाः आदिनम् गगने उड्डयन्तः दरीदृश्यन्ते । अन्ताराष्ट्रियवाताटोत्सवस्य आनन्दम् आस्वादयितुं तत्रापि अत्यधिकसङ्ख्यायां द्रष्टारः गच्छन्ति । तद्विहाय अहमदाबाद-महानगरस्य अन्यस्थलेष्वपि अन्ताराष्ट्रियवाताटोत्सवस्य आयोजनं भवति ।

अन्ताराष्ट्रियवाताटोत्सवविषये किञ्चित्

[सम्पादयतु]
वाताटचयननिरतः महानायकः

अन्ताराष्ट्रियवाताटोत्सवस्य दिनेषु बहवः प्रख्याताः वाताटापणाः चतुर्विंशतिघण्टां यावत् वाताटविक्रयणार्थम् उद्घाटिताः भवन्ति । तेषु वाताटापणेषु अहमदाबाद-महानगरस्य हृद्प्रदेशे स्थिता ‘पतङ्ग बाजार’ इतीयं विपणिः प्रख्याता अस्ति । अस्यां विपण्यां क्रेतॄणां, विक्रेतॄणां च सम्मर्दः आदिनम्, आरात्रिः च भवति । अन्ताराष्ट्रियवाताटोत्सवस्य प्रभावः एतावान् वर्धितोऽस्ति यत्, अहमदाबाद-महानगरस्य केचन गृहस्थाः स्वगृहे एव नवीनानां पद्धितीनाम् उपयोगं कृत्वा वाताटानां रचनां कुर्वन्ति । तेषु केचन स्वनिर्मितानां वाताटानां विक्रयणमपि कुर्वन्ति ।

१९८५ तमे वर्षे स्थापितः एशियाखण्डस्य बृह्त्तमः संस्कारकेन्द्र-नामकः वाताटसङ्ग्रहालयः अहमदाबाद-महानगरस्य पालडी-क्षेत्रे अस्ति । अस्मिन् सङ्ग्राहलये विविधप्रकारकाणां वाताटानाम् आकर्षकं, ज्ञानवर्धकं च प्रदर्शनी आवर्षं भवति । परन्तु उत्सवदिनेषु तत्र पुरातन-नव्यवाताटानां विशेषप्रदर्शनी भवति । अतः तस्मिन् सङ्ग्रहालयेऽपि जनानां सम्मर्दः अधिकः भवति अन्ताराष्ट्रियवाताटोत्सवदिनेषु ।

उत्सवदिनाङ्कः

[सम्पादयतु]

प्रतिवर्षं 'जनवरी'-मासस्य चतुर्दशे दिनाङ्के मकरसङ्क्रान्त्युत्सवः भवति । तस्मिन् दिने एव अन्ताराष्ट्रियवाताटोत्सवस्य आयोजनं भवति । परन्तु 'जनवरी'-मासस्य पञ्चदशे दिनाङ्केऽपि उत्सवः आचर्यते । कारणं तद्दिनमेव कृषकेभ्यः ग्रीष्मर्तोः आगमनस्य प्रतीकः अस्ति । अतः तस्मिन् दिने उत्सवप्रियाः गुजरातीजनाः ‘वासी उत्तरायण’म् आचरन्ति । ‘वासी’ इत्यस्य गुजरातीशब्दस्यार्थः पुरातनम् इति । पुरातनस्य उत्तरायणपर्वणः उत्सवः इत्यर्थः ।

इतिहासः

[सम्पादयतु]

अस्योत्सवस्य मुख्योद्देशः अस्ति यत्, प्रगाढनिद्राधीनाः देवताः अस्मिन् दिने जाग्रति । अतः तासां प्रार्थना कर्तव्या इति । भारतीयेतिहसविदां मतमस्ति यत्, वाताटोड्डयनस्य प्रप्रथमा प्रथा भारतदेशे एव प्रारब्धा । तां च प्रथां गुजरातराज्यस्य राजानः एव प्रारब्धवन्तः इति । तदानीन्तनकाले तु वाताटोड्डयनं केवलं धनिकानामेव उत्सवः आसीत् । कालान्तरेण गुजरातराज्यस्य जनसामान्याः अपि एनम् उत्सवं आचरितुं प्रारभन्त । अस्योत्सवस्य प्राधान्यम् एतावदभूत् यत्, कालान्तरे पर्वदिने अवकाशः अपि उद्घोषितः सर्वकारेण । ततः सामूहिकवाताटोत्सवस्य आयोजनं प्रारब्धम् । एवं १९८९ तमे वर्षे गुजरातराज्यस्य प्रवासोद्यमनिगमेन अहमदाबाद-महानगरे प्रप्रथमः आन्तरराष्ट्रियवाताटोत्सवः आयोजितः ।

२०१२ तमे वर्षे गुजरातराज्यस्य राज्यपालस्य डा. कमला इत्यस्याः आध्यक्षे मुख्यमन्त्री नरेन्द्र मोदी अन्ताराष्ट्रियवाताटोत्सवस्य उद्घाटनमकरोत् । तस्मिन्नेव वर्षे एव गुजरातराज्येण Guinness World Record पुस्तके स्थानं प्राप्तमासीत् ।

२०१४ वर्षे उत्सवायोजनम्

[सम्पादयतु]
उत्तरायणरात्रौ ‘टुक्कल’-सहितवाताटोड्डयनम्

२०१४ तमे वर्षे 'जनवरी'-मासस्य ११ दिनाङ्कात् १३ दिनाङ्कपर्यन्तं ‘साबरमती रिवर्-फ्रण्ट्’ इत्यस्मिन् स्थले अन्ताराष्ट्रियवाताटोत्सवस्य आयोजनं भविष्यति । विश्वस्य ३५ देशेभ्यः द्विशतमधिकाः स्पर्धालवः स्पर्धायां भागं वहिष्यन्ति । अन्ताराष्ट्रियवाताटोत्सवस्य कार्यक्रमेषु आदित्यहृदयपाठः, बालानां सूर्यनमस्कारः, ‘थीम पेविलियन, फुड कोर्ट, एडवेञ्चर पेविलियन’-आदीनां मुख्याकर्षणमस्ति । अस्य अन्ताराष्ट्रियवाताटोत्सवस्य उद्घाटनं गुजरातराज्यस्य मुख्यमन्त्री नरेन्द्र मोदी श्लोकोच्चारणेन करिष्यति । अन्ताराष्ट्रियवाताटोत्सवस्य भागरूपिणाम् अन्येषां कार्यक्रमाणाम् उद्घाटनं गुजरातराज्यस्य प्रवासोद्यममन्त्री करिष्यति ।

अन्ताराष्ट्रियवाताटोत्सवस्य त्रिषु दिनेषु दिवससमये वाताटोड्डयनस्पर्धा भविष्यति, रात्रिकाले तु ‘टुक्कल’ इत्यनेन सह वाताटोड्डयनं भविष्यति । देहली-महानगरस्य 'कनोट सर्कल'-क्षेत्रेऽपि राज्यप्रवासोद्यमनिगमेन अन्ताराष्ट्रियवाताटोत्सवस्य आयोजनं कृतमस्ति । 'जनवरी'-मासस्य ८ दिनाङ्के मुम्बई-महानगरेऽपि वाताटोत्सवस्य आयोजनं राज्यप्रवासोद्यमनिगमेन कृतमस्ति । 'जनवरी'-मासस्य ९-१० दिनाङ्कयोः क्रमेण गुजरातराज्यस्य सापुतारागिरिधाम्नि, कच्छमरुभूमौ वाताटोत्सवस्य आयोजनं राज्यप्रवासोद्यमनिगमेन कृतमस्ति ।

शृङ्खलावाताटचित्रम्

सम्बद्धाः लेखाः

[सम्पादयतु]

कर्णावती-महानगरम्

नरेन्द्र मोदी

मकरसङ्क्रान्तिः

गुजरातराज्यस्य उत्सवाः

बाह्यानुबन्धः

[सम्पादयतु]

http://www.gujaratindia.com/about-gujarat/kite-festival.htm

http://www.thehindu.com/news/national/other-states/modi-inaugurates-international-kite-festival/article5570106.ece

http://www.kiteclubindia.in/international-kite-festival-ahmedabad-india.html Archived २०१४-०१-०८ at the Wayback Machine

http://www.narendramodi.in/liveevent/social/index.html

http://www.dnaindia.com/india/report-narendra-modi-inaugurates-international-kite-festival-in-gujarat-1949708

{{bottomLinkPreText}} {{bottomLinkText}}
अन्ताराष्ट्रियवाताटोत्सवः (गुजरातराज्ये)
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?