For faster navigation, this Iframe is preloading the Wikiwand page for असहकारान्दोलनम्.

असहकारान्दोलनम्


प्रस्तावः

[सम्पादयतु]

”असहकारान्दोलनम्” समग्रे भारतदेशे आरब्धं प्रथमम् अहिंसात्मकम् आन्दोलनम् एतत् । एतत् आन्दोलनं महात्मागन्धिमहोदयस्य नायकत्वे भारतीयराष्ट्रियकाङ्ग्रेस्सङ्घटनम् आयोजयत् । एतस्मान् आन्दोलनेन भारतीयस्वातन्त्र्यसङ्ग्रामे गान्धियुगम् आरब्धम् ।

पृष्ठभूमिः

[सम्पादयतु]

रौलत् एक्ट्स् कारणेण बिटिष् जनाः भारतीयाणाम् उपरि परमाधिकं प्राप्तवन्तः । ब्रिटिष् अधिकारिणां विना कारणं विना साक्ष्यं यं कमपि परीक्षितुं शोधयितुं च अवकाशः आसीत् । निराधारं सार्वजिकानां सम्पत्तिं बलात् ग्रहणं कुर्वन्ति स्म । एतानि शासनानि क्रि.श.१९१९तमे वर्षे एप्रिल् ६दिने बिटिश् संसत्तः प्रस्थाय भारते चालने आगन्तव्यम् आसीत् । अनेन सह प्रथममहायुद्धपूर्वं चर्चितुं भारतीयप्रतिनिधयः नाहूताः किन्तु भारतस्य सैनिकाः उपयुक्ताः । एतत् भारतीयैः सोढुम् अशक्यम् अभवत् । काङ्ग्रेस् सङ्घाटनस्य मोमम्मदलि जिन्ना अनीबेसेण्ट् बालगङ्गाधरतिलकः गोपालकृष्ण गोखले इत्यादिभिः सौम्यवादिनायकैः स्वातन्त्र्यस्य आक्रोशः कृतः । किन्तु अनेन क्षीणस्वरेण ब्रिटिष् सर्वकारः न जागरितः । तथापि ते लश्करि प्रशासनम् असृजन् ।

चम्पारणम्, खेडा आन्दोलनानि

[सम्पादयतु]

माहात्मा गान्धिमहोदयः दक्षिण आफ्रिकायां तदनन्तरं क्रि.श.१९१८तमे वर्षे बिहारस्य चम्पारणे गुजरात्राज्यस्य खेडा प्रदेशेषु प्रदर्शितवान् यत् शासनभङ्गेन एव सर्वकारस्य विनयपूर्वकं विरोधः शक्यते । चम्पारणं खेडा प्रदेशयोः कृषकान् मेलयित्वा कार्यकर्तॄणां सहाय्येन कृषकपरिशोषणस्य विषयान् सङ्ग्रह्य वृत्तं निर्मितवान् । अनेन कृषकाः करविरोधस्य अन्दोलने भागम् ऊढवन्तः । तदा गान्धिमहोदयं ब्रिटिष् अधिकारिणः बन्धितवन्तः । तदा बिहारे गुजरातप्रान्ते च सहस्राधिकाः विरोधं प्राकटयन् । तदा गान्धेः विमोचनम् अभवत् । अस्याः घटनायाः अनन्तरम् उभयपक्षतः सन्धिपत्रस्य हस्तक्षरम् अभवत् । तदनुगुणं क्षामकालेषु अपि कृतः करभारः अपनीतः। सर्वेषां राजकीयबन्दिनां विमोचनम् अभवत् । आहृतकृषिभूमिः, सम्पत्तयः सर्वाः प्रत्यर्पिताः । अमेरिकस्य क्रान्तेः अन्तन्तरं ब्रिटिष् साम्राज्यं विरुध्य प्रप्तः विजयः एषः प्रथमः । युवनेतारः बाबू राजेन्द्रप्रसादः जवाहर लाल् नेह्रू सर्दार् पटेल् इत्यादयः गान्धिमहोदयस्य प्रोत्साहं दत्तवन्तः ।

सत्याग्रहः

[सम्पादयतु]

गान्धिमहोदयस्य उद्देशः राष्ट्रे सर्वत्र रौलत् एक्ट् विरुध्य प्रदशनम् आसीत् । सः सर्वकार्यालयाः यन्त्रागाराणि पिहितं भवन्तु । भारतीयाः ब्रिटिष् अधिकारिणाम् आरक्षकविभागतः, सेनाविभागतः, नागरिकसेवाविभागतः कार्यं त्याक्त्वा आगच्छन्तु । ब्रिटिष् शालातः बालान् त्याजयन्तु । इति सूचनाः दत्तवान् । तस्य सङ्कल्पः न केवलं करविरोधः अथवा शीघ्रस्वातन्त्र्यप्राप्तये आग्रहः, हिंसा, शक्तिप्रदर्षनं वा नासीत् । प्रत्येकम् आन्दोलनकारिणः बन्धनं भवतु । आरक्षकपुरुषाणं दण्डान् सहताम् । प्रतिप्रहारं न कुर्वन्तु । हिन्दुमुसल्मनबान्धव्यं रक्षन्तु । इति गान्धिमहोदयस्य महदाशयः आसीत् । गान्धिनः एतदृशयोजनाः काङ्ग्रेस् पक्षस्य नायकः वोरोधितवन्तः । मुस्लिम् लीग् अपि स्वविरोधम् प्रादर्शयत् । किन्तु भारतस्य यूवानः पुलकिताः गान्धिमहोदयस्य प्रोत्साहनम् अकुर्वन् । अनेन प्रेरिताः काङ्ग्रेस् पक्षः मुस्लिम् लीग् च विरोधं विस्मृत्य समर्थनम् अकुर्वन् । गान्धिमहोदयं भारतीयकाङ्ग्रेस् पक्षस्य क्रि.श.१९१९-१९२० तमवर्षयोः अध्यक्षत्वेन निर्वाचितवन्तः ।

आन्दोलनस्य अपनयनम्

[सम्पादयतु]

ब्रिटिष् सर्वकारेण अनिरीक्षितं सहासा कृतम् आन्दोलनम् आङ्ग्लानां मनस्थैर्यं कुण्ठितं, लक्षोपलक्ष भारतीयानां प्रेरणां च अकरोत् । ब्रिटिश् संस्थाः सम्पूर्णतया बहिष्कृताः । गान्धिना सह बहूनां नायकानां बन्धनम् अभवत् । देशे सर्वत्र लक्षाधिकान्दोलनकारिणाम् बन्धनम् अभवत् । बिर्टिष् संस्थाविरोधः प्रतिग्रामं व्याप्तः । ऐरोप्यवस्त्राणां सार्वजनिकं दहनं कृतम् । आरक्षकाः सैनिकाः च सहस्राधिकान्दोलनकारिणः घतितवन्तः हिंसितवन्तः च शाताधिकाः प्राणान् अत्यजन् । अन्दोलनानि वर्षत्रयं प्राचलन्। क्रि.श.१९२२तमे वर्षे चौरिचौर इति प्रदेशे केचन अन्दोलकर्तारः १५आरक्षकान् परावर्त्य मारितवन्तः । आरक्षकालयं दाहः कृतः । किन्तु हाताः आरक्षकाः सर्वे भारतीयाः एव । असहकारस्य अन्दोलनं हिंसामार्गगतं पश्यन् गान्धिमहोदयः आन्दोलनस्थगनस्य निर्णयमकरोत् । गान्धिमहोदयः अस्य हिंसाचारस्य दायित्वं स्वयं स्वीकृतवान् । एतं हिंसाचारं स्थागयितुं गान्धिमहोदयः आमरणातम् उपवासम् आरब्धवान् । २१दिनेषु लक्षाधिकाः राष्ट्रवदिनः निराशावन्तः कुपिताः अन्ते गान्धिमहोदयं रक्षितुं हिंसान्दालोनात् विरताः ।

परिणामाः

[सम्पादयतु]

राष्ट्रीयान्दोलनं स्थगितं चेदपि महात्मागान्धिं राजद्रोहस्य आक्षेपेन वर्षद्वयकालं बन्धने स्थापितवन्तः । ब्रिटिष् न्यायाधीशः गन्धिमहोदयस्य विमोचनं कृतं चेत् मम सन्तोषः भवतीति उक्तवान् । बहवः काङ्ग्रेस् नायकाः गान्धिं समाधारितवन्तः चेदपि तस्य कारावारवासेन निराशाः भूत्वा तस्य साहचर्यं त्यक्तवन्तः । मोतिलाल् नेह्रू चित्तरञ्जनदासः च मिलित्वा स्वराज् इति पक्षं सृष्टवन्तौ । इतिहारकाराणां विमर्शकानाम् अभिप्रायेण एतत् आन्दोलनं ब्रिटिष् प्रशासनस्य अस्थिभङ्गे सपलम् अभवत् । महात्मागान्धिमहोदयस्य अहिंसावादं पुष्टीकृत्य लक्षाधिकाः भारतीयाः लवणसत्याग्रहे तस्य समालम्बनम् अकुर्वन् । तेन भारतस्य अहिंसान्दोलनं प्रपञ्चे एव ख्यातम् अभवत् । सत्याग्रहः यशस्वी अभवत् । भारतस्य स्वातन्त्र्यस्य अभ्यर्थनं सफलम् अपि अभवत् ।

{{bottomLinkPreText}} {{bottomLinkText}}
असहकारान्दोलनम्
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?