For faster navigation, this Iframe is preloading the Wikiwand page for अक्कमहादेवी.

अक्कमहादेवी

अक्कमहादेवी
जन्म c. 1130s Edit this on Wikidata
Udutadi Edit this on Wikidata
मृत्युः 12 century Edit this on Wikidata (आयुः −२९)
वृत्तिः दार्शनिक, कविः, साहित्यकारः&Nbsp;edit this on wikidata

अक्कमहादेवी (ಅಕ್ಕ ಮಹಾದೇವಿ)(११३० - ११६०) कर्णाटके द्वादशशतके सम्पन्नस्य वीरशैवभक्ति-आन्दोलनस्य प्रमुखा व्यक्तिः । तया कन्नडभाषया लिखितानि वचनानि कन्नडभक्तिसाहित्याय दत्तानि अत्युत्तमानि उपायनानि । तया आहत्य ४३० वचनानि लिखितानि । बसवेश्वर, चेन्नबसवण्ण, किन्नरि बोम्मय्य, सिद्धराम, अल्लमप्रभु, दासिमय्य इत्यादयः वीरशैवशरणाः सर्वे ताम् आदरेण 'अक्क' (अग्रजा) इति निर्दिशन्ति स्म इत्येतदेव द्योतयति तस्याः महिमानम् । कर्णाटकेतिहासे सा अत्यन्तं प्रभाविनी प्रेरणादात्री महिला वर्तते । सा परमेश्वरं शिवं (चेन्नमल्लिकार्जुनः) एव पत्युः रूपेण अङ्गीकृतवती, या च माधुर्यभक्तिः मधुरभावः इति मन्यते ।

जन्मस्थले उडुतडीग्रामे प्रतिष्ठापिता अक्कमहादेव्याः मूर्तिः
अक्कमहादेव्या रचितं किञ्चन प्रसिद्धं वचनम्

जन्म बाल्यं च

[सम्पादयतु]

कर्णाटकस्य वीरशैवजङ्गमभक्ताः शरणाः इति कथ्यन्ते । तादृशेषु शिवशरणेषु सती महादेवी एव अक्कमहदेवी इति प्रसिद्धा । द्वादशे शतके निर्मलशेट्टीसुमत्योः पुत्री, कर्णाटकराज्यस्य बनवासीप्रदेशस्य बळ्ळीगावे समीपस्थे उडुतडीग्रामे ११३० तमे वर्षे जन्म प्राप्तवती । महादेव्याः मातापितरौ जैनमतावलम्बिनौ अनन्तरं शिवशरणौ जातौ आस्ताम् । एतयोः अपत्यानि न आसन्, मरुळसिद्धेश्वरशरणस्य अनुग्रहेण एका शिशुः जाता । तस्याः नाम एव महादेवी। मरुळसिद्धेश्वरशरणस्य कृपाकटाक्षतः एतस्याः कुटुम्बीयाः श्रीशैलचेन्नमल्लिकार्जुनस्य भक्ताः अभवन् । महादेव्याः विषये अधिकाः विषयाः न प्राप्ताः चेदपि मरुळसिद्धेश्वरशरणस्य प्रभावतः लिङगपूजायाम् आसक्तिः उत्पन्ना इति ज्ञायते । किन्तु गुरुलिङगदेवः इति कश्चित् शरणः काले काले गुरुस्थाने स्थित्वा मार्गदर्शनं कृतवान् ।

वैराग्यम्

[सम्पादयतु]

गुरुलिङगदेवस्य कारणेन महादेवी विरागिणी जाता । आचारमती, शीलवती, विचारवती महादेवी कथं संस्कारेण विना विरागिणी, शिवस्य भक्ता च जाता इत्येव आश्चर्यकरम् । एषः दैवयोगः इति वक्तुं शक्यः । बसवेश्वरेण कृताः धार्मिककार्यक्रमाः महादेव्याः तारुण्ये बहु प्रभावम् अजनयन् । अतः बसवण्णे तस्यां भ्रातृत्वभावः,गौरवं, प्रीतिश्च आसीत् । शिवशरणानां मर्गदर्शनेन वचनसाहित्यं सृष्ट्वा आन्तरङ्गिकाः भावनाः प्रकटीकरोति स्म । समाजस्य प्रगतिविषये, धर्मप्रचारविषये, गुरुलिङगजङगमतत्त्वविषये, धार्मिकक्रान्तिकारिणां पुरुषाणां सहवासे च तस्याः अवधानम् आसीत् न तु मातापितॄणां विषये । तस्याः इष्टदेवस्य श्रीशैलमल्लिकार्जुनस्य दर्शनं करणीयम् एव इति तस्याः लक्ष्यम् । प्रापञ्चिकविषयेषु तस्याः मनः न लगति स्म । अतः शरणसती इत्येषः बिरुदः तस्याः कृते युज्यते स्म । परमसौन्दर्यवती महादेवी स्वस्य सौन्दर्यस्य विषये अवधानं न ददाति स्म । प्रापञ्चिकव्यसनानि त्यक्त्वा सर्वदा चेन्नमल्लिकार्जुनेन सह प्रेम -भावेन भवति स्म । सा विशिष्टस्वभावयुता महाव्यक्तिः । रतिस्वरूपिणी महादेवी स्वव्यक्तित्वेन बहूनां जनानां मार्गदर्शिका, प्रतिवेशिनीनां कृते ज्येष्ठा अग्रजा (कन्नडभाषया अक्क=अग्रजा) इव आसीत्।

सांसारिकजीवनम्

[सम्पादयतु]
उडुतड्याम् अक्कमहादेव्याः निवासः

जैनमतावलम्बी कौशिकः तस्य प्रान्तस्य राजा आसीत् । रतिस्वरूपिणीं सौन्दर्यवतीं महादेवीं दृष्ट्वा तस्मिन् मोहः उत्पन्नः । कौशिकमहाराजस्य मनसि सा परिणेतव्या इति इच्छा उत्पन्ना । एतां वार्तां महादेव्याः मातापितरौ ज्ञातवन्तौ । जिनधर्मीयौ तौ एतं प्रस्तावं न अङ्गीकृतवन्तौ । किन्तु कौशिकमहाराजः तस्याः पितरौ बलात् कारागृहे स्थापितवान्। इदानीं वा पुत्री मम इच्छाम् अनुमन्येत इति तस्य चिन्तनम् आसीत् । राजाज्ञायाः विरुद्धं व्यवहारः कष्टकरः इति विचिन्त्य सा एकम् उपायं विचिन्त्य विवाहार्थम् अङ्गीकृतवती । तदनुगुणं परिस्थितिः निर्मिता । राज्ञा अपि केचन नियमाः अङ्गीकरणीयाः अभवन् । प्रथमं, कौशिकमहाराजेन जिनमतं त्यक्त्वा वीरशौवमतं अङ्गीकरणीयं द्वितीयं महादेव्या क्रियमाणायां गुरुलिङ्गजङ्गमानां सेवायां विघ्नः न आचरणीयः इत । यदा राजा शिवाराधकः भवति तदा एव महादेव्याः स्पर्शः इति तृतीयः नियमः आसीत् । राज्ञा यदि वचनभङ्गः क्रियेते तर्हि विरागिणी भूत्वा प्रासादं त्यजेयम् इत्यपि महादेवी सूचितवती आसीत् । विवाहः सम्पन्नः । राजगृहे कापि न्यूनता न आसीत् । महाराजस्य अन्तरङ्गे बहु आनन्दः जातः । किन्तु लिङ्गपूजकः भवेत्, अन्यथा महादेव्याः अङ्गस्पर्शः असम्भवः आसीत् । महाराजस्य वीरशैवधर्मंस्य आचरणे इच्छा न भवति स्म । अग्रे कदाचित् महादेव्या सह संसारस्य सुखम् अनुभवेयम् इति सः चिन्तितवान् । महादेवी कठिनव्रतधारिणी भूत्वा महाराजस्य चिन्तनानि नाशितवती । संसारिकजीवने तस्याः आसक्तिः न आसीत् । पत्न्याः व्यवहारान् दृष्ट्वा राजा कौशिकः अङ्गसुखाय तस्याः अनुरोधं कृतवान् । एतेन महादेवी रणचण्डी जाता ।

अनुभवमण्डपे

[सम्पादयतु]

शरीरे विद्यमानानि आभरणानि तथा वस्त्राणि निष्कास्य क्षिप्तवती । स्वस्य शरीरस्य विषये अपि न चिन्तितवती, केशराशीं प्रसार्य रणचण्डी इव किञ्चित् कालं स्थितवती । नग्नस्थितौ महादेवी स्वस्य केशराश्या शरीरम् आच्छाद्य प्रासादतः प्रस्थितवती । राजा कौशिकः महादेव्याः एतादृशान् व्यवहारान् दृष्ट्वा शिरः अवनमय्य स्थितवान् । दिगम्बरा देवी दिव्याम्बरा जाता । देहाभिमानं जगतः सम्बन्धं च त्यक्त्वा, मतापित्रोः वचनम् अपि अश्रुत्वा चेन्नमल्लिकार्जुनः एव मम पतिः इति निर्णीय गुरोः अल्लमप्रभोः दर्शनाय प्रयाणम् आरब्धवती । तदा शरणानां कल्याणभूमिः कल्याणनगरम् आसीत् । अल्लमप्रभुः,बसवेश्वरः अन्ये महानुभावाः कल्याणनगरस्य शोभां वर्धितवन्तः आसन् । तत्रत्यः शिवानुभावमण्डपः शिवशरणानां कार्यागारः । एतं मण्डपं प्रति आगतवती अक्कमहादेवी । सर्वे एताम् आनन्देन स्वागतीकृतवन्तः । तत्र तस्याः प्रभोः लिङ्गदेवस्य दर्शनम् अभवत् । शरणबसवण्णः इतरे शरणाः च महादेव्याः निर्वाणस्थितिं दृष्ट्वा आश्चर्यंम् अनुभूतवन्तः । प्रभुलिङ्गदेवेन तस्याः निर्वाणस्थितिः उद्देशपूर्वकं शङ्किता। ‘ देहाभिमानं त्यक्तवती इति वदति तर्हि किमर्थं शाटिकां त्यक्त्वा केशैः आच्छादितवती? केशाः एव शाटिकारूपेण अङ्गानाम् आवरणं कुर्वन्ति इति खलु ! एषः गुहेश्वरलिङ्गस्य इष्टवेशः न ’ इति अल्लमप्रभुः उक्तवान् । तस्य उत्तरं बुद्धिमती महादेवी एवम् उक्तवती "पक्वभवनेन फलस्य त्वचः सौन्दर्यं नष्टं न भवति” । अतः काममुद्रां दृष्ट्वा भवतः दुःखं न भवेत् इति केशैः आवृतवती” इति । एवं महादेव्याः वादं श्रुत्वा अल्लमप्रभोः तृप्तिः अभवत् । महादेवीं बसवण्णः तथा तत्र विद्यामानाः मुक्तकण्ठैः श्लाघितवन्तः । महादेवी शरणानां प्रीतिं प्राप्य अक्कमहादेवी जाता । बसवण्णः तां स्वस्य मातृवत् गौरवभावेन दृष्टवान् । बहुकालं शिवानुभावमण्डपे स्थित्वा अक्कमहादेवी परिपूर्णज्ञानं प्राप्य उन्नतस्तरीया साधिका भूत्वा गुरूणाम् अनुग्रहार्थं निरीक्षां कृतवती । प्रभूणाम् अनुग्रहेण श्रीशैलस्य कदलीक्षेत्रं प्रति गतवती । गिरेः उपरितनकदलीक्षेत्रे तस्याः जीवनं दिव्यज्योतिरूपेण परिणतम् अभवत् । सा ज्योतिः प्रज्वलिता अभवत्। अक्कमहादेवी तत्र कर्पूरवत् ज्वलन्ती शिवसायुज्यं प्राप्तवती । तस्याः दिव्यस्वरूपम् अनन्ते आकाशे सम्मिल्य स्त्रीकुलस्य मार्गदर्शनम् अकरोत् । अक्कमहादेव्याः भक्तिभावः "शरणसती लिङ्गपतिः” इव जातः । सा स्वरचितेषु वचनेषु लोकानुभावं दृष्टान्तैः सह अत्यन्तं सरलरीत्या विवृतवती अस्ति ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
{{bottomLinkPreText}} {{bottomLinkText}}
अक्कमहादेवी
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?