For faster navigation, this Iframe is preloading the Wikiwand page for कादम्बरी.

कादम्बरी


बाणभट्टः गद्यकाव्यस्य अप्रतिमः कविर्विद्यते । अस्य हर्षचरितम् (आख्यायिका) कादम्बरी (कथा) च अतिप्रसिध्दे वर्तेते । पदानामुचितप्रयोगः भावानाम् आर्जवम्, उपमाश्लेषपरिसंख्या –उत्प्रेक्षा- रुपकविरोधाभासः – समासोक्तिः –प्रभृतीनाम्, अलङ्काराणां स्वाभाविकसमावेशः, देशकालपात्रानुसारिभाषायाः मञ्जुलसन्निवेशः, पाञ्चालीरीतिश्च कादम्बरीं विहाय अन्यत्र नावलोक्यते ।

अत्र राज्ञः शूद्रकस्यवर्णनम्, चाण्डालकन्यावर्णनम्, जाबालिवर्णनम्, विन्ध्याटविवर्णनम्, महाश्वेतावर्णनम्, आच्छोदसरोवरवर्णनम्, चन्द्रापीडस्य दिग्विजयवर्णनमित्यादीनि मनोज्ञानि वर्णनानि, वीक्ष्य केनचित् उक्तम्- वाणी बाणो बभूव । गद्यकाव्येषु कादम्बर्याः सर्वेत्तमं स्थानमास्ते । शास्रीयपाण्डित्यदृष्ट्या विषयाणां व्यापकतायाश्च दृष्ट्या अनुपमेयकथाग्रन्थोऽयं विद्यते । भावपक्ष –कलापक्ष- लोकचरित्र –शास्त्रीयतत्त्वसन्निवेश-बाह्यजगत्-प्रभ्रुतीनां वर्णने कवेः सूक्ष्मातिसूक्ष्म दृष्टिः सर्वत्रैव राजते ।

कादम्बरी बाणस्य सर्वेत्कृष्टा रचनाऽस्ति । अस्याः कथा कौतूहलपूर्णा अस्ति । पठनसमये पाठकानां कौतूहलमुत्तरोत्तरं वर्धते एव । बाणस्य सर्वोत्कृष्टां शैलीं विलोक्यैव केचिदूचिरे बाणोच्छिष्टं जगत्सर्वम् इति । विषये अस्मिन् सर्वप्रथममत्र बाणस्य कवित्वशक्तिं, गद्यवैशिष्ट्यं वा पर्यालोचयामः । कस्याचिदपि कवेः प्रतिभासमीक्षणाय, तस्य काव्यस्य कलापक्षं, हृदयपक्षं, वर्णनशैलीं च द्रष्टव्यम् ।

कलापक्षः

[सम्पादयतु]

बाणस्य प्रकृतिवर्णनं सौम्यं रुचिरञ्चास्ति । वर्णनेषु सजीवतामानेतुं बाणः उपमोत्प्रेक्षा- श्लेष- विरोधाभास परिसंख्यालङ्काराणामाश्रयं गृहीतवान् । तत्रापि परिसंख्यालङ्कारस्य तु बाणः सम्राडिति नात्र संशयः । श्लिष्टपरिसंख्यायाः ईदृशं चमत्कारपूर्णवर्णनं न कोऽपि कविः कृतवान् । आदर्श-गद्यस्य यादृशं स्वरुपं सिध्दान्तं वा बाणेन हर्षचरिते वर्णितं तादृशमेव गद्यं कादम्बर्यां प्रस्तुतम् ।

हृदयपक्षः

[सम्पादयतु]

बाणस्य हृदयपक्षोऽपि सर्वोत्कृष्टः विद्यते । मानवीय नानाभावाभिव्यक्तौ विविधानां कोमलमनोभावानां मार्मिकविश्लेषणे बाणोऽद्वितीयः कविरिति निश्चप्रचम् । पात्रस्य मनोदशायाः विस्तृतं सजीवं विशदञ्च वर्णनं बाणस्य प्रतिभां विस्तारयति । बाणस्य गद्येषु रसस्याजस्रः प्रवाहः प्रवहति । महाश्वेतायाः प्रणयवर्णने, कादम्बर्याः साक्षात्कारे च मनोदशायाः यादृशं चित्रणं बाणेन प्रस्तुतं, तादृशं चित्रणां सयत्नान्वेषणेनापि संस्कृतसाहित्ये न दृश्यते । महाश्वेतायाः विलापः, कादम्बर्याः विरहवर्णनं च विप्रलम्भश्रृङ्गारस्योत्कृष्टे निदर्शने स्तः । वस्तुतस्तु बाणस्य गद्यं पञ्चानन इव सिंहगर्जनां कुर्वन् चलति । क्वचित् भयध्वनिं कुर्वती नदीव महावेगेन प्रवहति, कुत्रापि च शरत्कालीना नदीव शनैः शनैः प्रवहमाना कामपि अपूर्वां शोभां कलयति ।

बाणस्य शैली द्विविधा दृश्यते । वनस्य वर्णनेषु बहुधा सजीवतामानेतुं समासबहुलायाः तथौजोगुणमण्डितायाः आश्रयं गृहणाति कविः । एवंविधस्थलेषु समासगतछटा दर्शनीया भवति । विन्ध्याटव्याः वर्णने सन्ध्यायाः वर्णने च एवं विधायाः शौल्याः प्रयोगं कृत्वा सजीवनाद्यं प्रस्तौति । विरह –वर्णने वार्तालापावसरे च बाणः प्रसादगुणगुम्फितां शैलीमधिकृतवान् । एवं प्रकारेण बाणः आवश्यकतानुसारं शैलीं परिवर्त्य वर्णने प्राणास्पदं सञ्जीवनं दत्त्वा गद्यं निर्माति । श्रीराजशेखरेण पाञ्चालीरीतेः निदर्शना बाणस्य शैलीति कथिता –

शब्दार्थयोः समो गुम्फः पाञ्चाली रीतिरिष्यते ।
शिलाभट्टारिका वाचि बाणोक्तिषु च सा यदि ॥

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
{{bottomLinkPreText}} {{bottomLinkText}}
कादम्बरी
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?